ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [56]    Athakho    aññataro   bhikkhu   yena   sako   upajjhāyo
tenupasaṅkami   upasaṅkamitvā   sakaṃ   upajjhāyaṃ   etadavoca  etarahi  me
bhante  madhurakajāto  ceva  kāyo  disā  ca  me  na  pakkhāyanti  dhammā
ca    maṃ    nappaṭibhanti   thīnamiddhañca   me   cittaṃ   pariyādāya   tiṭṭhati
anabhirato  ca  brahmacariyaṃ  carāmi  atthi  ca  me  dhammesu  vicikicchāti .
Athakho   so   bhikkhu   taṃ   saddhivihārikaṃ   bhikkhuṃ   ādāya  yena  bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ   nisinno   kho   so  bhikkhu  bhagavantaṃ  etadavoca  ayaṃ  bhante
bhikkhu   evamāha  etarahi  me  bhante  madhurakajāto  ceva  kāyo  disā
ca  me  2-  na  pakkhāyanti  dhammā  ca  maṃ 3- nappaṭibhanti thīnamiddhañca me
cittaṃ   pariyādāya   tiṭṭhati   anabhirato  ca  brahmacariyaṃ  carāmi  atthi  ca
me dhammesu vicikicchāti.
     {56.1}  Evañhetaṃ  bhikkhu  hoti indriyesu aguttadvārassa bhojane
amattaññuno    jāgariyaṃ   ananuyuttassa   avipassakassa   kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ     bodhipakkhikānaṃ     4-    dhammānaṃ    bhāvanānuyogaṃ
ananuyuttassa   viharato   yaṃ   madhurakajāto   ceva   kāyo   hoti  disā
cassa   na   pakkhāyanti   dhammā   ca  5-  taṃ  nappaṭibhanti  thīnamiddhañcassa
cittaṃ    pariyādāya    tiṭṭhati    anabhirato    ca    brahmacariyaṃ    carati
@Footnote: 1 Ma. pāraṅgatā .  2 Ma. maṃ .  3 Ma. me .  4 Ma. bodhipakkhiyānaṃ. ito paraṃ
@evaṃ ñātabbaṃ .  5 Po. cassa.
Hoti  cassa  dhammesu  vicikicchā  tasmā  tiha  te  bhikkhu  evaṃ  sikkhitabbaṃ
indriyesu    guttadvāro    bhavissāmi    bhojane    mattaññū   jāgariyaṃ
anuyutto   vipassako   kusalānaṃ  dhammānaṃ  pubbarattāpararattaṃ  bodhipakkhikānaṃ
dhammānaṃ   bhāvanānuyogaṃ   anuyutto   viharissāmīti   evaṃ  hi  te  bhikkhu
sikkhitabbanti.
     {56.2}  Athakho  so  bhikkhu  bhagavatā  iminā  ovādena ovadito
uṭṭhāyāsanā   bhagavantaṃ   abhivādetvā  padakkhiṇaṃ  katvā  pakkāmi  athakho
so   bhikkhu   eko  vūpakaṭṭho  appamatto  ātāpī  pahitatto  viharanto
nacirasseva    yassatthāya   kulaputtā   sammadeva   agārasmā   anagāriyaṃ
pabbajanti   tadanuttaraṃ  brahmacariyapariyosānaṃ  diṭṭheva  dhamme  sayaṃ  abhiññā
sacchikatvā    upasampajja    vihāsi    khīṇā   jāti   vusitaṃ   brahmacariyaṃ
kataṃ   karaṇīyaṃ   nāparaṃ  itthattāyāti  abbhaññāsi  aññataro  ca  1-  pana
so   bhikkhu   arahataṃ   ahosi   athakho  so  bhikkhu  arahattappatto  yena
sako    upajjhāyo    tenupasaṅkami    upasaṅkamitvā    sakaṃ    upajjhāyaṃ
etadavoca   etarahi   me  bhante  na  ceva  madhurakajāto  kāyo  disā
ca    me   pakkhāyanti   dhammā   ca   maṃ   paṭibhanti   thīnamiddhañca   me
cittaṃ   na   pariyādāya   tiṭṭhati   abhirato  ca  brahmacariyaṃ  carāmi  natthi
ca me dhammesu vicikicchāti.
     {56.3}   Athakho   so   bhikkhu   taṃ  saddhivihārikaṃ  bhikkhuṃ  ādāya
yena    bhagavā    tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā
ekamantaṃ    nisīdi   ekamantaṃ    nisinno   kho   so   bhikkhu   bhagavantaṃ
etadavoca     ayaṃ     bhante    bhikkhu    evamāha    etarahi    me
@Footnote: 1 Ma. casaddo natthi.
Bhante  na  ceva  madhurakajāto  kāyo  disā  ca  me  pakkhāyanti  dhammā
ca   maṃ   paṭibhanti   thīnamiddhañca   me   cittaṃ   na   pariyādāya   tiṭṭhati
abhirato ca brahmacariyaṃ carāmi natthi ca me dhammesu vicikicchāti.
     {56.4}  Evañhetaṃ  bhikkhu  hoti  indriyesu guttadvārassa bhojane
mattaññuno    jāgariyaṃ    anuyuttassa    vipassakassa    kusalānaṃ   dhammānaṃ
pubbarattāpararattaṃ    bodhipakkhikānaṃ   dhammānaṃ   bhāvanānuyogaṃ   anuyuttassa
viharato  yaṃ  na  ceva  madhurakajāto  kāyo  hoti  disā  cassa pakkhāyanti
dhammā  ca  1-  taṃ  paṭibhanti  thīnamiddhañcassa  cittaṃ  na  pariyādāya  tiṭṭhati
abhirato  ca  brahmacariyaṃ  carati  na  cassa  hoti  dhammesu  vicikicchā tasmā
tiha   vo   bhikkhave  evaṃ  sikkhitabbaṃ  indriyesu  guttadvārā  bhavissāma
bhojane   mattaññuno   jāgariyaṃ   anuyuttā   vipassakā  kusalānaṃ  dhammānaṃ
pubbarattāpararattaṃ    bodhipakkhikānaṃ    dhammānaṃ   bhāvanānuyogaṃ   anuyuttā
viharissāmāti evaṃ hi vo bhikkhave sikkhitabbanti.
     [57]   Pañcimāni   bhikkhave   ṭhānāni   abhiṇhaṃ  paccavekkhitabbāni
itthiyā   vā   purisena   vā  gahaṭṭhena  vā  pabbajitena  vā  katamāni
pañca   jarādhammomhi   jaraṃ   anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā
vā  purisena  vā  gahaṭṭhena  vā  pabbajitena  vā  byādhidhammomhi byādhiṃ
anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā  gahaṭṭhena
vā    pabbajitena    vā    maraṇadhammomhi    maraṇaṃ   anatītoti   abhiṇhaṃ
@Footnote: 1 Po. cassa.
Paccavekkhitabbaṃ   itthiyā   vā  purisena  vā  gahaṭṭhena  vā  pabbajitena
vā   sabbehi   me  piyehi  manāpehi  nānābhāvo  vinābhāvoti  abhiṇhaṃ
paccavekkhitabbaṃ   itthiyā   vā  purisena  vā  gahaṭṭhena  vā  pabbajitena
vā   kammassakomhi   kammadāyādo   kammayoni   kammabandhu  kammapaṭisaraṇo
yaṃ  kammaṃ  karissāmi  kalyāṇaṃ  vā  pāpakaṃ  vā  tassa dāyādo bhavissāmīti
abhiṇhaṃ    paccavekkhitabbaṃ    itthiyā    vā   purisena   vā   gahaṭṭhena
vā pabbajitena vā.
     {57.1}  Kiñca  1-  bhikkhave  atthavasaṃ  paṭicca  jarādhammomhi  jaraṃ
anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā  gahaṭṭhena
vā   pabbajitena   vā   atthi  bhikkhave  sattānaṃ  yobbane  yobbanamado
yena  madena  sattā  2-  kāyena  duccaritaṃ caranti vācāya duccaritaṃ caranti
manasā   duccaritaṃ   caranti   tassa   taṇṭhānaṃ   abhiṇhaṃ  paccavekkhato  yo
yobbane   yobbanamado  so  sabbaso  vā  pahīyati  tanu  vā  pana  hoti
idaṃ  kho  bhikkhave  atthavasaṃ  paṭicca  jarādhammomhi  jaraṃ  anatītoti  abhiṇhaṃ
paccavekkhitabbaṃ itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
     {57.2}  Kiñca  1-  bhikkhave  atthavasaṃ paṭicca byādhidhammomhi byādhiṃ
anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā  gahaṭṭhena
vā   pabbajitena  vā  atthi  bhikkhave  sattānaṃ  ārogye  ārogyamado
yena  madena  sattā  kāyena  duccaritaṃ  caranti  vācāya  duccaritaṃ  caranti
manasā   duccaritaṃ   caranti   tassa   taṇṭhānaṃ   abhiṇhaṃ  paccavekkhato  yo
ārogye   ārogyamado   so   sabbaso   vā  pahīyati  tanu  vā  pana
@Footnote: 1 Po. kañca. Yu. kathañca. aparaṃpi evaṃ ñātabbaṃ .  2 Ma. Yu. mattā. aparaṃpi
@evaṃ ñātabbaṃ.
Hoti   idaṃ   kho   bhikkhave   atthavasaṃ   paṭicca   byādhidhammomhi  byādhiṃ
anatītoti    abhiṇhaṃ    paccavekkhitabbaṃ    itthiyā   vā   purisena   vā
gahaṭṭhena vā pabbajitena vā.
     {57.3}   Kiñca   bhikkhave   atthavasaṃ  paṭicca  maraṇadhammomhi  maraṇaṃ
anatītoti   abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā  gahaṭṭhena
vā  pabbajitena  vā  atthi  bhikkhave  sattānaṃ jīvite jīvitamado yena madena
sattā  kāyena  duccaritaṃ  caranti  vācāya  duccaritaṃ  caranti manasā duccaritaṃ
caranti  tassa  taṇṭhānaṃ  abhiṇhaṃ  paccavekkhato  yo  jīvite  jīvitamado  so
sabbaso  vā  pahīyati  tanu  vā  pana  hoti idaṃ kho bhikkhave atthavasaṃ paṭicca
maraṇadhammomhi   maraṇaṃ   anatītoti   abhiṇhaṃ   paccavekkhitabbaṃ  itthiyā  vā
purisena vā gahaṭṭhena vā pabbajitena vā.
     {57.4}  Kiñca  bhikkhave atthavasaṃ paṭicca sabbehi me piyehi manāpehi
nānābhāvo   vinābhāvoti  abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena
vā   gahaṭṭhena   vā   pabbajitena  vā  atthi  bhikkhave  sattānaṃ  piyesu
chandarāgo  1-  yena  rāgena  sattā  kāyena  duccaritaṃ  caranti vācāya
duccaritaṃ   caranti   manasā   duccaritaṃ   caranti   tassa   taṇṭhānaṃ   abhiṇhaṃ
paccavekkhato  yo  piyesu  [2]-  chandarāgo  so  sabbaso  vā  pahīyati
tanu   vā  pana  hoti  idaṃ  kho  bhikkhave  atthavasaṃ  paṭicca  sabbehi  me
piyehi   manāpehi   nānābhāvo   vinābhāvoti   abhiṇhaṃ   paccavekkhitabbaṃ
itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
     {57.5}       Kiñca       bhikkhave       atthavasaṃ      paṭicca
kammassakomhi         kammadāyādo        kammayoni        kammabandhu
@Footnote: 1 Ma. piyesu manāpesu yo chandarāgo .  2 Ma. manāpesu.
Kammapaṭisaraṇo   yaṃ   kammaṃ   karissāmi   kalyāṇaṃ  vā  pāpakaṃ  vā  tassa
dāyādo  bhavissāmīti  abhiṇhaṃ  paccavekkhitabbaṃ  itthiyā  vā  purisena  vā
gahaṭṭhena   vā   pabbajitena   vā  atthi  bhikkhave  sattānaṃ  kāyaduccaritaṃ
vacīduccaritaṃ    manoduccaritaṃ    tassa    taṇṭhānaṃ    abhiṇhaṃ   paccavekkhato
sabbaso   vā  duccaritaṃ  pahīyati  tanu  vā  pana  hoti  idaṃ  kho  bhikkhave
atthavasaṃ      paṭicca      kammassakomhi     kammadāyādo     kammayoni
kammabandhu    kammapaṭisaraṇo    yaṃ    kammaṃ    karissāmi    kalyāṇaṃ   vā
pāpakaṃ    vā   tassa   dāyādo   bhavissāmīti   abhiṇhaṃ   paccavekkhitabbaṃ
itthiyā vā purisena vā gahaṭṭhena vā pabbajitena vā.
     {57.6}  Sa 1- kho so bhikkhave ariyasāvako iti paṭisañcikkhati na kho
ahaññeveko  2-  jarādhammo  jaraṃ  anatīto athakho yāvatā sattānaṃ āgati
gati  cuti  upapatti  sabbe  sattā  jarādhammā  jaraṃ anatītāti tassa taṇṭhānaṃ
abhiṇhaṃ  paccavekkhato  maggo  sañjāyati  so  taṃ  maggaṃ  āsevati bhāveti
bahulīkaroti    tassa    taṃ   maggaṃ   āsevato   bhāvayato   bahulīkaroto
saññojanāni pahīyanti anusayā byantī honti.
     {57.7}  Na  kho  ahaññeveko  byādhidhammo byādhiṃ anatīto athakho
yāvatā  sattānaṃ  āgati  gati  cuti  upapatti  sabbe  sattā  byādhidhammā
byādhiṃ  anatītāti  tassa  taṇṭhānaṃ  abhiṇhaṃ  paccavekkhato  maggo  sañjāyati
so  taṃ maggaṃ āsevati bhāveti bahulīkaroti tassa taṃ maggaṃ āsevato bhāvayato
@Footnote: 1 Yu. sa ce so .  2 Ma. Yu. ahañceveko. aparaṃpi evaṃ īdisameva.
Bahulīkaroto saññojanāni pahīyanti anusayā byantī honti.
     {57.8}  Na  kho  ahaññeveko  maraṇadhammo  maraṇaṃ  anatīto athakho
yāvatā   sattānaṃ  āgati  gati  cuti  upapatti  sabbe  sattā  maraṇadhammā
maraṇaṃ   anatītāti  tassa  taṇṭhānaṃ  abhiṇhaṃ  paccavekkhato  maggo  sañjāyati
so  taṃ  maggaṃ  āsevati  bhāveti  bahulīkaroti  tassa  taṃ  maggaṃ āsevato
bhāvayato    bahulīkaroto    saññojanāni    pahīyanti    anusayā   byantī
honti.
     {57.9}  Na  kho mayhevekassa sabbehi piyehi manāpehi nānābhāvo
vinābhāvo   athakho   yāvatā   sattānaṃ   āgati   gati   cuti   upapatti
sabbesaṃ   sattānaṃ   piyehi   manāpehi   nānābhāvo  vinābhāvoti  tassa
taṇṭhānaṃ   abhiṇhaṃ   paccavekkhato   maggo   sañjāyati   so   taṃ   maggaṃ
āsevati   bhāveti   bahulīkaroti   tassa  taṃ  maggaṃ  āsevato  bhāvayato
bahulīkaroto saññojanāni pahīyanti anusayā byantī honti.
     {57.10}   Na   kho   ahaññeveko  kammassakomhi  kammadāyādo
kammayoni   kammabandhu   kammapaṭisaraṇo   yaṃ  kammaṃ  karissāmi  kalyāṇaṃ  vā
pāpakaṃ  vā  tassa  dāyādo  bhavissāmi  athakho  yāvatā  sattānaṃ  āgati
gati   cuti   upapatti  sabbe  sattā  kammassakā  kammadāyādā  kammayonī
kammabandhū   kammapaṭisaraṇā  yaṃ  kammaṃ  karissanti  kalyāṇaṃ  vā  pāpakaṃ  vā
tassa   dāyādā   bhavissantīti   tassa   taṇṭhānaṃ   abhiṇhaṃ   paccavekkhato
maggo   sañjāyati   so   taṃ   maggaṃ   āsevati   bhāveti   bahulīkaroti
Tassa    taṃ   maggaṃ   āsevato   bhāvayato   bahulīkaroto   saññojanāni
pahīyanti anusayā byantī hontīti.
         Byādhidhammā jarādhammā        atho maraṇadhammino
         yathā dhammā tathā santā 1-   jigucchanti puthujjanā.
         Ahañcetaṃ jiguccheyyaṃ             evaṃdhammesu pāṇisu
         na metaṃ 2- paṭirūpassa           mama evaṃ vihārino.
         Sohaṃ evaṃ viharanto              ñatvā dhammaṃ nirūpadhiṃ
         ārogye yobbanasmiṃ 3-      jīvitasmiñca yo mado 4-
         sabbe made abhibhosmi           nekkhammaṃ daṭṭhu khemato.
         Tassa me ahu ussāho          nibbānaṃ abhipassato
         nāhaṃ bhabbo etarahi             kammāni paṭisevituṃ
         anivatti bhavissāmi               brahmaceraparāyanoti 5-.



             The Pali Tipitaka in Roman Character Volume 22 page 79-86. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=56&items=2&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=56&items=2              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=56&items=2&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=56&items=2&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=56              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=680              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=680              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :