ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [333] 62 Evamme sutaṃ ekaṃ samayaṃ bhagavā kosalesu cārikañcaramāno
mahatā  bhikkhusaṅghena  saddhiṃ  yena  daṇḍakappakannāma kosalānaṃ nigamo tadavasari
Atha  kho  bhagavā  maggā  okkamma  aññatarasmiṃ  1-  rukkhamūle  paññatte
āsane  nisīdi  te  [2]-  bhikkhū  daṇḍakappakaṃ  pavisiṃsu  āvasathaṃ  pariyesituṃ
atha   kho  āyasmā  ānando  sambahulehi  bhikkhūhi  saddhiṃ  yena  aciravatī
nadī   tenupasaṅkami   gattāni   parisiñcituṃ   aciravatiyā   nadiyā   gattāni
parisiñcitvā   paccuttaritvā   ekacīvaro   aṭṭhāsi  gattāni  pubbasadisāni
kurumāno  3-  atha  kho  aññataro bhikkhu yenāyasmā ānando tenupasaṅkami
upasaṅkamitvā     āyasmantaṃ     ānandaṃ    etadavoca    kinnu    kho
āvuso   ānanda   sabbaṃ   cetaso  samannāharitvā  nu  kho  devadatto
bhagavatā    byākato    āpāyiko    devadatto   nerayiko   kappaṭṭho
atekicchoti  udāhu  kenaci  deva pariyāyenāti. Evaṃ kho panetaṃ āvuso
bhagavatā byākatanti.
     {333.1}  Atha  kho  āyasmā  ānando  yena bhagavā tenupasaṅkami
upasaṅkamitvā    bhagavantaṃ    abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ
nisinno   kho   āyasmā  ānando  bhagavantaṃ  etadavoca  idhāhaṃ  bhante
sambahulehi   bhikkhūhi   saddhiṃ   [4]-  aciravatī  nadī  tenupasaṅkamiṃ  gattāni
parisiñcituṃ    aciravatiyā   nadiyā   gattāni   parisiñcitvā   paccuttaritvā
ekacīvaro    aṭṭhāsiṃ    gattāni   pubbasadisāni   kurumāno   atha   kho
bhante    aññataro   bhikkhu   yenāhaṃ   tenupasaṅkami   upasaṅkamitvā   maṃ
etadavoca   kinnu  kho  āvuso  ānanda  sabbaṃ  cetaso  samannāharitvā
@Footnote: 1 Po. araññasmiṃ .  2 Ma. Yu. casaddo atthi .  3 Po. Ma. Yu.
@pubbāpayamāno. 4 Ma. Yu. yenāti pāṭho atthi.
Nu  kho  devadatto  bhagavatā  byākato  āpāyiko  devadatto  nerayiko
kappaṭṭho atekicchoti udāhu kenaci deva pariyāyenāti.
     {333.2}  Evaṃ  vutte  ahaṃ  bhante  taṃ bhikkhuṃ etadavocaṃ evaṃ kho
panetaṃ   āvuso   bhagavatā  byākatanti  .  so  ca  kho  ānanda  bhikkhu
navo   bhavissati   acirapabbajito  thero  vā  pana  bālo  abyatto  kathaṃ
hi   nāma   yaṃ   mayā   ekaṃsena  byākataṃ  tattha  dvejjhaṃ  āpajjissati
nāhaṃ   ānanda   aññaṃ   ekapuggalaṃpi   samanupassāmi   yo   evaṃ  mayā
sabbaṃ  cetaso  samannāharitvā  byākato  yathayidaṃ  devadatto yāvakīvañcāhaṃ
ānanda     devadattassa     vālaggakoṭinittuddanamattampi    1-    sukkaṃ
dhammaṃ  addasaṃ  neva  tāvāhaṃ  devadattaṃ  byākāsiṃ  āpāyiko  devadatto
nerayiko  kappaṭṭho  atekicchoti  yato  ca  kho  ahaṃ ānanda devadattassa
vālaggakoṭinittuddanamattampi    sukkaṃ    dhammaṃ   na   addasaṃ   athāhaṃ   taṃ
devadattaṃ    byākāsiṃ    āpāyiko   devadatto   nerayiko   kappaṭṭho
atekicchoti
     {333.3}   seyyathāpi  ānanda  gūthakūpo  sādhiko  poriso  pūro
gūthassa   samatittiko   tatra   puriso   sasīsako   nimuggo   assa   tassa
koci  deva  puriso  upagaccheyya  2- atthakāmo hitakāmo yogakkhemakāmo
tamhā   gūthakūpā   uddharitukāmo   so   taṃ  gūthakūpaṃ  samantānuparigacchanto
na    passeyya    tassa   purisassa   vālaggakoṭinittuddanamattampi   gūthena
amakkhitaṃ  yattha  taṃ  gahetvā  uddhareyya  evameva  kho ahaṃ ānanda yato
devadattassa   vālaggakoṭinittuddanamattampi  sukkaṃ  dhammaṃ  na  addasaṃ  athāhaṃ
@Footnote: 1 Po. bālagga .... ma ... nitudana ... .  2 Ma. Yu. uppajjeyya.
Devadattaṃ    byākāsiṃ    āpāyiko   devadatto   nerayiko   kappaṭṭho
atekicchoti     sace    tumhe    ānanda    suṇeyyātha    tathāgatassa
purisindriyañāṇāni vibhajantassāti.
     {333.4}  Etassa  bhagavā  kālo  etassa  sugata kālo yaṃ bhagavā
purisindriyañāṇāni   vibhajeyya   bhagavato   sutvā  bhikkhū  dhāressantīti .
Tenahānanda   suṇāhi  sādhukaṃ  manasikarohi  bhāsissāmīti  .  evaṃ  bhanteti
kho   āyasmā   ānando   bhagavato  paccassosi  .  bhagavā  etadavoca
idhāhaṃ  ānanda  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto  paricca pajānāmi
imassa   kho   puggalassa  vijjamānā  kusalāpi  dhammā  akusalāpi  dhammāti
tamenaṃ  aparena  samayena  evaṃ  cetasā  ceto  paricca  pajānāmi imassa
kho   puggalassa   kusalā  dhammā  antarahitā  akusalā  dhammā  sammukhībhūtā
atthi   ca   khvassa   1-  kusalamūlaṃ  asamucchinnaṃ  tamhā  tassa  kusalākusalaṃ
pātubhavissati    evamayaṃ    puggalo   āyatiṃ   aparihānadhammo   bhavissatīti
seyyathāpi    ānanda    bījāni    akhaṇḍāni   apūtīni   avātātapahatāni
sārādāni   sukhasayitāni   sukhette   suparikammakatāya   bhūmiyā  nikkhittāni
jāneyyāsi   tvaṃ   ānanda   imāni   bījāni   vuḍḍhiṃ   virūḷhiṃ  vepullaṃ
āpajjissantīti. Evaṃ bhante.
     {333.5}  Evameva  kho ahaṃ ānanda idhekaccaṃ puggalaṃ evaṃ cetasā
ceto   paricca   pajānāmi   imassa  kho  puggalassa  vijjamānā  kusalāpi
dhammā  akusalāpi  dhammāti  tamenaṃ  aparena  samayena  evaṃ cetasā ceto
paricca  pajānāmi  imassa  kho  puggalassa  kusalā dhammā antarahitā akusalā
@Footnote: 1 Yu. khvāssa.
Dhammā   sammukhībhūtā   atthi   ca   khvassa   kusalamūlaṃ   asamucchinnaṃ  tamhā
tassa     kusalākusalaṃ     pātubhavissati     evamayaṃ    puggalo    āyatiṃ
aparihānadhammo    bhavissatīti    evampi    kho    ānanda    tathāgatassa
purisapuggalo   cetasā   ceto   paricca   vidito   hoti   evampi  kho
ānanda    tathāgatassa    purisindriyañāṇaṃ    cetasā    ceto    paricca
viditaṃ     hoti     evampi    kho    ānanda    tathāgatassa    āyatiṃ
dhammasamuppādo cetasā ceto paricca vidito hoti
     {333.6}   idha  panāhaṃ  ānanda  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   pajānāmi   imassa  kho  puggalassa  vijjamānā  kusalāpi
dhammā   akusalāpi   dhammāti   tamenaṃ  aparena  samayena  cetasā  ceto
paricca    pajānāmi    imassa    kho    puggalassa    akusalā    dhammā
antarahitā     kusalā    dhammā    sammukhībhūtā    atthi    ca    khvassa
akusalamūlaṃ    asamucchinnaṃ    tamhā    tassa    kusalākusalaṃ    pātubhavissati
evamayaṃ    puggalo    āyatiṃ    parihānadhammo    bhavissatīti   seyyathāpi
ānanda    bījāni    akhaṇḍāni    apūtīni   avātātapahatāni   sārādāni
sukhasayitāni    puthusilāya    nikkhittāni    jāneyyāsi    tvaṃ    ānanda
nayimāni    bījāni    vuḍḍhiṃ    virūḷhiṃ    vepullaṃ    āpajjissantīti  .
Evaṃ bhante.
     {333.7}   Evameva   kho   ahaṃ   ānanda   idhekaccaṃ   puggalaṃ
evaṃ   cetasā   ceto   paricca   pajānāmi   imassa   kho   puggalassa
vijjamānā    kusalāpi   dhammā   akusalāpi   dhammāti   tamenaṃ   aparena
samayena    evaṃ   cetasā   ceto   paricca   pajānāmi   imassa   kho
puggalassa   akusalā   dhammā   antarahitā   kusalā   dhammā   sammukhībhūtā
Atthi   ca   khvassa   akusalamūlaṃ   asamucchinnaṃ   tamhā   tassa  kusalākusalaṃ
pātubhavissati    evamayaṃ    puggalo    āyatiṃ   parihānadhammo   bhavissatīti
evampi   kho  ānanda  tathāgatassa  purisapuggalo  cetasā  ceto  paricca
vidito    hoti   evampi   kho   ānanda   tathāgatassa   purisindriyañāṇaṃ
cetasā   ceto  paricca  viditaṃ  hoti  evampi  kho  ānanda  tathāgatassa
āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti
     {333.8}  idha  panāhaṃ  ānanda  ekaccaṃ puggalaṃ 1- cetasā ceto
paricca   pajānāmi   imassa   kho  puggalassa  vijjamānā  kusalāpi  dhammā
akusalāpi  dhammāti  tamenaṃ  aparena  samayena  evaṃ  cetasā ceto paricca
pajānāmi     natthi    imassa    puggalassa    vālaggakoṭinittuddanamattopi
sukko    dhammo   samannāgatāyaṃ   puggalo   ekantakāḷakehi   akusalehi
dhammehi   kāyassa   bhedā   parammaraṇā   apāyaṃ  duggatiṃ  vinipātaṃ  nirayaṃ
upapajjissatīti     seyyathāpi     ānanda    bījāni    khaṇḍāni    pūtīni
vātātapahatāni     sukhette     suparikammakatāya    bhūmiyā    nikkhittāni
jāneyyāsi   tvaṃ   ānanda   nayimāni   bījāni   vuḍḍhiṃ  virūḷhiṃ  vepullaṃ
āpajjissantīti. Evaṃ bhante.
     {333.9}   Evameva  kho  ahaṃ  ānanda  idhekaccaṃ  puggalaṃ  evaṃ
cetasā   ceto   paricca   pajānāmi  imassa  kho  puggalassa  vijjamānā
kusalāpi   dhammā   akusalāpi   dhammāti   tamenaṃ  aparena  samayena  evaṃ
cetasā    ceto    paricca    pajānāmi    natthi    imassa   puggalassa
vālaggakoṭinittuddanamattopi       sukko      dhammo      samannāgatāyaṃ
puggalo    ekantakāḷakehi    akusalehi    dhammehi    kāyassa   bhedā
@Footnote: 1 Ma. ekaccaṃ puggalaṃ evaṃ .... Yu. ekaccaṃ evaṃ cetasā.
Parammaraṇā   apāyaṃ   duggatiṃ   vinipātaṃ   nirayaṃ   upapajjissatīti   evampi
kho   ānanda   tathāgatassa  purisapuggalo  cetasā  ceto  paricca  vidito
hoti   evampi   kho   ānanda   tathāgatassa   purisindriyañāṇaṃ   cetasā
ceto   paricca   viditaṃ  hoti  evampi  kho  ānanda  tathāgatassa  āyatiṃ
dhammasamuppādo cetasā ceto paricca vidito hotīti.
     {333.10}  Evaṃ  vutte  āyasmā  ānando  bhagavantaṃ etadavoca
sakkā  nu  kho  bhante  imesaṃ  tiṇṇaṃ  puggalānaṃ  aparepi  tayo  puggalā
sappaṭibhāgā   paññāpetunti   sakkānandāti   bhagavā   etadavoca  idhāhaṃ
ānanda  ekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto  paricca  pajānāmi imassa
kho   puggalassa   vijjamānā  kusalāpi  dhammā  akusalāpi  dhammāti  tamenaṃ
aparena   samayena  evaṃ  cetasā  ceto  paricca  pajānāmi  imassa  kho
puggalassa   kusalā   dhammā   antarahitā   akusalā   dhammā   sammukhībhūtā
atthi   ca   khvassa  kusalamūlaṃ  asamucchinnaṃ  tampi  sabbena  sabbaṃ  samugghātaṃ
gacchati   evamayaṃ   puggalo   āyatiṃ  parihānadhammo  bhavissatīti  seyyathāpi
ānanda    aṅgārāni   ādittāni   sampajjalitāni   sañjotibhūtāni   1-
puthusilāya   nikkhittāni   jāneyyāsi   tvaṃ  ānanda  nayimāni  aṅgārāni
vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissantīti  .  evaṃ  bhante. Seyyathāpi vā
panānanda  sāyaṇhasamaye  2-  suriye  ogacchante jāneyyāsi tvaṃ ānanda
āloko  antaradhāyissati  andhakāro  pātubhavissatīti  .  evaṃ  bhante .
@Footnote: 1 Ma. Yu. sajotibhūtāni .  2 Ma. Yu. ...samayaṃ.
Seyyathāpi  vā  panānanda  abhidosaaḍḍharattaṃ 1- bhattakālasamaye jāneyyāsi
tvaṃ   ānanda   āloko   antarahito  andhakāro  pātubhūtoti  .  evaṃ
bhante  .  evameva  kho  ahaṃ  ānanda  idhekaccaṃ  puggalaṃ  evaṃ cetasā
ceto   paricca   pajānāmi   imassa  kho  puggalassa  vijjamānā  kusalāpi
dhammā   akusalāpi   dhammāti   tamenaṃ   aparena  samayena  evaṃ  cetasā
ceto   paricca   pajānāmi   imassa   kho   puggalassa   kusalā   dhammā
antarahitā   akusalā   dhammā   sammukhībhūtā   atthi   ca  khvassa  kusalamūlaṃ
asamucchinnaṃ    tampi    sabbena    sabbaṃ    samagghātaṃ   gacchati   evamayaṃ
puggalo    āyatiṃ   parihānadhammo   bhavissatīti   evampi   kho   ānanda
tathāgatassa   purisapuggalo  cetasā  ceto  paricca  vidito  hoti  evampi
kho   ānanda  tathāgatassa  purisindriyañāṇaṃ  cetasā  ceto  paricca  viditaṃ
hoti    evampi   kho   ānanda   tathāgatassa   āyatiṃ   dhammasamuppādo
cetasā ceto paricca vidito hoti
     {333.11}  idha  panāhaṃ  ānanda  ekaccaṃ  puggalaṃ  evaṃ  cetasā
ceto   paricca   pajānāmi   imassa  kho  puggalassa  vijjamānā  kusalāpi
dhammā  akusalāpi  dhammāti  tamenaṃ  aparena  samayena  evaṃ cetasā ceto
paricca   pajānāmi   imassa   kho  puggalassa  akusalā  dhammā  antarahitā
kusalā   dhammā   sammukhībhūtā   atthi   ca   khvassa  akusalamūlaṃ  asamucchinnaṃ
tampi   sabbena   sabbaṃ   samugghātaṃ   gacchati   evamayaṃ   puggalo  āyatiṃ
aparihānadhammo     bhavissatīti     seyyathāpi     ānanda     aṅgārāni
ādittāni     sampajjalitāni     sañjotibhūtāni     sukkhe     tiṇapuñje
@Footnote: 1 Yu. abhidose ....
Vā   kaṭṭhapuñje   vā   nikkhittāni   jāneyyāsi  tvaṃ  ānanda  imāni
aṅgārāni   vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissantīti  .  evaṃ  bhante .
Seyyathāpi  vā  panānanda  rattiyā  paccūsasamaye  1-  suriye uggacchante
jāneyyāsi    tvaṃ    ānanda   andhakāro   antaradhāyissati   āloko
pātubhavissatīti    .   evaṃ   bhante   .   seyyathāpi   vā   panānanda
abhidosamajjhantike  2-  bhattakālasamaye  jāneyyāsi tvaṃ ānanda andhakāro
antarahito   āloko   pātubhūtoti  .  evaṃ  bhante  .  evameva  kho
ahaṃ  ānanda  idhekaccaṃ  puggalaṃ  evaṃ  cetasā  ceto  paricca  pajānāmi
imassa kho puggalassa vijjamānā kusalāpi dhammā akusalāpi dhammāti
     {333.12}  tamenaṃ  aparena  samayena  evaṃ  cetasā ceto paricca
pajānāmi   imassa   kho   puggalassa  akusalā  dhammā  antarahitā  kusalā
dhammā  sammukhībhūtā  atthi  ca  khvassa  akusalamūlaṃ  asamucchinnaṃ  tampi sabbena
sabbaṃ  samugghātaṃ  gacchati  evamayaṃ  puggalo  āyatiṃ aparihānadhammo bhavissatīti
evampi   kho  ānanda  tathāgatassa  purisapuggalo  cetasā  ceto  paricca
vidito    hoti   evampi   kho   ānanda   tathāgatassa   purisindriyañāṇaṃ
cetasā   ceto  paricca  viditaṃ  hoti  evampi  kho  ānanda  tathāgatassa
āyatiṃ dhammasamuppādo cetasā ceto paricca vidito hoti
     {333.13} idha panāhaṃ ānanda ekaccaṃ puggalaṃ evaṃ cetasā ceto paricca
pajānāmi   imassa  kho  puggalassa  vijjamānā  kusalāpi  dhammā  akusalāpi
dhammāti  tamenaṃ  aparena samayena evaṃ cetasā ceto paricca pajānāmi natthi
@Footnote: 1 Ma. Yu. paccūsasamayaṃ .  2 Yu. abhidose maj ....
Imassa     puggalassa    vālaggakoṭinittuddanamattopi    akusalo    dhammo
samannāgatāyaṃ  1- puggalo ekantasukkehi anavajjehi dhammehi diṭṭheva dhamme
parinibbāyissatīti   seyyathāpi   ānanda   aṅgārāni   sītāni   nibbutāni
sukkhe   tiṇapuñje   vā   kaṭṭhapuñje  vā  nikkhittāni  jāneyyāsi  tvaṃ
ānanda   nayimāni  aṅgārāni  vuḍḍhiṃ  virūḷhiṃ  vepullaṃ  āpajjissantīti .
Evaṃ   bhante  .  evameva  kho  ahaṃ  ānanda  idhekaccaṃ  puggalaṃ  evaṃ
cetasā   ceto   paricca   pajānāmi  imassa  kho  puggalassa  vijjamānā
kusalāpi dhammā akusalāpi dhammāti
     {333.14}  tamenaṃ  aparena  samayena  evaṃ  cetasā ceto paricca
pajānāmi     natthi    imassa    puggalassa    vālaggakoṭinittuddanamattopi
akusalo   dhammo  samannāgatāyaṃ  1-  puggalo  ekantasukkehi  anavajjehi
dhammehi   diṭṭheva   dhamme   parinibbāyissatīti   evampi   kho   ānanda
tathāgatassa   purisapuggalo  cetasā  ceto  paricca  vidito  hoti  evampi
kho   ānanda   tathāgatassa   purisindriyañāṇaṃ   cetasā   ceto   paricca
viditaṃ   hoti   evampi  kho  ānanda  tathāgatassa  āyatiṃ  dhammasamuppādo
cetasā ceto paricca vidito hoti
     {333.15}  tatrānanda  ye  te  purimā  tayo puggalā tesaṃ tiṇṇaṃ
puggalānaṃ  eko  aparihānadhammo  eko  parihānadhammo  eko āpāyiko
nerayiko   tatrānanda   yeme   pacchimā   tayo  puggalā  imesaṃ  tiṇṇaṃ
puggalānaṃ    eko    aparihānadhammo    eko   parihānadhammo   eko
parinibbānadhammoti.



             The Pali Tipitaka in Roman Character Volume 22 page 449-458. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=333&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=333&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=333&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=333&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=333              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=3325              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=3325              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :