ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [313]  42 Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu carikañcaramāno
mahatā    bhikkhusaṅghena    saddhiṃ   yena   icchānaṅgalaṃ   nāma   kosalānaṃ
brāhmaṇagāmo   tadavasari   tatra   sudaṃ   bhagavā   icchānaṅgale   viharati
icchānaṅgalavanasaṇḍe   .  assosuṃ  kho  icchānaṅgalakā  brāhmaṇagahapatikā
samaṇo   khalu  bho  gotamo  sakyaputto  sakyakulā  pabbajito  icchānaṅgalaṃ
anuppatto   icchānaṅgale  viharati  icchānaṅgalavanasaṇḍe  .  taṃ  kho  pana
bhavantaṃ    gotamaṃ   evaṃkalyāṇo   kittisaddo   abbhuggato   itipi   so
bhagavā  arahaṃ  sammāsambuddho  vijjācaraṇasampanno  .pe.  buddho  bhagavāti
so  imaṃ  lokaṃ  sadevakaṃ  samārakaṃ  .pe.  arahataṃ  dassanaṃ  hotīti . Atha
kho   icchānaṅgalakā  brāhmaṇagahapatikā  tassā  rattiyā  accayena  pahūtaṃ
khādanīyaṃ   bhojanīyaṃ   ādāya   yena   icchānaṅgalavanasaṇḍo  tenupasaṅkamiṃsu
upasaṅkamitvā bahidvārakoṭṭhake aṭṭhaṃsu uccāsaddā mahāsaddā.
     {313.1}   Tena  kho  pana  samayena  āyasmā  nāgito  bhagavato
upaṭṭhāko  hoti  .  atha  kho bhagavā āyasmantaṃ nāgitaṃ āmantesi ke pana
te  nāgita uccāsaddā mahāsaddā kevaṭṭāmaññe macche vilopentīti 1-.
Ete    bhante    icchānaṅgalakā   brāhmaṇagahapatikā   pahūtaṃ   khādanīyaṃ
bhojanīyaṃ   ādāya   bahidvārakoṭṭhake  ṭhitā  bhagavantañceva  2-  uddissa
bhikkhusaṅghañcāti  .  māhaṃ  nāgita  yasena  samāgamaṃ  mā  ca mayā yaso yo
kho    nāgita    nayimassa   nekkhammasukhassa   pavivekasukhassa   upasamasukhassa
sambodhasukhassa    nikāmalābhī    assa   akicchalābhī   akasiralābhī   yassāhaṃ
nekkhammasukhassa       pavivekasukhassa      upasamasukhassa      sambodhasukhassa
nikāmalābhī   assaṃ   akicchalābhī   akasiralābhī   so  taṃ  miḷhasukhaṃ  middhasukhaṃ
lābhasakkārasilokasukhaṃ sādiyeyyāti.
     {313.2}   Adhivāsetudāni   bhante   bhagavā   adhivāsetu  sugato
adhivāsanakālodāni    bhante    bhagavato    adhivāsanakālodāni    bhante
bhagavato   3-   yena   yenevadāni   bhante  bhagavā  gamissati  taṃninnāva
bhavissanti   brāhmaṇagahapatikā   negamā   ceva  jānapadā  ca  seyyathāpi
bhante   thullaphusitake   deve   vassante   yathāninnaṃ  udakāni  pavattanti
evameva   kho   bhante   yena  yenevadāni  bhagavā  gamissati  taṃninnāva
bhavissanti   brāhmaṇagahapatikā   negamā   ceva   jānapadā  ca  taṃ  kissa
hetu tathā hi bhante bhagavato sīlapaññānanti.
     {313.3}  Māhaṃ  nāgita  yasena  samāgamaṃ mā ca mayā yaso yo kho
nāgita     nayimassa     nekkhammasukhassa     pavivekasukhassa    upasamasukhassa
sambodhasukhassa      nikāmalābhī      assa     akicchalābhī     akasiralābhī
@Footnote: 1 Po. Ma. macchavilopeti .  2 Po. Ma. Yu. bhagavantaṃ yeva .  3 Po. Ma. Yu. adhi ...
@bhagavatoti ime pāṭhā natthi.
Yassāhaṃ    nekkhammasukhassa    pavivekasukhassa   upasamasukhassa   sambodhasukhassa
nikāmalābhī  assaṃ  1-  akicchalābhī  akasiralābhī  so  taṃ  miḷhasukhaṃ  middhasukhaṃ
lābhasakkārasilokasukhaṃ   sādiyeyya   2-   idhāhaṃ   nāgita  bhikkhuṃ  passāmi
gāmantavihāraṃ  3-  samāhitaṃ  nisinnaṃ  tassa  mayhaṃ nāgita evaṃ hoti idānimaṃ
āyasmantaṃ   ārāmiko   taṃ  kiṃ  ghaṭessati  samaṇuddeso  vā  samādhimhā
taṃ   bhāvessatīti   tenāhaṃ   nāgita  tassa  bhikkhuno  na  attamano  homi
gāmantavihārena   idha   panāhaṃ   nāgita   bhikkhuṃ   passāmi  araññikaṃ  4-
araññe    pacalāyamānaṃ   nisinnaṃ   tassa   mayhaṃ   nāgita   evaṃ   hoti
idāni      ayamāyasmā      imaṃ      niddākilamathaṃ     paṭivinodetvā
araññasaññaṃ     yeva    manasikarissati    ekagganti    tenāhaṃ    nāgita
tassa    bhikkhuno    attamano    homi   araññavihārena    idha   panāhaṃ
nāgita    bhikkhuṃ    passāmi    araññikaṃ    araññe    asamāhitaṃ   nisinnaṃ
tassa   mayhaṃ   nāgita   evaṃ  hoti  idāni  ayamāyasmā  asamāhitaṃ  vā
cittaṃ    samādahissati    samāhitaṃ   vā   cittaṃ   anurakkhissatīti   tenāhaṃ
nāgita    bhikkhuno    attamano    homi   araññavihārena   idha   panāhaṃ
nāgita    bhikkhuṃ    passāmi    araññikaṃ    araññe    samāhitaṃ    nisinnaṃ
tassa   mayhaṃ   nāgita   evaṃ   hoti  idāni  ayamāyasmā  avimuttaṃ  vā
cittaṃ   vimocessati   vimuttaṃ   vā  cittaṃ  anurakkhissatīti  tenāhaṃ  nāgita
tassa   bhikkhuno   attamano   homi   araññavihārena  idha  panāhaṃ  nāgita
bhikkhuṃ     passāmi     gāmantavihāraṃ     lābhiṃ    cīvarapiṇḍapātasenāsana-
gilānapaccayabhesajjaparikkhārānaṃ      so      taṃ      lābhasakkārasilokaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Yu. sādiyeyyāti .  3 Ma. gāmantavihāriṃ.
@4 Ma. Yu. araññakaṃ.
Nikāmayamāno     riñcati     paṭisallānaṃ     riñcati     araññavanapatthāni
pantāni     senāsanāni     gāmanigamarājadhāniṃ     osaritvā     vāsaṃ
kappeti    tenāhaṃ    nāgita   tassa   bhikkhuno   na   attamano   homi
gāmantavihārena   idha   panāhaṃ   nāgita   bhikkhuṃ  passāmi  araññikaṃ  lābhiṃ
cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānaṃ        so        taṃ
lābhasakkārasilokaṃ   paṭippaṇāmetvā   na   riñcati  paṭisallānaṃ  na  riñcati
araññavanapatthāni   pantāni   senāsanāni  tenāhaṃ  nāgita  tassa  bhikkhuno
attamano   homi   araññavihārena   yasmiṃ   1-   panāhaṃ  nāgita  samaye
addhānamaggapaṭipanno  na  kañci  2-  passāmi  purato vā pacchato vā phāsu
me nāgita tasmiṃ samaye hoti antamaso uccārapassāvakammāyāti.
                 Sekhaparihāniyavaggo catuttho.
                        Tassuddānaṃ
         sekhā dve aparihāni           moggallānavijjābhāgiyā
         vivādadānattakārī nidānaṃ   kimmila dārukkhandhena nāgitoti.
                    --------------



             The Pali Tipitaka in Roman Character Volume 22 page 381-384. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=313&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=313&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=313&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=313&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=313              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=2682              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=2682              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :