ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
                   Āpattibhayavaggo pañcamo
     [243]   Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ  viharati  ghositārāme .
Athakho   āyasmā   ānando   yena  bhagavā  tenupasaṅkami  upasaṅkamitvā
bhagavantaṃ    abhivādetvā    ekamantaṃ    nisīdi   .   ekamantaṃ   nisinnaṃ
kho   āyasmantaṃ   ānandaṃ   bhagavā   etadavoca   apinu   taṃ   ānanda
adhikaraṇaṃ    vūpasantanti   .   kuto   taṃ   bhante   adhikaraṇaṃ   vūpasamissati
@Footnote: 1 Ma.                  tassudadānaṃ
@ saṅkhittavitthārasoṇakāyanasikkhāpadaṃ   ariyamaggo bojjhaṅgaṃ
@ sāvajjañceva abyāpajjhaṃ                   samaṇo ca sapapurisānisaṃsoti.

--------------------------------------------------------------------------------------------- page325.

Āyasmato bhante anuruddhassa vāhiyo nāma saddhivihāriko 1- kevalakappaṃ saṅghabhedāya ṭhito tatthāyasmā anuruddho na ekavācikampi bhaṇitabbaṃ maññatīti . kadā panānanda anuruddho saṅghamajjhe adhikaraṇesu voyuñjati nanu ānanda yānikānici adhikaraṇāni uppajjanti sabbāni tāni tumhe ceva vūpasametha sārīputtamoggallānā ca cattārome ānanda atthavase sampassamāno pāpabhikkhu saṅghabhedena nandati {243.1} katame cattāro idhānanda pāpabhikkhu dussīlo hoti pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujāto tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti dussīlo pāpadhammo asuci saṅkassarasamācāro paṭicchannakammanto assamaṇo samaṇapaṭiñño abrahmacārī brahmacāripaṭiñño antopūti avassuto kasambujātoti samaggā maṃ santā nāsessanti vaggā pana maṃ na nāsessantīti idaṃ ānanda paṭhamaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. {243.2} Puna caparaṃ ānanda pāpabhikkhu micchādiṭṭhiko hoti antaggāhikāya diṭṭhiyā samannāgato tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti micchādiṭṭhiko antaggāhikāya diṭṭhiyā samannāgatoti samaggā maṃ santā nāsessanti vaggā pana maṃ na nāsessantīti idaṃ ānanda dutiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. {243.3} Puna caparaṃ ānanda pāpabhikkhu micchāājīvo hoti @Footnote: 1 Yu. saddhivihārī.

--------------------------------------------------------------------------------------------- page326.

Micchāājīvena jīvitaṃ 1- kappeti tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti micchāājīvo micchāājīvena jīvitaṃ kappetīti samaggā maṃ santā nāsessanti vaggā pana maṃ na nāsessantīti idaṃ ānanda tatiyaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. {243.4} Puna caparaṃ ānanda pāpabhikkhu lābhakāmo hoti sakkārakāmo anavaññattikāmo tassa evaṃ hoti sace kho maṃ bhikkhū jānissanti lābhakāmo sakkārakāmo anavaññattikāmoti samaggā maṃ [2]- na sakkarissanti na garukarissanti na mānessanti na pūjessanti vaggā pana maṃ sakkarissanti garukarissanti mānessanti pūjessantīti idaṃ ānanda catutthaṃ atthavasaṃ sampassamāno pāpabhikkhu saṅghabhedena nandati. Ime kho ānanda cattāro atthavase sampassamāno pāpabhikkhu saṅghabhedena nandatīti. [244] Cattārīmāni bhikkhave āpattibhayāni katamāni cattāri seyyathāpi bhikkhave coraṃ āgucāriṃ gahetvā rañño dasseyyuṃ ayante deva coro āgucārī imassa devo daṇḍaṃ paṇetūti tamenaṃ rājā evaṃ vadeyya gacchatha bho imaṃ purisaṃ daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindathāti tamenaṃ rañño purisā daḷhāya @Footnote: 1 Ma. jīvikaṃ. 2 Ma. Yu. santā.

--------------------------------------------------------------------------------------------- page327.

Rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindeyyuṃ tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ sīsacchejjaṃ yatra hi nāma rañño purisā daḷhāya rajjuyā pacchābāhaṃ gāḷhabandhanaṃ bandhitvā khuramuṇḍaṃ karitvā kharassarena paṇavena rathiyā rathiyaṃ siṅghāṭakena siṅghāṭakaṃ parinetvā dakkhiṇena dvārena nikkhāmetvā dakkhiṇato nagarassa sīsaṃ chindissanti so vatassāyaṃ 1- evarūpaṃ pāpakammaṃ na kareyya 2- sīsacchejjanti evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pārājikesu dhammesu tassetaṃ pāṭikaṅkhaṃ anāpanno vā pārājikaṃ dhammaṃ na āpajjissati āpanno vā pārājikaṃ dhammaṃ yathādhammaṃ paṭikarissati. {244.1} Seyyathāpi bhikkhave puriso kāḷakaṃ 3- vatthaṃ paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ mosallaṃ yena me āyasmanto attamanā honti taṃ karomīti tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ mosallaṃ yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā musalaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ mosallaṃ yena me @Footnote: 1 Ma. Yu. vatassāhaṃ. 2 Ma. Yu. kareyyaṃ. ito paraṃ īdisameva. 3 Ma. kāḷavatthaṃ.

--------------------------------------------------------------------------------------------- page328.

Āyasmanto attamanā honti taṃ karomīti so vatassāyaṃ evarūpaṃ pāpakammaṃ na kareyya gārayhaṃ mosallanti evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti saṅghādisesesu dhammesu tassetaṃ pāṭikaṅkhaṃ anāpanno vā saṅghādisesaṃ dhammaṃ na āpajjissati āpanno vā saṅghādisesaṃ dhammaṃ yathādhammaṃ paṭikarissati. {244.2} Seyyathāpi bhikkhave puriso kāḷakaṃ vatthaṃ paridhāya kese pakiritvā assapuṭaṃ 1- khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ assapuṭaṃ yena me āyasmanto attamanā honti taṃ karomīti tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ assapuṭaṃ yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā assapuṭaṃ khandhe āropetvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ assapuṭaṃ yena me āyasmanto attamanā honti taṃ karomīti so vatassāyaṃ evarūpaṃ pāpakammaṃ na kareyya assapuṭanti evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pācittiyesu dhammesu tassetaṃ pāṭikaṅkhaṃ anāpanno vā pācittiyaṃ dhammaṃ na āpajjissati āpanno vā pācittiyaṃ dhammaṃ yathādhammaṃ paṭikarissati . seyyathāpi bhikkhave @Footnote: 1 Ma. bhasmapuṭaṃ. ito paraṃ īdisameva.

--------------------------------------------------------------------------------------------- page329.

Puriso kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ vadeyya ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ upavajjaṃ yena me āyasmanto attamanā honti taṃ karomīti tatraññatarassa thalaṭṭhassa purisassa evamassa pāpakaṃ vata bho ayaṃ puriso kammaṃ akāsi gārayhaṃ upavajjaṃ yatra hi nāma kāḷakaṃ vatthaṃ paridhāya kese pakiritvā mahājanakāyaṃ upasaṅkamitvā evaṃ vakkhati ahaṃ bhante pāpakammaṃ akāsiṃ gārayhaṃ upavajjaṃ yena me āyasmanto attamanā honti taṃ karomīti so vatassāyaṃ evarūpaṃ pāpakammaṃ na kareyya gārayhaṃ upavajjanti evameva kho bhikkhave yassakassaci bhikkhussa vā bhikkhuniyā vā evaṃ tibbā bhayasaññā paccupaṭṭhitā hoti pāṭidesanīyesu dhammesu tassetaṃ pāṭikaṅkhaṃ anāpanno vā pāṭidesanīyaṃ 1- dhammaṃ na āpajjissati āpanno vā pāṭidesanīyaṃ 2- dhammaṃ yathādhammaṃ paṭikarissati. Imāni kho bhikkhave cattāri āpattibhayānīti. [245] Sikkhānisaṃsamidaṃ bhikkhave brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyaṃ . kathañca bhikkhave sikkhānisaṃsaṃ hoti idha bhikkhave mayā sāvakānaṃ abhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya yathā yathā bhikkhave mayā sāvakānaṃ abhisamācārikā sikkhā paññattā appasannānaṃ pasādāya pasannānaṃ bhiyyobhāvāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti @Footnote: 1-2 Yu. pāṭidesanīyakaṃ.

--------------------------------------------------------------------------------------------- page330.

Acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu puna caparaṃ bhikkhave mayā sāvakānaṃ ādibrahmacariyakā sikkhā paññattā sabbaso sammādukkhakkhayāya yathā yathā bhikkhave mayā sāvakānaṃ ādibrahmacariyakā sikkhā paññattā sabbaso sammādukkhakkhayāya tathā tathā so tassā sikkhāya akhaṇḍakārī hoti acchiddakārī asabalakārī akammāsakārī samādāya sikkhati sikkhāpadesu evaṃ kho bhikkhave sikkhānisaṃsaṃ hoti. {245.1} Kathañca bhikkhave paññuttaraṃ hoti idha bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammādukkhakkhayāya yathā yathā bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammādukkhakkhayāya tathā tathā 1- sabbe te dhammā paññāya samavekkhitā honti evaṃ kho bhikkhave paññuttaraṃ hoti. {245.2} Kathañca bhikkhave vimuttisāraṃ hoti idha bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammādukkhakkhayāya yathā yathā bhikkhave mayā sāvakānaṃ dhammā desitā sabbaso sammādukkhakkhayāya tathā tathā 2- sabbe te dhammā vimuttiyā phusitā honti evaṃ kho bhikkhave vimuttisāraṃ hoti. {245.3} Kathañca bhikkhave satādhipateyyaṃ hoti iti aparipūraṃ vā abhisamācārikaṃ sikkhaṃ paripūressāmi paripūraṃ vā abhisamācārikaṃ sikkhaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃyeva sati supaṭṭhitā hoti iti aparipūraṃ vā ādibrahmacariyakaṃ sikkhaṃ paripūressāmi paripūraṃ vā ādibrahmacariyakaṃ sikkhaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃyeva sati supaṭṭhitā hoti iti asamavekkhitaṃ @Footnote: 1-2 Ma. Yu. tathā tathāssa te. sabbeti pāṭho natthi.

--------------------------------------------------------------------------------------------- page331.

Vā dhammaṃ tattha tattha paññāya samavekkhissāmi samavekkhitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃyeva sati supaṭṭhitā hoti iti aphusitaṃ vā dhammaṃ vimuttiyā phusissāmi phusitaṃ vā dhammaṃ tattha tattha paññāya anuggahessāmīti ajjhattaṃyeva sati supaṭṭhitā hoti evaṃ kho bhikkhave satādhipateyyaṃ hoti . sikkhānisaṃsamidaṃ bhikkhave brahmacariyaṃ vussati paññuttaraṃ vimuttisāraṃ satādhipateyyanti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttanti. [246] Catasso imā bhikkhave seyyā katamā catasso petaseyyā kāmabhogiseyyā sīhaseyyā tathāgataseyyā . katamā ca bhikkhave petaseyyā yebhuyyena bhikkhave petā uttānā senti ayaṃ vuccati bhikkhave petaseyyā . katamā ca bhikkhave kāmabhogiseyyā yebhuyyena bhikkhave kāmabhogī vāmena passena senti ayaṃ vuccati bhikkhave kāmabhogiseyyā. {246.1} Katamā ca bhikkhave sīhaseyyā sīho bhikkhave migarājā dakkhiṇena passena seyyaṃ kappeti pādena pādaṃ accādhāya antarasaṭṭhimhi 1- naṅguṭṭhaṃ anupakkhipitvā so paṭibujjhitvā purimaṃ kāyaṃ abbhunnāmetvā pacchimaṃ kāyaṃ anuviloketi sace bhikkhave sīho migarājā kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā tena bhikkhave sīho migarājā anattamano hoti sace pana bhikkhave sīho migarājā na kiñci passati kāyassa vikkhittaṃ vā visaṭaṃ vā @Footnote: 1 Yu. antarāsatthīnaṃ.

--------------------------------------------------------------------------------------------- page332.

Tena bhikkhave sīho migarājā attamano hoti ayaṃ vuccati bhikkhave sīhaseyyā . katamā ca bhikkhave tathāgataseyyā idha bhikkhave bhikkhu vivicce kāmehi .pe. catutthaṃ jhānaṃ upasampajja viharati ayaṃ vuccati bhikkhave tathāgataseyyā. Imā kho bhikkhave catasso seyyāti. [247] Cattārome bhikkhave thūpārahā katame cattāro tathāgato arahaṃ sammāsambuddho thūpāraho paccekabuddho thūpāraho tathāgatasāvako thūpāraho rājā cakkavattī thūpāraho ime kho bhikkhave cattāro thūpārahāti. [248] Cattārome bhikkhave dhammā paññāvuḍḍhiyā saṃvattanti katame cattāro sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipatti ime kho bhikkhave cattāro dhammā paññāvuḍḍhiyā saṃvattantīti. [249] Cattārome bhikkhave dhammā manussabhūtassa bahukārā honti katame cattāro sappurisasaṃsevo saddhammassavanaṃ yonisomanasikāro dhammānudhammapaṭipatti ime kho bhikkhave cattāro dhammā manussabhūtassa bahukārā hontīti. [250] Cattārome bhikkhave anariyavohārā katame cattāro adiṭṭhe diṭṭhavāditā assute sutavāditā amute mutavāditā aviññāte viññātavāditā ime kho bhikkhave cattāro anariyavohārāti.

--------------------------------------------------------------------------------------------- page333.

[251] Cattārome bhikkhave ariyavohārā katame cattāro adiṭṭhe adiṭṭhavāditā assute assutavāditā amute amutavāditā aviññāte aviññātavāditā ime kho bhikkhave cattāro ariyavohārāti. [252] Cattārome bhikkhave anariyavohārā katame cattāro diṭṭhe adiṭṭhavāditā sute assutavāditā mute amutavāditā viññāte aviññātavāditā ime kho bhikkhave cattāro anariyavohārāti. [253] Cattārome bhikkhave ariyavohārā katame cattāro diṭṭhe diṭṭhavāditā sute sutavāditā mute mutavāditā viññāte viññātavāditā ime kho bhikkhave cattāro ariyavohārāti. Āpattibhayavaggo pañcamo. [1]- -------------


             The Pali Tipitaka in Roman Character Volume 21 page 324-333. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=243&items=11&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=243&items=11&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=243&items=11&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=243&items=11&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=243              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=10166              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=10166              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :