ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [308]   37   Ekaṃ   samayaṃ  bhagavā  sāvatthiyaṃ  viharati  jetavane
anāthapiṇḍikassa   ārāme   .   tena   kho   pana  samayena  veḷukaṇḍakī
nandamātā      upāsikā     sārīputtamoggallānappamukhe     bhikkhusaṅghe
chaḷaṅgasamannāgataṃ    dakkhiṇaṃ    patiṭṭhāpeti   .   addasā   kho   bhagavā
dibbena     cakkhunā     visuddhena     atikkantamānusakena    veḷukaṇḍakiṃ
nandamātaraṃ      upāsikaṃ      sārīputtamoggallānappamukhe     bhikkhusaṅghe
chaḷaṅgasamannāgataṃ      dakkhiṇaṃ      patiṭṭhāpentiṃ      disvāna     bhikkhū
āmantenasi    esā    bhikkhave    veḷukaṇḍakī   nandamātā   upāsikā
sārīputtamoggallānappamukhe     bhikkhusaṅghe     chaḷaṅgasamannāgataṃ    dakkhiṇaṃ
patiṭṭhāpeti   kathañca   bhikkhave   chaḷaṅgasamannāgatā   dakkhiṇā  hoti  idha
@Footnote: 1 Po. paripūrikāriṃ .  2 Po. Yu. so.
Bhikkhave dāyakassa tīṇaṅgāni honti paṭiggāhakānaṃ tīṇaṅgāni.
     {308.1}  Katamāni  dāyakassa tīṇaṅgāni idha bhikkhave dāyako pubbeva
dānā  sumano  hoti  dadaṃ  cittaṃ  pasādeti  datvā  attamano hoti imāni
dāyakassa   tīṇaṅgāni   katamāni   paṭiggahakānaṃ   tīṇaṅgāni   idha  bhikkhave
paṭiggāhakā  vītarāgā  vā  honti rāgavinayāya vā paṭipannā vītadosā vā
honti  dosavinayāya  vā  paṭipannā  vītamohā  vā honti mohavinayāya vā
paṭipannā   imāni  paṭiggāhakānaṃ  tīṇaṅgāni  .  iti  dāyakassa  tīṇaṅgāni
paṭiggāhakānaṃ  tīṇaṅgāni  .  evaṃ  kho  bhikkhave chaḷaṅgasamannāgatā dakkhiṇā
hoti   evaṃ   chaḷaṅgasamannāgatāya  bhikkhave  dakkhiṇāya  na  sukaraṃ  puññassa
pamāṇaṃ   gahetuṃ   ettako   puññābhisando   kusalābhisando  sukhassāhāro
sovaggiko   sukhavipāko   saggasaṃvattaniko   iṭṭhāya   kantāya   manāpāya
hitāya   sukhāya   saṃvattatīti   .   atha   kho   asaṅkheyyo  appameyyo
mahāpuññakkhandhotveva   saṅkhaṃ   gacchati   seyyathāpi  bhikkhave  mahāsamudde
na   sukaraṃ   udakassa   pamāṇaṃ   gahetuṃ   ettakāni  udakāḷhakānīti  vā
ettakāni    udakāḷhakasatānīti   vā   ettakāni   udakāḷhakasahassānīti
vā   ettakāni   udakāḷhakasatasahassānīti   vā   atha  kho  asaṅkheyyo
appameyyo  mahāudakakkhandhotveva  saṅkhaṃ  gacchati  evameva  kho  bhikkhave
evaṃ   chaḷaṅgasamannāgatāya   dakkhiṇāya  na  sukaraṃ  puññassa  pamāṇaṃ  gahetuṃ
ettako  puññābhisando  kusalābhisando  sukhassāhāro sovaggiko sukhavipāko
saggasaṃvattaniko  iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya  saṃvattatīti .
Atha kho asaṅkheyyo appameyyo mahāpuññakkhandhotveva saṅkhaṃ gacchatīti.
         Pubbeva dānā sumano         dadaṃ cittaṃ pasādaye
         datvā attamano hoti        esā yaññassa sampadā.
         Vītarāgo vītadoso              vītamoho anāsavo 1-
         khettaṃ yaññassa sampannaṃ    saññatā brahmacārino 2-.
         Sayaṃ ācarayitvāna 3-           datvā sakehi pāṇibhi.
         Attano parato ceso          yañño hoti mahapphalo.
         Evaṃ yajitvā medhāvī             saddho muttena cetasā
         abyāpajjhaṃ sukhaṃ lokaṃ 4-     paṇḍito upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 22 page 375-377. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=308&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=308&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=308&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=308&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=308              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2639              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2639              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :