ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 21 : PALI ROMAN Sutta Pitaka Vol 13 : Sutta. Aṅ. (2): catukkanipāto
     [99]  Cattārome  bhikkhave  puggalā  santo  saṃvijjamānā lokasmiṃ
katame   cattāro   attahitāya   paṭipanno   no   parahitāya   parahitāya
paṭipanno   no   attahitāya  neva  attahitāya  paṭipanno  no  parahitāya
attahitāya ca paṭipanno parahitāya ca.
     {99.1}  Kathañca  bhikkhave  puggalo  attahitāya  paṭipanno hoti no
parahitāya   idha   bhikkhave   ekacco   puggalo   attanā  pāṇātipātā
paṭivirato  hoti  no  paraṃ  pāṇātipātā  veramaṇiyā  samādapeti  attanā
adinnādānā   paṭivirato   hoti   no   paraṃ   adinnādānā  veramaṇiyā
samādapeti   attanā   kāmesu   micchācārā  paṭivirato  hoti  no  paraṃ
kāmesu    micchācārā   veramaṇiyā   samādapeti   attanā   musāvādā
paṭivirato    hoti    no    paraṃ   musāvādā   veramaṇiyā   samādapeti
attanā    surāmerayamajjapamādaṭṭhānā    paṭivirato    hoti   no   paraṃ
surāmerayamajjapamādaṭṭhānā     veramaṇiyā    samādapeti    evaṃ    kho
Bhikkhave puggalo attahitāya paṭipanno hoti no parahitāya.
     {99.2}   Kathañca   bhikkhave   puggalo  parahitāya  paṭipanno  hoti
no  attahitāya  idha  bhikkhave  ekacco  puggalo  attanā  pāṇātipātā
appaṭivirato   hoti   paraṃ   pāṇātipātā  veramaṇiyā  samādapeti  .pe.
Attanā     surāmerayamajjapamādaṭṭhānā     appaṭivirato    hoti    paraṃ
surāmerayamajjapamādaṭṭhānā     veramaṇiyā    samādapeti    evaṃ    kho
bhikkhave puggalo parahitāya paṭipanno hoti no attahitāya.
     {99.3}   Kathañca   bhikkhave  puggalo  neva  attahitāya  paṭipanno
hoti   no   parahitāya   idha   bhikkhave   ekacco   puggalo   attanā
pāṇātipātā     appaṭivirato     hoti    no    paraṃ    pāṇātipātā
veramaṇiyā    samādapeti   .pe.   attanā   surāmerayamajjapamādaṭṭhānā
appaṭivirato   hoti   no   paraṃ   surāmerayamajjapamādaṭṭhānā  veramaṇiyā
samādapeti  evaṃ  kho  bhikkhave  puggalo  neva  attahitāya paṭipanno hoti
no parahitāya.
     {99.4}   Kathañca   bhikkhave   puggalo   attahitāya  ca  paṭipanno
hoti   parahitāya   ca   idha   bhikkhave   ekacco  puggalo  attanā  ca
pāṇātipātā    paṭivirato    hoti   parañca   pāṇātipātā   veramaṇiyā
samādapeti    attanā    ca   adinnādānā   paṭivirato   hoti   parañca
adinnādānā   veramaṇiyā  samādapeti  attanā  ca  kāmesu  micchācārā
paṭivirato   hoti   parañca   kāmesu  micchācārā  veramaṇiyā  samādapeti
attanā   ca  musāvādā  paṭivirato  hoti  parañca  musāvādā  veramaṇiyā
samādapeti  attanā  ca  surāmerayamajjapamādaṭṭhānā  paṭivirato hoti parañca
Surāmerayamajjapamādaṭṭhānā   veramaṇiyā   samādapeti  evaṃ  kho  bhikkhave
puggalo  attahitāya  ca  paṭipanno  hoti  parahitāya ca. Ime kho bhikkhave
cattāro puggalā santo saṃvijjamānā lokasminti.



             The Pali Tipitaka in Roman Character Volume 21 page 129-131. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=99&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=21&item=99&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=21&item=99&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=21&item=99&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=21&i=99              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=15&A=8507              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=15&A=8507              Contents of The Tipitaka Volume 21 http://84000.org/tipitaka/read/?index_21

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :