ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [155]    Pañcime    bhikkhave   dhammā   saddhammassa   sammosāya
antaradhānāya   saṃvattanti   katame   pañca  idha  bhikkhave  bhikkhū  dhammaṃ  na
pariyāpuṇanti   suttaṃ  geyyaṃ  veyyākaraṇaṃ  gāthaṃ  udānaṃ  itivuttakaṃ  jātakaṃ
abbhūtadhammaṃ  vedallaṃ  ayaṃ  bhikkhave  paṭhamo  dhammo  saddhammassa  sammosāya
antaradhānāya saṃvattati.
     {155.1}   Puna   caparaṃ   bhikkhave   bhikkhū   yathāsutaṃ  yathāpariyattaṃ

--------------------------------------------------------------------------------------------- page198.

Dhammaṃ na vitthārena paresaṃ desenti ayaṃ bhikkhave dutiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {155.2} Puna caparaṃ bhikkhave bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena paraṃ 1- vācenti ayaṃ bhikkhave tatiyo dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {155.3} Puna caparaṃ bhikkhave bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ na vitthārena sajjhāyaṃ karonti ayaṃ bhikkhave catuttho dhammo saddhammassa sammosāya antaradhānāya saṃvattati. {155.4} Puna caparaṃ bhikkhave bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ na cetasā anuvitakkenti anuvicārenti manasānupekkhanti ayaṃ bhikkhave pañcamo dhammo saddhammassa sammosāya antaradhānāya saṃvattati . ime kho bhikkhave pañca dhammā saddhammassa sammosāya antaradhānāya saṃvattanti. {155.5} Pañcime bhikkhave dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattanti katame pañca idha bhikkhave bhikkhū dhammaṃ pariyāpuṇanti suttaṃ geyyaṃ veyyākaraṇaṃ gāthaṃ udānaṃ itivuttakaṃ jātakaṃ abbhūtadhammaṃ vedallaṃ ayaṃ bhikkhave paṭhamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {155.6} Puna caparaṃ bhikkhave bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ desenti ayaṃ bhikkhave dutiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {155.7} Puna caparaṃ bhikkhave bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena paresaṃ vācenti ayaṃ bhikkhave tatiyo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. @Footnote: 1 Yu. paresaṃ.

--------------------------------------------------------------------------------------------- page199.

{155.8} Puna caparaṃ bhikkhave bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ vitthārena sajjhāyaṃ karonti ayaṃ bhikkhave catuttho dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati. {155.9} Puna caparaṃ bhikkhave bhikkhū yathāsutaṃ yathāpariyattaṃ dhammaṃ cetasā anuvitakkenti anuvicārenti manasānupekkhanti ayaṃ bhikkhave pañcamo dhammo saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattati . ime kho bhikkhave pañca dhammā saddhammassa ṭhitiyā asammosāya anantaradhānāya saṃvattantīti.


             The Pali Tipitaka in Roman Character Volume 22 page 197-199. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=155&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=155&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=155&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=155&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=155              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :