ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [196]   Tathāgatassa   bhikkhave  arahato  sammāsambuddhassa  pubbeva
sambodhā    anabhisambuddhassa   bodhisattasseva   sato   pañca   mahāsupinā
pāturahesuṃ   katame  pañca  tathāgatassa  bhikkhave  arahato  sammāsambuddhassa
pubbeva   sambodhā  anabhisambuddhassa  bodhisattasseva  sato  ayaṃ  mahāpaṭhavī
mahāsayanaṃ   ahosi  himavā  pabbatarājā  bimbohanaṃ  1-  ahosi  puratthime
samudde   vāmo   hattho   ohito   ahosi  pacchime  samudde  dakkhiṇo
hattho  ohito  ahosi  dakkhiṇe  samudde  ubho  pādā  ohitā  ahesuṃ
tathāgatassa    bhikkhave   arahato   sammāsambuddhassa   pubbeva   sambodhā
anabhisambuddhassa bodhisattasseva sato ayaṃ paṭhamo mahāsupino pāturahosi.
     {196.1}  Puna  caparaṃ  bhikkhave  tathāgatassa arahato sammāsambuddhassa
pubbeva   sambodhā   anabhisambuddhassa  bodhisattasseva  sato  tiriyā  nāma
tiṇajāti   nābhiyā   uggantvā   nabhaṃ  āhacca  ṭhitā  ahosi  tathāgatassa
bhikkhave   arahato   sammāsambuddhassa   pubbeva  sambodhā  anabhisambuddhassa
bodhisattasseva sato ayaṃ dutiyo mahāsupino pāturahosi.
     {196.2} Puna caparaṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva
sambodhā  anabhisambuddhassa  bodhisattasseva sato setā kimī kaṇhasīsā pādehi
ussakkitvā  [2]-  yāva  jānumaṇḍalā  paṭicchādesuṃ  tathāgatassa  bhikkhave
@Footnote: 1 Po. Ma. bibbohanaṃ .  2 Ma. agganakhatoti dissati.

--------------------------------------------------------------------------------------------- page268.

Arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ tatiyo mahāsupino pāturahosi. {196.3} Puna caparaṃ bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu tathāgatassa bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ catuttho mahāsupino pāturahosi. {196.4} Puna caparaṃ bhikkhave tathāgato arahaṃ sammāsambuddho pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato miḷhapabbatassa uparūpari caṅkamati alippamāno miḷhena tathāgatassa bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ pañcamo mahāsupino pāturahosi. {196.5} Yampi bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ayaṃ mahāpaṭhavī mahāsayanaṃ ahosi himavā pabbatarājā bimbohanaṃ ahosi puratthime samudde vāmo hattho ohito ahosi pacchime samudde dakkhiṇo hattho ohito ahosi dakkhiṇe samudde ubho pādā ohitā ahesuṃ tathāgatena bhikkhave arahatā sammāsambuddhena anuttarā sammāsambodhi abhisambuddhā tassa abhisambodhāya ayaṃ paṭhamo mahāsupino pāturahosi. {196.6} Yampi bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato tiriyā

--------------------------------------------------------------------------------------------- page269.

Nāma tiṇajāti nābhiyā uggantvā nabhaṃ āhacca ṭhitā ahosi tathāgatena bhikkhave arahatā sammāsambuddhena ariyo aṭṭhaṅgiko maggo abhisambujjhitvā yāva devamanussehi suppakāsito tassa abhisambodhāya ayaṃ dutiyo mahāsupino pāturahosi. {196.7} Yampi bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato setā kimī kaṇhasīsā pādehi ussakkitvā yāva jānumaṇḍalā paṭicchādesuṃ bahū bhikkhave gihī odātavasanā tathāgataṃ pāṇupetaṃ 1- saraṇaṃ gatā tassa abhisambodhāya ayaṃ tatiyo mahāsupino pāturahosi. {196.8} Yampi bhikkhave tathāgatassa arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato cattāro sakuṇā nānāvaṇṇā catūhi disāhi āgantvā pādamūle nipatitvā sabbasetā sampajjiṃsu cattārome bhikkhave vaṇṇā khattiyā brāhmaṇā vessā suddā te tathāgatappavedite dhammavinaye agārasmā anagāriyaṃ pabbajitvā anuttaraṃ vimuttiṃ sacchikaronti tassa abhisambodhāya ayaṃ catuttho mahāsupino pāturahosi. {196.9} Yampi bhikkhave tathāgato arahaṃ sammāsambuddho pubbeva sambodhā anabhisambuddho bodhisattova samāno mahato miḷhapabbatassa uparūpari caṅkamati alippamāno miḷhena lābhī bhikkhave tathāgato cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ tattha ca tathāgato agadhito 2- amucchito anajjhopanno ādīnavadassāvī nissaraṇapañño paribhuñjati tassa abhisambodhāya ayaṃ pañcamo mahāsupino @Footnote: 1 Po. Ma. pāṇupetā . 2 Ma. taṃ tathāgato agathito.

--------------------------------------------------------------------------------------------- page270.

Pāturahosi . tathāgatassa bhikkhave arahato sammāsambuddhassa pubbeva sambodhā anabhisambuddhassa bodhisattasseva sato ime pañca mahāsupinā pāturahesunti.


             The Pali Tipitaka in Roman Character Volume 22 page 267-270. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=196&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=196&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=196&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=196&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=196              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=1749              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=1749              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :