ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [48]   Pañcimāni   bhikkhave   alabbhanīyāni  ṭhānāni  samaṇena  vā
brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā
lokasmiṃ   katamāni   pañca   jarādhammaṃ   mā  jirīti  3-  alabbhanīyaṃ  ṭhānaṃ
@Footnote: 1 Ma. Yu. suppaṭividdho .  2 Ma. Yu. payatapāṇi. Ma. Yu. sabbatthavāresu jīrīti.
Samaṇena  vā  brāhmaṇena  vā  devena  vā  mārena  vā brahmunā vā
kenaci   vā   lokasmiṃ  byādhidhammaṃ  mā  byādhiyīti  ...  maraṇadhammaṃ  mā
miyyīti  ...  khayadhammaṃ  mā  khiyīti  ...  nassanadhammaṃ  mā nassīti alabbhanīyaṃ
ṭhānaṃ  samaṇena  vā  brāhmaṇena  vā  devena  vā mārena vā brahmunā
vā kenaci vā lokasmiṃ
     {48.1} assutavato bhikkhave puthujjanassa jarādhammaṃ jīrati so jarādhamme
jiṇṇe  na  iti  paṭisañcikkhati  na  kho  mayhevekassa jarādhammaṃ jīrati athakho
yāvatā  sattānaṃ  āgati  gati  cuti  upapatti  sabbesaṃ  sattānaṃ  jarādhammaṃ
jīrati  ahañceva  kho  pana jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ parideveyyaṃ
urattāḷī  1-  kandeyyaṃ  sammohaṃ āpajjeyyaṃ bhattampi me 2- nacchādeyya
kāyepi   dubbaṇṇiyaṃ   okkameyya   kammantāpi   nappavatteyyuṃ  amittāpi
attamanā  assu  mittāpi  dummanā  assūti  so  jarādhamme  jiṇṇe socati
kilamati   paridevati   urattāḷī   kandati   sammohaṃ  āpajjati  ayaṃ  vuccati
bhikkhave  assutavā  puthujjano  viddho  savisena  sokasallena  attānaññeva
paritāpeti.
     {48.2}   Puna  caparaṃ  bhikkhave  assutavato  puthujjanassa  byādhidhammaṃ
byādhiyati  ...  maraṇadhammaṃ  miyyati  ...  khayadhammaṃ  khiyati  ... Nassanadhammaṃ
nassati   so   nassanadhamme   naṭṭhe   na   iti   paṭisañcikkhati   na  kho
mayhevekassa   nassanadhammaṃ   nassati   athakho   yāvatā   sattānaṃ  āgati
gati   cuti   upapatti   sabbesaṃ   sattānaṃ   nassanadhammaṃ  nassati  ahañceva
kho  pana  nassanadhamme  naṭṭhe  soceyyaṃ  kilameyyaṃ  parideveyyaṃ urattāḷī
@Footnote: 1 Ma. sabbatthavāresu urattāḷiṃ .  2 Po. maṃ.
Kandeyyaṃ   sammohaṃ   āpajjeyyaṃ   bhattampi   me  nacchādeyya  kāyepi
dubbaṇṇiyaṃ     okkameyya     kammantāpi     nappavatteyyuṃ    amittāpi
attamanā   assu   mittāpi   dummanā   assūti  so  nassanadhamme  naṭṭhe
socati   kilamati   paridevati   urattāḷī   kandati  sammohaṃ  āpajjati  ayaṃ
vuccati   bhikkhave   assutavā   puthujjano   viddho   savisena  sokasallena
attānaññeva paritāpeti.
     {48.3}  Sutavato  ca  kho bhikkhave ariyasāvakassa jarādhammaṃ jīrati so
jarādhamme   jiṇṇe   iti  paṭisañcikkhati  na  kho  mayhevekassa  jarādhammaṃ
jīrati  athakho  yāvatā  sattānaṃ  āgati  gati  cuti upapatti sabbesaṃ sattānaṃ
jarādhammaṃ  jīrati  .  ahañceva kho pana jarādhamme jiṇṇe soceyyaṃ kilameyyaṃ
parideveyyaṃ   urattāḷī   kandeyyaṃ   sammohaṃ  āpajjeyyaṃ  bhattampi  me
nacchādeyya   kāyepi   dubbaṇṇiyaṃ  okkameyya  kammantāpi  nappavatteyyuṃ
amittāpi   attamanā   assu   mittāpi  dummanā  assūti  so  jarādhamme
jiṇṇe  na  socati  na  kilamati  na  paridevati na urattāḷī kandati na sammohaṃ
āpajjati   ayaṃ   vuccati   bhikkhave   sutavā   ariyasāvako  abbuhi  savisaṃ
sokasallaṃ   yena   viddho  assutavā  puthujjano  attānaññeva  paritāpeti
asoko visallo ariyasāvako attānaññeva parinibbāpeti.
     {48.4} Puna caparaṃ bhikkhave sutavato ariyasāvakassa byādhidhammaṃ byādhiyati ...
Maraṇadhammaṃ  miyyati ... Khayadhammaṃ khiyati ... Nassanadhammaṃ nassati so nasasanadhamme
Naṭṭhe   iti   paṭisañcikkhati   na   kho  mayhevekassa  nassanadhammaṃ  nassati
athakho   yāvatā   sattānaṃ  āgati  gati  cuti  upapatti  sabbesaṃ  sattānaṃ
nassanadhammaṃ    nassati    ahañceva    kho    pana   nassanadhamme   naṭṭhe
soceyyaṃ    kilameyyaṃ    parideveyyaṃ    urattāḷī   kandeyyaṃ   sammohaṃ
āpajjeyyaṃ     bhattampi    me    nacchādeyya    kāyepi    dubbaṇṇiyaṃ
okkameyya    kammantāpi   nappavatteyyuṃ   amittāpi   attamanā   assu
mittāpi   dummanā   assūti   so   nassanadhamme   naṭṭhe  na  socati  na
kilamati   na   paridevati   na   urattāḷī   kandati  na  sammohaṃ  āpajjati
ayaṃ   vuccati   bhikkhave   sutavā   ariyasāvako   abbuhi  savisaṃ  sokasallaṃ
yena    viddho    assutavā    puthujjano    attānaññeva    paritāpeti
asoko    visallo    ariyasāvako    attānaññeva   parinibbāpeti  .
Imāni   kho   bhikkhave   pañca   alabbhanīyāni   ṭhānāni   samaṇena   vā
brāhmaṇena  vā  devena  vā  mārena  vā  brahmunā  vā  kenaci vā
lokasminti.
               Na socanāya na 1- paridevanāya
               attho idha labbhati 2- api appakopi
               socantamenaṃ dukkhitaṃ viditvā
               paccatthikā attamanā bhavanti
               yato ca kho paṇḍito āpadāsu
               na vedhati atthavinicchayaññū
@Footnote: 1 Po. Ma. nasaddo natthi .  2 Ma. Yu. labbhā.
               Paccatthikāssa dukkhitā
               bhavanti disvā mukhaṃ avikāraṃ 1- purāṇaṃ
               jappena mantena subhāsitena
               anuppadānena paveṇiyā vā
               yathā yathā yattha labhetha atthaṃ
               tathā tathā tattha parakkameyya
               sace pajāneyya 2- alabbhaneyyo
               mayā vā aññena vā esa attho
               asocamāno adhivāsayeyya
               kammaṃ daḷhaṃ kinti karomidānīti.



             The Pali Tipitaka in Roman Character Volume 22 page 59-63. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=48&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=48&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=48&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=48&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=48              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=592              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=592              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :