ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [190]   Pañcime   bhikkhave  pattapiṇḍikā  katame  pañca  mandattā
momūhattā   pattapiṇḍiko   hoti   pāpiccho   icchāpakato   pattapiṇḍiko
hoti     ummādā     cittakkhepā     pattapiṇḍiko    hoti    vaṇṇitaṃ
buddhehi     buddhasāvakehīti     pattapiṇḍiko     hoti    appicchataññeva
@Footnote: 1 Po. Ma. Yu. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page247.

Nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti ime kho bhikkhave pañca pattapiṇḍikā imesaṃ kho bhikkhave pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro ca {190.1} seyyathāpi bhikkhave gavā khīraṃ khīramhā dadhi dadhimhā navanītaṃ navanītamhā sappi sappimhā sappimaṇḍo sappimaṇḍo tattha aggamakkhāyati evameva kho bhikkhave imesaṃ pañcannaṃ pattapiṇḍikānaṃ yvāyaṃ pattapiṇḍiko appicchataññeva nissāya santuṭṭhiññeva nissāya sallekhaññeva nissāya pavivekaññeva nissāya idamatthitaññeva nissāya pattapiṇḍiko hoti ayaṃ imesaṃ pañcannaṃ pattapiṇḍikānaṃ aggo ca seṭṭho ca mokkho ca uttamo ca pavaro cāti. Araññavaggo catuttho. Tassuddānaṃ araññaṃ cīvaraṃ rukkha- susānaṃ abbhokāsakaṃ 1- nesajjaṃ santhataṃ ekaṃ 2- khalupacchā piṇḍikena cāti. ----------- @Footnote: 1 Ma. abbhokāsikaṃ. Yu. araññaṃ paṃsurukkhasusānena ... . 2 Ma. ekāsanikaṃ. @Yu. ekāsanikā ....

--------------------------------------------------------------------------------------------- page248.

Brāhmaṇavaggo pañcamo [191] Pañcime bhikkhave porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti no brāhmaṇesu katame pañca pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ 1- gacchanti no abrāhmaṇiṃ etarahi bhikkhave brāhmaṇā brāhmaṇimpi gacchanti abrāhmaṇimpi gacchanti etarahi bhikkhave sunakhā sunakhiññeva gacchanti no asunakhiṃ ayaṃ bhikkhave paṭhamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.1} Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ utuniññeva gacchanti no anutuniṃ etarahi bhikkhave brāhmaṇā brāhmaṇiṃ utunimpi gacchanti anutunimpi gacchanti etarahi bhikkhave sunakhā sunakhiṃ utuniññeva gacchanti no anutuniṃ ayaṃ bhikkhave dutiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.2} Pubbe sudaṃ bhikkhave brāhmaṇā brāhmaṇiṃ neva kīṇanti no vikkīṇanti sampiyeneva saṃvāsaṃ sambandhāya 2- sampavattenti etarahi bhikkhave brāhmaṇā brāhmaṇiṃ kīṇantipi vikkīṇantipi sampiyeneva saṃvāsaṃ sambandhāya 2- sampavattenti etarahi bhikkhave sunakhā sunakhiṃ neva kīṇanti no vikkīṇanti sampiyeneva saṃvāsaṃ sambandhāya 2- sampavattenti ayaṃ bhikkhave tatiyo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.3} Pubbe sudaṃ bhikkhave brāhmaṇā sannidhiṃ na karonti @Footnote: 1 Ma. Yu. brāhmaṇiṃyeva . 2 Yu. saṃsaggatthāya.

--------------------------------------------------------------------------------------------- page249.

Dhanassapi dhaññassapi rajatassapi jātarūpassapi etarahi bhikkhave brāhmaṇā sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi etarahi bhikkhave sunakhā na sannidhiṃ karonti dhanassapi dhaññassapi rajatassapi jātarūpassapi ayaṃ bhikkhave catuttho porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu. {191.4} Pubbe sudaṃ bhikkhave brāhmaṇā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti etarahi bhikkhave brāhmaṇā yāvadatthaṃ udarāvadehakaṃ bhuñjitvā avasesaṃ ādāya pakkamanti etarahi bhikkhave sunakhā sāyaṃ sāyamāsāya pāto pātarāsāya bhikkhaṃ pariyesanti ayaṃ bhikkhave pañcamo porāṇo brāhmaṇadhammo etarahi sunakhesu sandissati no brāhmaṇesu . ime kho bhikkhave pañca porāṇā brāhmaṇadhammā etarahi sunakhesu sandissanti no brāhmaṇesūti.


             The Pali Tipitaka in Roman Character Volume 22 page 246-249. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=190&items=2&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=190&items=2&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=190&items=2&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=190&items=2&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=190              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :