ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [104]   Pañcahi   bhikkhave   dhammehi  samannāgato  bhikkhu  samaṇesu
samaṇasukhumālo    hoti    katamehi    pañcahi    idha    bhikkhave    bhikkhu
yācitova   bahulaṃ   cīvaraṃ   paribhuñjati   appaṃ   ayācito  yācitova  bahulaṃ
piṇḍapātaṃ    paribhuñjati   appaṃ   ayācito   yācitova   bahulaṃ   senāsanaṃ
paribhuñjati   appaṃ   ayācito  yācitova  bahulaṃ  gilānapaccayabhesajjaparikkhāraṃ
paribhuñjati   appaṃ   ayācito   yehi   kho   pana   sabrahmacārīhi   saddhiṃ
@Footnote: 1 Ma. ekakova.
Viharati   tyassa   manāpeneva   bahulaṃ   kāyakammena   samudācaranti  appaṃ
amanāpena  manāpeneva  bahulaṃ  vacīkammena  samudācaranti  appaṃ  amanāpena
manāpeneva    bahulaṃ    manokammena    samudācaranti   appaṃ   amanāpena
manāpaṃyeva  [1]-  upahāraṃ  upaharanti  appaṃ  amanāpaṃ  yāni kho pana tāni
vedayitāni  pittasamuṭṭhānāni  vā  semhasamuṭṭhānāni  vā  vātasamuṭṭhānāni
vā   sannipātikāni   vā   utupariṇāmajāni   vā   visamaparihārajāni  vā
opakkamikāni  vā  kammavipākajāni  vā  tānissa  na  bahudeva  uppajjanti
appābādho   hoti  catunnaṃ  jhānānaṃ  ābhicetasikānaṃ  diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   hoti   akicchalābhī   akasiralābhī   āsavānaṃ   khayā  anāsavaṃ
cetovimuttiṃ   paññāvimuttiṃ   diṭṭheva   dhamme   sayaṃ  abhiññā  sacchikatvā
upasampajja   viharati   imehi  kho  bhikkhave  pañcahi  dhammehi  samannāgato
bhikkhu samaṇesu samaṇasukhumālo hoti.
     {104.1}  Yaṃ  hi  taṃ  bhikkhave  sammā  vadamāno  vadeyya samaṇesu
samaṇasukhumāloti   mameva  taṃ  bhikkhave  sammā  vadamāno  vadeyya  samaṇesu
samaṇasukhumāloti  ahaṃ  hi  2-  bhikkhave yācitova bahulaṃ cīvaraṃ paribhuñjāmi appaṃ
ayācito  yācitova  bahulaṃ  piṇḍapātaṃ  paribhuñjāmi  appaṃ ayācito yācitova
bahulaṃ    senāsanaṃ    paribhuñjāmi    appaṃ   ayācito   yācitova   bahulaṃ
gilānapaccayabhesajjaparikkhāraṃ   paribhuñjāmi  appaṃ  ayācito  yehi  kho  pana
bhikkhūhi  saddhiṃ viharāmi te maṃ manāpeneva bahulaṃ kāyakammena samudācaranti appaṃ
@Footnote: 1 Po. bahulaṃ .  2 Po. Yu. hisaddo na dissati.
Amanāpena  manāpeneva  bahulaṃ  vacīkammena  samudācaranti  appaṃ  amanāpena
manāpeneva  bahulaṃ  manokammena  samudācaranti  appaṃ  amanāpena manāpaṃyeva
upahāraṃ   upaharanti   appaṃ   amanāpaṃ  yāni  kho  pana  tāni  vedayitāni
pittasamuṭṭhānāni     vā    semhasamuṭṭhānāni    vā    vātasamuṭṭhānāni
vā   sannipātikāni   vā   utupariṇāmajāni   vā   visamaparihārajāni  vā
opakkamikāni  vā  kammavipākajāni  vā  tāni  me  na bahudeva uppajjanti
appābādhohamasmi  catunnaṃ [1]- jhānānaṃ ābhicetasikānaṃ diṭṭhadhammasukhavihārānaṃ
nikāmalābhī   akicchalābhī   akasiralābhī  āsavānaṃ  khayā  .pe.  sacchikatvā
upasampajja  viharāmi  .  yaṃ  hi taṃ bhikkhave sammā vadamāno vadeyya samaṇesu
samaṇasukhumāloti   mameva  taṃ  bhikkhave  sammā  vadamāno  vadeyya  samaṇesu
samaṇasukhumāloti.



             The Pali Tipitaka in Roman Character Volume 22 page 147-149. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=104&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=104&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=104&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=104&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1046              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1046              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :