ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [154]    Pañcime    bhikkhave   dhammā   saddhammassa   sammosāya
antaradhānāya   saṃvattanti  katame  pañca  idha  bhikkhave  bhikkhū  na  sakkaccaṃ
dhammaṃ   suṇanti   na   sakkaccaṃ   dhammaṃ   pariyāpuṇanti   na  sakkaccaṃ  dhammaṃ
dhārenti   na  sakkaccaṃ  dhatānaṃ  dhammānaṃ  atthaṃ  upaparikkhanti  na  sakkaccaṃ
atthamaññāya    dhammamaññāya    dhammānudhammaṃ    paṭipajjanti    ime   kho
bhikkhave  pañca  dhammā  saddhammassa  sammosāya  antaradhānāya  saṃvattanti.
Pañcime  bhikkhave  dhammā  saddhammassa  ṭhitiyā  asammosāya  anantaradhānāya
saṃvattanti   katame   pañca   idha   bhikkhave  bhikkhū  sakkaccaṃ  dhammaṃ  suṇanti
sakkaccaṃ    dhammaṃ    pariyāpuṇanti   sakkaccaṃ   dhammaṃ   dhārenti   sakkaccaṃ
dhatānaṃ     dhammānaṃ     atthaṃ    upaparikkhanti    sakkaccaṃ    atthamaññāya
dhammamaññāya   dhammānudhammaṃ  paṭipajjanti  ime  kho  bhikkhave  pañca  dhammā
saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.
     [155]    Pañcime    bhikkhave   dhammā   saddhammassa   sammosāya
antaradhānāya   saṃvattanti   katame   pañca  idha  bhikkhave  bhikkhū  dhammaṃ  na
pariyāpuṇanti   suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ  vedallaṃ  ayaṃ  bhikkhave  paṭhamo  dhammo  saddhammassa  sammosāya
antaradhānāya saṃvattati.
     {155.1}   Puna   caparaṃ   bhikkhave   bhikkhū   yathāsutaṃ  yathāpariyattaṃ
Dhammaṃ   na   vitthārena   paresaṃ  desenti  ayaṃ  bhikkhave  dutiyo  dhammo
saddhammassa sammosāya antaradhānāya saṃvattati.
     {155.2}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ yathāpariyattaṃ dhammaṃ na
vitthārena  paraṃ  1-  vācenti  ayaṃ  bhikkhave  tatiyo  dhammo  saddhammassa
sammosāya antaradhānāya saṃvattati.
     {155.3}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ yathāpariyattaṃ dhammaṃ na
vitthārena   sajjhāyaṃ  karonti  ayaṃ  bhikkhave  catuttho  dhammo  saddhammassa
sammosāya antaradhānāya saṃvattati.
     {155.4}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ yathāpariyattaṃ dhammaṃ na
cetasā   anuvitakkenti   anuvicārenti   manasānupekkhanti   ayaṃ  bhikkhave
pañcamo  dhammo  saddhammassa  sammosāya  antaradhānāya  saṃvattati  .  ime
kho bhikkhave pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti.
     {155.5}  Pañcime  bhikkhave  dhammā  saddhammassa ṭhitiyā asammosāya
anantaradhānāya   saṃvattanti   katame   pañca   idha   bhikkhave  bhikkhū  dhammaṃ
pariyāpuṇanti   suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ   vedallaṃ   ayaṃ   bhikkhave  paṭhamo  dhammo  saddhammassa  ṭhitiyā
asammosāya anantaradhānāya saṃvattati.
     {155.6}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ
vitthārena  paresaṃ  desenti  ayaṃ  bhikkhave dutiyo dhammo saddhammassa ṭhitiyā
asammosāya anantaradhānāya saṃvattati.
     {155.7}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ
vitthārena   paresaṃ   vācenti  ayaṃ  bhikkhave  tatiyo  dhammo  saddhammassa
ṭhitiyā asammosāya anantaradhānāya saṃvattati.
@Footnote: 1 Yu. paresaṃ.
     {155.8}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ
vitthārena   sajjhāyaṃ  karonti  ayaṃ  bhikkhave  catuttho  dhammo  saddhammassa
ṭhitiyā asammosāya anantaradhānāya saṃvattati.
     {155.9}  Puna  caparaṃ  bhikkhave  bhikkhū  yathāsutaṃ  yathāpariyattaṃ  dhammaṃ
cetasā   anuvitakkenti   anuvicārenti   manasānupekkhanti   ayaṃ  bhikkhave
pañcamo    dhammo    saddhammassa   ṭhitiyā   asammosāya   anantaradhānāya
saṃvattati   .   ime   kho   bhikkhave   pañca  dhammā  saddhammassa  ṭhitiyā
asammosāya anantaradhānāya saṃvattantīti.
     [156]  Pañcime  bhikkhave dhammā saddhammassa sammosāya antaradhānāya
saṃvattanti  katame  pañca  idha  bhikkhave  bhikkhū  duggahitaṃ suttantaṃ pariyāpuṇanti
dunnikkhittehi    padabyañjanehi    dunnikkhittassa   bhikkhave   padabyañjanassa
atthopi  dunnayo  hoti  ayaṃ  bhikkhave  paṭhamo dhammo saddhammassa sammosāya
antaradhānāya saṃvattati.
     {156.1}  Puna  caparaṃ  bhikkhave bhikkhū dubbacā honti dovacassakaraṇehi
dhammehi  samannāgatā  akkhamā  apadakkhiṇaggāhino  anusāsaniṃ  ayaṃ  bhikkhave
dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {156.2}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā  vinayadharā  mātikādharā  te na sakkaccaṃ suttantaṃ paraṃ 1- vācenti
tesaṃ   accayena  chinnamūlako  suttanto  hoti  appaṭisaraṇo  ayaṃ  bhikkhave
tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {156.3}    Puna   caparaṃ   bhikkhave   therā   bhikkhū   bāhullikā
honti       sāthalikā      okkamane      pubbaṅgamā      paviveke
@Footnote: 1 Yu. paresaṃ.
Nikkhittadhurā   na   viriyaṃ   ārabhanti   appattassa   pattiyā   anadhigatassa
adhigamāya   asacchikatassa   sacchikiriyāya  tesaṃ  pacchimā  janatā  diṭṭhānugatiṃ
āpajjati   sāpi   hoti   bāhullikā   sāthalikā  okkamane  pubbaṅgamā
paviveke    nikkhittadhurā    na   viriyaṃ   ārabhati   appattassa   pattiyā
anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya    ayaṃ   bhikkhave
catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati.
     {156.4}  Puna  caparaṃ  bhikkhave  saṅgho  bhinno hoti saṅghe kho pana
bhikkhave   bhinne   aññamaññaṃ   akkosā  ca  honti  aññamaññaṃ  paribhāsā
ca  honti  aññamaññaṃ  parikkhepā  ca  honti  aññamaññaṃ  pariccajā  1- ca
honti   tattha   appasannā   ceva   nappasīdanti  pasannānañca  ekaccānaṃ
aññathattaṃ   hoti   ayaṃ  bhikkhave  pañcamo  dhammo  saddhammassa  sammosāya
antaradhānāya  saṃvattati  .  ime  kho  bhikkhave  pañca  dhammā  saddhammassa
sammosāya antaradhānāya saṃvattanti 2-.
     {156.5}  Pañcime  bhikkhave  dhammā  saddhammassa ṭhitiyā asammosāya
anantaradhānāya   saṃvattanti   katame   pañca  idha  bhikkhave  bhikkhū  suggahitaṃ
suttantaṃ     pariyāpuṇanti    sunikkhittehi    padabyañjanehi    sunikkhittassa
bhikkhave  padabyañjanassa  atthopi  sunayo  hoti  ayaṃ  bhikkhave paṭhamo dhammo
saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati.
     {156.6}  Puna  caparaṃ  bhikkhave  bhikkhū subacā honti sovacassakaraṇehi
dhammehi      samannāgatā      khamā     padakkhiṇaggāhino     anusāsaniṃ
ayaṃ    bhikkhave    dutiyo    dhammo   saddhammassa   ṭhitiyā   asammosāya
@Footnote: 1 Po. Ma. pariccajanā. sabbatthavāresu īdisameva .  2 Po. saṃvattantīti.
Anantaradhānāya saṃvattati.
     {156.7}  Puna  caparaṃ  bhikkhave  ye te bhikkhū bahussutā āgatāgamā
dhammadharā   vinayadharā   mātikādharā  te  sakkaccaṃ  [1]-  paraṃ  vācenti
tesaṃ   accayena   na   chinnamūlako   suttanto   hoti  sappaṭisaraṇo  ayaṃ
bhikkhave   tatiyo  dhammo  saddhammassa  ṭhitiyā  asammosāya  anantaradhānāya
saṃvattati.
     {156.8}  Puna  caparaṃ  bhikkhave  therā  bhikkhū  na bāhullikā honti
na   sāthalikā   okkamane   nikkhittadhurā   paviveke   pubbaṅgamā  viriyaṃ
ārabhanti    appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa
sacchikiriyāya   tesaṃ   pacchimā  janatā  diṭṭhānugatiṃ  āpajjati  sāpi  hoti
na  bāhullikā  na  sāthalikā  okkamane  nikkhittadhurā paviveke pubbaṅgamā
viriyaṃ   ārabhati   appattassa  pattiyā  anadhigatassa  adhigamāya  asacchikatassa
sacchikiriyāya    ayaṃ    bhikkhave   catuttho   dhammo   saddhammassa   ṭhitiyā
asammosāya anantaradhānāya saṃvattati.
     {156.9}   Puna   caparaṃ   bhikkhave  saṅgho  samaggo  sammodamāno
avivadamāno   ekuddeso  phāsuṃ  2-  viharati  saṅghe  kho  pana  bhikkhave
samagge   na   ceva   aññamaññaṃ   akkosā   honti   na  ca  aññamaññaṃ
paribhāsā   honti   na   ca   aññamaññaṃ   parikkhepā   honti   na   ca
aññamaññaṃ    pariccajā    honti    tattha   appasannā   ceva   pasīdanti
pasannānañca    bhiyyobhāvo    hoti   ayaṃ   bhikkhave   pañcamo   dhammo
saddhammassa   ṭhitiyā   asammosāya   anantaradhānāya   saṃvattati   .  ime
kho    bhikkhave    pañca    dhammā    saddhammassa   ṭhitiyā   asammosāya
anantaradhānāya saṃvattantīti.
@Footnote: 1 Po. Ma. suttantaṃ .  2 Po. Ma. Yu. phāsu.
     [157]  Pañcannaṃ  bhikkhave  puggalānaṃ  kathā  dukkathā  puggale  1-
puggalaṃ     upanidhāya     katamesaṃ     pañcannaṃ    assaddhassa    bhikkhave
saddhākathā    dukkathā    dussīlassa    sīlakathā    dukkathā   appassutassa
bāhusaccakathā     dukkathā     maccharissa    2-    cāgakathā    dukkathā
duppaññassa paññākathā dukkathā.
     {157.1}   Kasmā   ca  bhikkhave  assaddhassa  saddhākathā  dukkathā
assaddho    bhikkhave    saddhākathāya    kacchamānāya   abhisajjati   kuppati
byāpajjati    patitthīyati    kopañca   dosañca   appaccayañca   pātukaroti
taṃ  kissa  hetu  tañhi  so  bhikkhave  saddhāsampadaṃ  attani  na  samanupassati
na    ca    labhati   tatonidānaṃ   pītipāmujjaṃ   3-   tasmā   assaddhassa
saddhākathā dukkathā.
     {157.2}  Kasmā  ca  bhikkhave  dussīlassa  sīlakathā dukkathā dussīlo
bhikkhave    sīlakathāya    kacchamānāya    abhisajjati    kuppati   byāpajjati
patitthīyati    kopañca    dosañca   appaccayañca   pātukaroti   taṃ   kissa
hetu   tañhi   so   bhikkhave   sīlasampadaṃ  attani  na  samanupassati  na  ca
labhati tatonidānaṃ pītipāmujjaṃ tasmā dussīlassa sīlakathā dukkathā.
     {157.3}  Kasmā  ca  bhikkhave  appassutassa  bāhusaccakathā dukkathā
appassuto   bhikkhave   bāhusaccakathāya   kacchamānāya   abhisajjati   kuppati
byāpajjati    patitthīyati    kopañca   dosañca   appaccayañca   pātukaroti
taṃ  kissa  hetu  tañhi  so  bhikkhave  sutasampadaṃ  attani  na  samanupassati na
ca   labhati   tatonidānaṃ   pītipāmujjaṃ   tasmā  appassutassa  bāhusaccakathā
@Footnote: 1 Sī. Yu. puggalaṃ puggalaṃ. ito paraṃ īdīsameva .  2 Po. Yu. macchariyassa. ito
@paraṃ evaṃ ñātabbaṃ .  3 Ma. pītipāmojjaṃ. sabbatthavāresu īdisameva.
Kathā dukkathā.
     {157.4}  Kasmā  ca  bhikkhave  maccharissa  cāgakathā dukkathā maccharī
bhikkhave    cāgakathāya    kacchamānāya    abhisajjati   kuppati   byāpajjati
patitthīyati    kopañca    dosañca   appaccayañca   pātukaroti   taṃ   kissa
hetu   tañhi   so   bhikkhave   cāgasampadaṃ   attani   na  samanupassati  na
ca labhati tatonidānaṃ pītipāmujjaṃ tasmā maccharissa cāgakathā dukkathā.
     {157.5}   Kasmā   ca  bhikkhave  duppaññassa  paññākathā  dukkathā
duppañño    bhikkhave    paññākathāya    kacchamānāya   abhisajjati   kuppati
byāpajjati    patitthīyati    kopañca   dosañca   appaccayañca   pātukaroti
taṃ    kissa   hetu   tañhi   so   bhikkhave   paññāsampadaṃ   attani   na
samanupassati     na    ca    labhati    tatonidānaṃ    pītipāmujjaṃ    tasmā
duppaññassa    paññākathā    dukkathā    .    imesaṃ    kho    bhikkhave
pañcannaṃ puggalānaṃ kathā dukkathā puggale puggalaṃ upanidhāya.
     {157.6}   Pañcannaṃ   bhikkhave   puggalānaṃ  kathā  sukathā  puggale
puggalaṃ   upanidhāya   katamesaṃ   pañcannaṃ   saddhassa   bhikkhave   saddhākathā
sukathā   sīlavato   sīlakathā   sukathā   bahussutassa   bāhusaccakathā  sukathā
cāgavato cāgakathā sukathā paññavato paññākathā sukathā.
     {157.7}  Kasmā  ca  bhikkhave  saddhassa  saddhākathā  sukathā saddho
bhikkhave  saddhākathāya  kacchamānāya  nābhisajjati  na  kuppati na byāpajjati na
patittīyati  na  kopañca  dosañca  appaccayañca  pātukaroti  taṃ  kissa  hetu
tañhi  so  bhikkhave  saddhāsampadaṃ  attani  samanupassati  labhati  ca tatonidānaṃ
Pītipāmujjaṃ tasmā saddhassa saddhākathā sukathā.
     {157.8}  Kasmā  ca bhikkhave sīlavato sīlakathā sukathā sīlavā bhikkhave
sīlakathāya  kacchamānāya  nābhisajjati  na  kuppati  na  byāpajjati na patitthīyati
na  kopañca  dosañca  appaccayañca  pātukaroti  taṃ  kissa  hetu  tañhi so
bhikkhave   sīlasampadaṃ  attani  samanupassati  labhati  ca  tatonidānaṃ  pītipāmujjaṃ
tasmā sīlavato sīlakathā sukathā.
     {157.9}   Kasmā  ca  bhikkhave  bahussutassa  bāhusaccakathā  sukathā
bahussuto   bhikkhave   bāhusaccakathāya  kacchamānāya  nābhisajjati  na  kuppati
na  byāpajjati  na  patitthīyati  na  kopañca  dosañca appaccayañca pātukaroti
taṃ  kissa  hetu  tañhi  so  bhikkhave  sutasampadaṃ  attani samanupassati labhati ca
tatonidānaṃ pītipāmujjaṃ tasmā bahussutassa bāhusaccakathā sukathā.
     {157.10}  Kasmā  ca  bhikkhave  cāgavato cāgakathā sukathā cāgavā
bhikkhave   cāgakathāya  kacchamānāya  nābhisajjati  na  kuppati  na  byāpajjati
na   patitthīyati   na  kopañca  dosañca  appaccayañca  pātukaroti  taṃ  kissa
hetu   tañhi   so   bhikkhave   cāgasampadaṃ  attani  samanupassati  labhati  ca
tatonidānaṃ pītipāmujjaṃ tasmā cāgavato cāgakathā sukathā.
     {157.11}   Kasmā   ca   bhikkhave  paññavato  paññākathā  sukathā
paññavā   bhikkhave   paññākathāya   kacchamānāya   nābhisajjati   na  kuppati
na  byāpajjati  na  patitthīyati  na  kopañca  dosañca appaccayañca pātukaroti
taṃ  kissa  hetu  tañhi  so  bhikkhave paññāsampadaṃ attani samanupassati labhati ca
Tatonidānaṃ   pītipāmujjaṃ  tasmā  paññavato  paññākathā  sukathā  .  imesaṃ
kho   bhikkhave   pañcannaṃ   puggalānaṃ   kathā   sukathā   puggale   puggalaṃ
upanidhāyāti.



             The Pali Tipitaka in Roman Character Volume 22 page 197-205. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=154&items=4              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=154&items=4&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=154&items=4              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=154&items=4              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=154              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1326              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1326              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :