ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [47]   Pañcimāni   bhikkhave   dhanāni   katamāni   pañca  saddhādhanaṃ
sīladhanaṃ    sutadhanaṃ    cāgadhanaṃ   paññādhanaṃ   katamañca   bhikkhave   saddhādhanaṃ
idha   bhikkhave   ariyasāvako   saddho   hoti  saddahati  tathāgatassa  bodhiṃ
itipi   so   bhagavā  .pe.  satthā  devamanussānaṃ  buddho  bhagavāti  idaṃ
vuccati   bhikkhave   saddhādhanaṃ  .  katamañca  bhikkhave  sīladhanaṃ  idha  bhikkhave
ariyasāvako  pāṇātipātā paṭivirato hoti .pe. Surāmerayamajjapamādaṭṭhānā
@Footnote: 1 Po. Ma. naragaṇasaṅghasevitā .  2 Po. Yu. savanti .  3 Po. annapānavatthaṃ.
Pamādaṭṭhānā   paṭivirato   hoti   idaṃ   vuccati   bhikkhave   sīladhanaṃ  .
Katamañca    bhikkhave    sutadhanaṃ   idha   bhikkhave   ariyasāvako   bahussuto
hoti  .pe.  diṭṭhiyā  suppaṭividdhā  1-  idaṃ  vuccati  bhikkhave  sutadhanaṃ.
Katamañca   bhikkhave  cāgadhanaṃ  idha  bhikkhave  ariyasāvako  vigatamalamaccherena
cetasā   agāraṃ   ajjhāvasati  muttacāgo  payattapāṇi  2-  vossaggarato
yācayogo    dānasaṃvibhāgarato    idaṃ   vuccati   bhikkhave   cāgadhanaṃ  .
Katamañca    bhikkhave   paññādhanaṃ   idha   bhikkhave   ariyasāvako   paññavā
hoti   udayatthagāminiyā   paññāya   samannāgato   ariyāya   nibbedhikāya
sammādukkhakkhayagāminiyā   idaṃ   vuccati   bhikkhave   paññādhanaṃ   .  imāni
kho bhikkhave pañca dhanānīti.
         Yassa saddhā tathāgate            acalā supatiṭṭhitā
         sīlañca yassa kalyāṇaṃ           ariyakantaṃ pasaṃsitaṃ
         saṅghe pasādo yassatthi        uju bhūtañca dassanaṃ
         adaḷiddoti taṃ āhu             amoghaṃ tassa jīvitaṃ
         tasmā saddhañca sīlañca       pasādaṃ dhammadassanaṃ
         anuyuñjetha medhāvī               saraṃ buddhānasāsananti.



             The Pali Tipitaka in Roman Character Volume 22 page 58-59. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=47&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=47&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=47&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=47&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=47              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :