ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [36]  Ekaṃ  samayaṃ  bhagavā  antarā  ca ukkaṭṭhaṃ antarā ca setabyaṃ
addhānamaggapaṭipanno   hoti   .   doṇopi   [5]-  brāhmaṇo  antarā
ca   ukkaṭṭhaṃ   antarā  ca  setabyaṃ  addhānamaggapaṭipanno  hoti  addasā
kho    doṇo   brāhmaṇo   bhagavato   pādesu   cakkāni   sahassārāni
sanemikāni    sanābhikāni    sabbākāraparipūrāni   disvānassa   etadahosi
acchariyaṃ   vata   bho   abbhutaṃ  vata  bho  navatimāni  manussabhūtassa  pādāni
bhavissantīti   .   athakho  bhagavā  maggā  okkamma  aññatarasmiṃ  rukkhamūle
@Footnote: 1 Ma. Yu. ñāyaṃ dhammaṃ .  2 Ma. Yu. yaṃ ve .  3 Ma. pasīdanti bahū janā.
@4 Po. Ma. Yu. mahāpaññoti .  5 Po. Ma. Yu. etthantare sudanati atthi.
Nisīdi  pallaṅkaṃ  ābhujitvā  ujuṃ  kāyaṃ  paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā.
Athakho   doṇo   brāhmaṇo   bhagavato   pādāni   anugacchanto   addasa
bhagavantaṃ     aññatarasmiṃ    rukkhamūle    nisinnaṃ    pāsādikaṃ    pasādanīyaṃ
santindriyaṃ        santamānasaṃ       uttamadamathasamathamanuppattaṃ       dantaṃ
guttaṃ   santindriyaṃ   1-   nāgaṃ   disvā   yena   bhagavā   tenupasaṅkami
upasaṅkamitvā bhagavantaṃ etadavoca devo no bhavaṃ bhavissatīti.
     {36.1}  Na  kho  ahaṃ  brāhmaṇa  devo  bhavissāmīti . Gandhabbo
no  bhavaṃ  bhavissatīti  .  na  kho  ahaṃ  brāhmaṇa  gandhabbo  bhavissāmīti.
Yakkho  no  bhavaṃ  bhavissatīti  .  na  kho ahaṃ brāhmaṇa yakkho bhavissāmīti.
Manusso  no  bhavaṃ  bhavissatīti . Na kho ahaṃ brāhmaṇa manusso bhavissāmīti.
Devo  no  bhavaṃ  bhavissatīti  iti  puṭṭho  samāno  na  kho  ahaṃ brāhmaṇa
devo   bhavissāmīti   vadesi  gandhabbo  no  bhavaṃ  bhavissatīti  iti  puṭṭho
samāno   na   kho  ahaṃ  brāhmaṇa  gandhabbo  bhavissāmīti  vadesi  yakkho
no   bhavaṃ   bhavissatīti   iti   puṭṭho   samāno  na  kho  ahaṃ  brāhmaṇa
yakkho   bhavissāmīti   vadesi   manusso  no  bhavaṃ  bhavissatīti  iti  puṭṭho
samāno   na   kho   ahaṃ   brāhmaṇa   manusso  bhavissāmīti  vadesi  atha
kocarahi bhavaṃ bhavissatīti.
     {36.2}   Yesaṃ   kho   ahaṃ   brāhmaṇa   āsavānaṃ  appahīnattā
devo   bhaveyyaṃ  te  me  āsavā  pahīnā  ucchinnamūlā  tālāvatthukatā
anabhāvaṃ    gatā    āyatiṃanuppādadhammā   yesaṃ   kho   ahaṃ   brāhmaṇa
@Footnote: 1 Ma. saṃyatindriyaṃ.
Āsavānaṃ  appahīnattā  gandhabbo bhaveyyaṃ ... Yakkho bhaveyyaṃ ... Manusso
bhaveyyaṃ  te  me  āsavā  pahīnā  ucchinnamūlā  tālāvatthukatā  anabhāvaṃ
gatā   āyatiṃanuppādadhammā   seyyathāpi   brāhmaṇa   uppalaṃ  vā  padumaṃ
vā   puṇḍarīkaṃ  vā  udake  jātaṃ  udake  saṃvaḍḍhaṃ  udakaṃ  1-  accuggamma
tiṭṭhati   anupalittaṃ   udakena   evameva   kho   ahaṃ   brāhmaṇa  loke
jāto   loke   saṃvaḍḍho   lokaṃ  abhibhuyya  viharāmi  anupalitto  lokena
buddhoti maṃ brāhmaṇa dhārehīti.
         Yena devupapatyassa                gandhabbo vā vihaṅgamo
         yakkhattaṃ yena gaccheyyaṃ           manussattañca abbhaje
         te mayhaṃ āsavā khīṇā           viddhastā vinaḷīkatā.
         Puṇḍarīkaṃ yathā uggaṃ 2-        toyena nupalippati
         nupalippāmi lokena              tasmā buddhosmi brāhmaṇāti.



             The Pali Tipitaka in Roman Character Volume 21 page 48-50. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=36&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=36&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=36&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=36&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=36              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=7777              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=7777              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :