ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [58] Ekaṃ samayaṃ bhagavā vesāliyaṃ viharati mahāvane kūṭāgārasālāyaṃ.
Athakho     bhagavā     pubbaṇhasamayaṃ     nivāsetvā     pattacīvaramādāya
vesāliṃ   piṇḍāya   pāvisi   vesāliyaṃ   piṇḍāya   caritvā   pacchābhattaṃ
piṇḍapātapaṭikkanto    mahāvanaṃ   ajjhogāhetvā   aññatarasmiṃ   rukkhamūle
divā  vihāraṃ  nisīdi  .  tena  kho  pana  samayena  sambulā licchavikumārakā
sajjāni   dhanūni   ādāya   kukkurasaṅghaparivutā   mahāvane  anucaṅkamamānā
anuvicaramānā   addasaṃsu   bhagavantaṃ   aññatarasmiṃ  rukkhamūle  nisinnaṃ  disvā
@Footnote: 1 Ma. Yu. sattā .  2 Yu. tametaṃ .  3 Ma. ārogye yobbanasmiṃ ca. Yu. ārogye ca.
@4 Ma. ye madā .  5 Ma. Yu. brahmacariyaparāyanoti.

--------------------------------------------------------------------------------------------- page87.

Sajjāni dhanūni nikkhipitvā kukkurasaṅghaṃ ekamantaṃ uyyojetvā yena bhagavā tenupasaṅkamiṃsu upasaṅkamitvā bhagavantaṃ abhivādetvā tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṃ payirupāsanti tena kho pana samayena mahānāmo licchavī 1- mahāvane jaṅghavihāraṃ 2- anucaṅkamamāno anuvicaramāno addasa te licchavikumārake tuṇhībhūte tuṇhībhūte pañjalike bhagavantaṃ payirupāsante disvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho mahānāmo licchavī udānaṃ udānesi bhavissanti vajjī bhavissanti vajjīti kiṃ pana tvaṃ mahānāma evaṃ vadesi bhavissanti vajjī bhavissanti vajjīti ime bhante licchavikumārakā caṇḍā pharusā apāṭubhā 3- yānipi tāni kulesu pahiṇakāni pahīyanti ucchūti vā badarāti vā pūvāti vā modakāti vā saṅkulikāti 5- vā tāni vilumpitvā vilumpitvā khādanti kulitthīnaṃpi kulakumārīnaṃpi pacchāliyaṃ khipanti tedānime tuṇhībhūtā tuṇhībhūtā pañjalikā bhagavantaṃ payirupāsantīti. {58.1} Yassakassaci mahānāma kulaputtassa pañca dhammā saṃvijjanti yadi vā rañño khattiyassa muddhābhisittassa 6- yadi vā raṭṭhikassa pettanikassa yadi vā senāya senāpatikassa yadi vā gāmagāmikassa 7- yadi vā pūgagāmaṇikassa ye vā pana kulesu paccekādhipaccaṃ kārenti vuḍḍhiyeva pāṭikaṅkhā no parihāni katame pañca idha mahānāma @Footnote: 1 Ma. sabbattha vāresu licchavi . 2 ma jaṅghāvihāraṃ . 3 Ma. apānubhā. Yu. apajahā. @4 Po. pahiṇikāni. Ma. paheṇakāni. Yu. pahiṇakāni . 5 Yu. sakkhalakāti. @6 Po. sī muddhāvasittassa . 7 Ma. gāmagāmaṇikasasa.

--------------------------------------------------------------------------------------------- page88.

Kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi 1- dhammikehi dhammaladdhehi mātāpitaro sakkaroti garukaroti māneti pūjeti tamenaṃ mātāpitaro sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti ciraṃ jīva dīghamāyuṃ pālehīti mātāpitānukampitassa mahānāma kulaputtassa vuḍḍhiyeva pāṭikaṅkhā no parihāni. {58.2} Puna caparaṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi puttadāradāsakammakaraporise sakkaroti garukaroti māneti pūjeti tamenaṃ puttadāradāsakammakaraporisā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti ciraṃ jīva dīghamāyuṃ pālehīti puttadāradāsakammakaraporisānukampitassa mahānāma kulaputtassa vuḍḍhiyeva pāṭikaṅkhā no parihāni. {58.3} Puna caparaṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi khettakammantasāmantasabyohāre 2- sakkaroti garukaroti māneti pūjeti tamenaṃ khettakammantasāmantasabyohārā 2- sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti ciraṃ jīva dīghamāyuṃ pālehīti khettakammantasāmantasabyohārānukampitassa mahānāma kulaputtassa vuḍḍhiyeva pāṭikaṅkhā no parihāni. {58.4} Puna caparaṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi yā tā 3- balipaṭiggāhikā devatā taṃ 4- sakkaroti garukaroti @Footnote: 1 Po. sabbattha vāresu sedāpakkhittehi . 2 yu ...sāmantasaṃvohāre. @3 Ma. yāvatā . 4 Ma. ayaṃ pāṭho natthi.

--------------------------------------------------------------------------------------------- page89.

Māneti pūjeti tamenaṃ balipaṭiggāhikā devatā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti ciraṃ jīva dīghamāyuṃ pālehīti devatānukampitassa mahānāma kulaputtassa vuḍḍhiyeva pāṭikaṅkhā no parihāni. {58.5} Puna caparaṃ mahānāma kulaputto uṭṭhānaviriyādhigatehi bhogehi bāhābalaparicitehi sedāvakkhittehi dhammikehi dhammaladdhehi samaṇabrāhmaṇe sakkaroti garukaroti māneti pūjeti tamenaṃ samaṇabrāhmaṇā sakkatā garukatā mānitā pūjitā kalyāṇena manasā anukampanti ciraṃ jīva dīghāmāyuṃ pālehīti samaṇabrāhmaṇānukampitassa mahānāma kulaputtassa vuḍḍhiyeva pāṭikaṅkhā no parihāni. {58.6} Yassakassaci mahānāma kulaputtassa ime pañca dhammā saṃvijjanti yadi vā rañño khattiyassa muddhābhisittassa yadi vā raṭṭhikassa pettanikassa yadi vā senāya senāpatikassa yadi vā gāmagāmikassa yadi vā pūgagāmaṇikassa ye vā pana kulesu paccekādhipaccaṃ kārenti vuḍḍhiyeva pāṭikaṅkhā no parihānīti. Mātāpitukiccakaro puttadārahito sadā antojanassa atthāya ye cassa anujīvino ubhinnaññeva 1- atthāya vadaññū hoti sīlavā ñātīnaṃ pubbapetānaṃ diṭṭhe dhamme ca jīvitaṃ 2- samaṇānaṃ brāhmaṇānaṃ devatānañca paṇḍito vittisañjanano 3- hoti dhammena gharamāvasaṃ @Footnote: 1 Ma. ubhinnañceva. Yu. ubhinnaṃ yeva . 2 Po. dhammeva jīvataṃ. Ma. jīvataṃ. @3 Po. pītisañ ....

--------------------------------------------------------------------------------------------- page90.

So karitvāna kalyāṇaṃ pujjo hoti pasaṃsiyo idheva naṃ pasaṃsanti pecca sagge pamodatīti.


             The Pali Tipitaka in Roman Character Volume 22 page 86-90. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=58&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=58&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=58&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=58&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=58              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=711              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=711              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :