ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [310]  39  Tīṇīmāni  bhikkhave  nidānāni  kammānaṃ samudayāya katamāni
tīṇi   lobho   nidānaṃ   kammānaṃ   samudayāya   doso   nidānaṃ   kammānaṃ
samudayāya   moho   nidānaṃ   kammānaṃ   samudayāya   na   bhikkhave  lobhā
alobho   samudeti   atha   kho   bhikkhave   lobhā  lobhova  samudeti  na
bhikkhave   dosā   adoso  samudeti  atha  kho  bhikkhave  dosā  dosova
samudeti   na   bhikkhave   mohā   amoho   samudeti  atha  kho  bhikkhave
mohā   mohova   samudeti   na   bhikkhave  lobhajena  kammena  dosajena
kammena   mohajena   kammena   devā   paññāyanti  manussā  paññāyanti
yā  vāpanaññāpi  kāci  sugati  1-  atha  kho  bhikkhave  lobhajena kammena
dosajena   kammena   mohajena  kammena  nirayo  paññāyati  tiracchānayoni
paññāyati  pittivisayo  2-  paññāyati  yā  vāpanaññāpi  kāci  duggati 3-
@Footnote: 1 Po. Ma. Yu. sugatayo .  2 Ma. Yu. pettivisayo .  3 Po. Ma. Yu. duggatiyo.
Imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāya.
     {310.1}  Tīṇīmāni  bhikkhave  nidānāni  kammānaṃ  samudayāya katamāni
tīṇi  alobho  nidānaṃ  kammānaṃ  samudayāya  adoso nidānaṃ kammānaṃ samudayāya
amoho  nidānaṃ  kammānaṃ  samudayāya  na bhikkhave alobhā lobho samudeti atha
kho  bhikkhave  alobhā  alobhova samudeti na bhikkhave adosā doso samudeti
atha kho bhikkhave adosā adosova samudeti na bhikkhave amohā moho samudeti
atha  kho  bhikkhave  amohā amohova samudeti na bhikkhave alobhajena kammena
adosajena  kammena  amohajena  kammena  nirayo  paññāyati  tiracchānayoni
paññāyati   pittivisayo   paññāyati   yā  vāpanaññāpi  kāci  duggati  atha
kho  bhikkhave  alobhajena  kammena  adosajena  kammena amohajena kammena
devā   paññāyanti   manussā  paññāyanti  yā  vāpanaññāpi  kāci  sugati
imāni kho bhikkhave tīṇi nidānāni kammānaṃ samudayāyāti.



             The Pali Tipitaka in Roman Character Volume 22 page 378-379. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=310&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=310&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=310&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=310&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=310              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2664              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2664              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :