ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 22 : PALI ROMAN Sutta Pitaka Vol 14 : Sutta. Aṅ. (3): pañcaka-chakkanipātā
     [76]  Pañcime  bhikkhave  yodhājīvā  santo  saṃvijjamānā  lokasmiṃ
katame   pañca   idha   bhikkhave  ekacco  yodhājīvo  asicammaṃ  gahetvā
dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ  saṅgāmaṃ  otarati  so  tasmiṃ  saṅgāme
ussahati    vāyamati    tamenaṃ    ussahantaṃ    vāyamantaṃ   pare   hananti
pariyāpādenti   evarūpopi   bhikkhave  idhekacco  yodhājīvo  hoti  ayaṃ
bhikkhave paṭhamo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {76.1}   Puna   caparaṃ   bhikkhave  idhekacco  yodhājīvo  asicammaṃ
gahetvā    dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ   saṅgāmaṃ   otarati   so
tasmiṃ    saṅgāme    ussahati   vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ
pare   upalikkhanti   tamenaṃ   apanenti   apanetvā   ñātakānaṃ   nenti
so   ñātakehi   nīyamāno   appatvā   ñātake   antarāmagge   kālaṃ
karoti   evarūpopi  bhikkhave  idhekacco  yodhājīvo  hoti  ayaṃ  bhikkhave
dutiyo yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {76.2}  Puna  caparaṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā
Dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ  saṅgāmaṃ  otarati  so  tasmiṃ  saṅgāme
ussahati    vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ   pare   upalikkhanti
tamenaṃ    apanenti   apanetvā   ñātakānaṃ   nenti   tamenaṃ   ñātakā
upaṭṭhahanti   paricaranti   so   ñātakehi   upaṭṭhahiyamāno   paricariyamāno
teneva   ābādhena   kālaṃ   karoti   evarūpopi   bhikkhave  idhekacco
yodhājīvo   hoti  ayaṃ  bhikkhave  tatiyo  yodhājīvo  santo  saṃvijjamāno
lokasmiṃ.
     {76.3}  Puna  caparaṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā
dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ  saṅgāmaṃ  otarati  so  tasmiṃ  saṅgāme
ussahati    vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ   pare   upalikkhanti
tamenaṃ    apanenti   apanetvā   ñātakānaṃ   nenti   tamenaṃ   ñātakā
upaṭṭhahanti   paricaranti   so   ñātakehi   upaṭṭhahiyamāno   paricariyamāno
vuṭṭhāti   tamhā   ābādhā  evarūpopi  bhikkhave  idhekacco  yodhājīvo
hoti ayaṃ bhikkhave catuttho yodhājīvo santo saṃvijjamāno lokasmiṃ.
     {76.4}  Puna  caparaṃ bhikkhave idhekacco yodhājīvo asicammaṃ gahetvā
dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ   saṅgāmaṃ   otarati   so  taṃ  saṅgāmaṃ
abhivijinitvā   vijitasaṅgāmo   tameva   saṅgāmasīsaṃ  ajjhāvasati  evarūpopi
bhikkhave  idhekacco  yodhājīvo  hoti  ayaṃ  bhikkhave  pañcamo  yodhājīvo
santo  saṃvijjamāno  lokasmiṃ  .  ime kho bhikkhave pañca yodhājīvā santo
saṃvijjamānā lokasmiṃ.
     {76.5}  Evameva  kho  bhikkhave  pañcime  yodhājīvūpamā  puggalā
santo     saṃvijjamānā    bhikkhūsu    katame    pañca    idha    bhikkhave
Bhikkhu    aññataraṃ   gāmaṃ   vā   nigamaṃ   vā   unissāya   viharati   so
pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya    tameva    gāmaṃ   vā
nigamaṃ    vā    piṇḍāya   pavisati   arakkhiteneva   kāyena   arakkhitāya
vācāya    arakkhitena    cittena    anupaṭṭhitāya    satiyā    asaṃvutehi
indriyehi   so  tattha  passati  mātugāmaṃ  dunnivatthaṃ  vā  duppārutaṃ  vā
tassa   [1]-   mātugāmaṃ  disvā  dunnivatthaṃ  vā  duppārutaṃ  vā  rāgo
cittaṃ   anuddhaṃseti   so   rāgānuddhaṃsena   cittena  sikkhaṃ  appaccakkhāya
dubbalyaṃ   anāvikatvā  methunaṃ  dhammaṃ  paṭisevati  seyyathāpi  so  bhakkhave
yodhājīvo   asicammaṃ   gahetvā  dhanukalāpaṃ  sannayhitvā  viyūḷhaṃ  saṅgāmaṃ
otarati   so   tasmiṃ   saṅgāme   ussahati   vāyamati  tamenaṃ  ussahantaṃ
vāyamantaṃ   pare  hananti  pariyāpādenti  tathūpamāhaṃ  bhikkhave  imaṃ  puggalaṃ
vadāmi   evarūpopi   bhikkhave   idhekacco  puggalo  hoti  ayaṃ  bhikkhave
paṭhamo yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     {76.6}  Puna  caparaṃ  bhikkhave  bhikkhu  aññataraṃ  gāmaṃ  vā nigamaṃ vā
upanissāya   viharati   so   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
tameva   gāmaṃ   vā  nigamaṃ  vā  piṇḍāya  pavisati  arakkhiteneva  kāyena
arakkhitāya    vācāya    arakkhitena    cittena    mātugāmaṃ   dunnivatthaṃ
vā    duppārutaṃ    vā    tassa   mātugāmaṃ   disvā   dunnivatthaṃ   vā
duppārutaṃ    vā    rāgo    cittaṃ   anuddhaṃseti   so   rāgānuddhaṃsena
cittena     pariḍayhateva     kāyena     pariḍayhati    cetasā    tassa
@Footnote: 1 Ma. tanti disasti. ito paraṃ īdisameva.
Evaṃ    hoti    yannūnāhaṃ    ārāmaṃ   gantvā   bhikkhūnaṃ   āroceyyaṃ
rāgāyitomhi   1-   āvuso   rāgapareto   na   sakkomi   brahmacariyaṃ
santānetuṃ      sikkhādubbalyaṃ      āvikatvā     sikkhaṃ     paccakkhāya
hīnāyāvattissāmīti    so    ārāmaṃ   gacchanto   appatvāva   ārāmaṃ
antarāmagge     sikkhādubbalyaṃ     āvikatvā     sikkhaṃ     paccakkhāya
hīnāyāvattati   seyyathāpi   so  bhikkhave  yodhājīvo  asicammaṃ  gahetvā
dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ  saṅgāmaṃ  otarati  so  tasmiṃ  saṅgāme
ussahati    vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ   pare   upalikkhanti
tamenaṃ    apanenti    apanetvā   ñātakānaṃ   nenti   so   ñātakehi
nīyamāno     appatvāva    ñātake    antarāmagge    kālaṃ    karoti
tathūpamāhaṃ    bhikkhave    imaṃ    puggalaṃ    vadāmi   evarūpopi   bhikkhave
idhekacco    puggalo    hoti   ayaṃ   bhikkhave   dutiyo   yodhājīvūpamo
puggalo santo saṃvijjamāno bhikkhūsu.
     {76.7}  Puna  caparaṃ  bhikkhave  bhikkhu  aññataraṃ  gāmaṃ  vā nigamaṃ vā
upanissāya   viharati   so   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
tameva   gāmaṃ   vā  nigamaṃ  vā  piṇḍāya  pavisati  arakkhiteneva  kāyena
arakkhitāya    vācāya    arakkhitena    cittena    anupaṭṭhitāya   satiyā
asaṃvutehi    indriyehi    so    tattha   passati   mātugāmaṃ   dunnivatthaṃ
vā    duppārutaṃ    vā    tassa   mātugāmaṃ   disvā   dunnivatthaṃ   vā
duppārutaṃ   vā   rāgo   cittaṃ   anuddhaṃseti   so  rāgānuddhaṃsena  2-
cittena     pariḍayhateva     kāyena     pariḍayhati    cetasā    tassa
@Footnote: 1 Ma. Yu. rāgapariyuṭṭhitomhi .  2 Ma. rāgānuddhaṃsitena. ito paraṃ īdisameva.
Evaṃ    hoti    yannūnāhaṃ    ārāmaṃ   gantvā   bhikkhūnaṃ   āroceyyaṃ
rāgāyitomhi   1-   āvuso   rāgapareto   na   sakkomi   brahmacariyaṃ
santānetuṃ      sikkhādubbalyaṃ      āvikatvā     sikkhaṃ     paccakkhāya
hīnāyāvattissāmīti    so    ārāmaṃ    gantvā    bhikkhūnaṃ   āroceti
rāgāyitomhi   1-   āvuso   rāgapareto   na   sakkomi   brahmacariyaṃ
santānetuṃ      sikkhādubbalyaṃ      āvikatvā     sikkhaṃ     paccakkhāya
hīnāyāvattissāmīti
     {76.8}   tamenaṃ  sabrahmacārī  ovadanti  anusāsanti  appassādā
āvuso  kāmā  vuttā  bhagavatā  bahudukkhā  bahūpāyāsā  ādīnavo ettha
bhiyyo  aṭṭhikaṅkalūpamā  2-  kāmā  vuttā  bhagavatā bahudukkhā bahūpāyāsā
ādīnavo  ettha  bhiyyo  maṃsapesūpamā  kāmā  vuttā  bhagavatā  bahudukkhā
bahūpāyāsā  ādīnavo  ettha  bhiyyo  tiṇukkūpamā  kāmā  vuttā bhagavatā
bahudukkhā  bahūpāyāsā  ādīnavo  ettha  bhiyyo  aṅgārakāsūpamā  kāmā
vuttā   bhagavatā   bahudukkhā   bahūpāyāsā   ādīnavo   ettha   bhiyyo
supinakūpamā   kāmā   vuttā   bhagavatā  bahudukkhā  bahūpāyāsā  ādīnavo
ettha  bhiyayo  yācitakūpamā  kāmā  vuttā  bhagavatā bahudukkhā bahūpāyāsā
ādīnavo  ettha  bhiyyo  rukkhaphalūpamā  kāmā  vuttā  bhagavatā  bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo   asisūnūpamā   kāmā   vuttā
bhagavatā   bahudukkhā   bahūpāyāsā  ādīnavo  ettha  bhiyyo  sattisūlūpamā
kāmā     vuttā     bhagavatā    bahudukkhā    bahūpāyāsā    ādīnavo
@Footnote: 1 Ma. Yu. rāgapariyuṭṭhitomhi .  2 Yu. aṭṭhisaṅkhalūpamā.
Ettha    bhiyyo    sappasirūpamā   kāmā   vuttā   bhagavatā   bahudukkhā
bahūpāyāsā   ādīnavo   ettha  bhiyyo  abhiramatu  āyasmā  brahmacariye
mā āyasmā sikkhādubbalyaṃ āvikatvā sikkhaṃ paccakkhāya hīnāyāvattīti
     {76.9}  so  sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno
evamāha    kiñcapi   āvuso   appassādā   kāmā   vuttā   bhagavatā
bahudukkhā  bahūpāyāsā  ādīnavo  ettha  bhiyyo  athakho  nevāhaṃ sakkomi
brahmacariyaṃ   santānetuṃ   sikkhādubbalyaṃ   āvikatvā   sikkhaṃ   paccakkhāya
hīnāyāvattissāmīti   so   sikkhādubbalyaṃ   āvikatvā   sikkhaṃ  paccakkhāya
hīnāyāvattati   seyyathāpi   so  bhikkhave  yodhājīvo  asicammaṃ  gahetvā
dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ  saṅgāmaṃ  otarati  so  tasmiṃ  saṅgāme
ussahati   vāyamati  tamenaṃ  ussahantaṃ  vāyamantaṃ  pare  upalikkhanti  tamenaṃ
apanenti   apanetvā   ñātakānaṃ   nenti   tamenaṃ  ñātakā  upaṭṭhahanti
paricaranti    so    ñātakehi   upaṭṭhahiyamāno   paricariyamāno   teneva
ābādhena   kālaṃ   karoti   tathūpamāhaṃ   bhikkhave   imaṃ   puggalaṃ  vadāmi
evarūpopi   bhikkhave   idhekacco   puggalo  hoti  ayaṃ  bhikkhave  tatiyo
yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     {76.10}  Puna  caparaṃ  bhikkhave  bhikkhu  aññataraṃ  gāmaṃ vā nigamaṃ vā
upanissāya   viharati   so   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
tameva   gāmaṃ   vā  nigamaṃ  vā  piṇḍāya  pavisati  arakkhiteneva  kāyena
arakkhitāya   vācāya  arakkhitena  cittena  anupaṭṭhitāya  satiyā  asaṃvutehi
indriyehi   so  tattha  passati  mātugāmaṃ  dunnivatthaṃ  vā  duppārutaṃ  vā
Tassa   mātugāmaṃ   disvā   dunnivatthaṃ  vā  duppārutaṃ  vā  rāgo  cittaṃ
anuddhaṃseti    so    rāgānuddhaṃsena    cittena   pariḍayhateva   kāyena
pariḍayhati   cetasā   tassa   evaṃ   hoti   yannūnāhaṃ  ārāmaṃ  gantvā
bhikkhūnaṃ  āroceyyaṃ  rāgāyitomhi  1-  āvuso  rāgapareto  na sakkomi
brahmacariyaṃ   santānetuṃ   sikkhādubbalyaṃ   āvikatvā   sikkhaṃ   paccakkhāya
hīnāyāvattissāmīti    so    ārāmaṃ    gantvā    bhikkhūnaṃ   āroceti
rāgāyitomhi   1-   āvuso   rāgapareto   na   sakkomi   brahmacariyaṃ
santānetuṃ      sikkhādubbalyaṃ      āvikatvā     sikkhaṃ     paccakkhāya
hīnāyāvattissāmīti
     {76.11}  tamenaṃ  sabrahmacārī  ovadanti  anusāsanti  appassādā
āvuso   kāmā   vuttā   bhagavatā   bahudukkhā   bahūpāyāsā  ādīnavo
ettha   bhiyyo   aṭṭhikaṅkalūpamā   kāmā   vuttā   bhagavatā   bahudukkhā
bahūpāyāsā   ādīnavo   ettha   bhiyyo   maṃsapesūpamā   kāmā  vuttā
bhagavatā  ...  tiṇukkūpamā  kāmā  vuttā  bhagavatā  ... Aṅgārakāsūpamā
kāmā  vuttā  bhagavatā  ...  supinakūpamā  kāmā  vuttā  bhagavatā  ...
Yācitakūpamā   kāmā  vuttā  bhagavatā  ...  rukkhaphalūpamā  kāmā  vuttā
bhagavatā   ...   asisūnūpamā  kāmā  vuttā  bhagavatā  ...  sattisūlūpamā
kāmā   vuttā   bhagavatā   ...   sappasirūpamā  kāmā  vuttā  bhagavatā
bahudukkhā   bahūpāyāsā   ādīnavo   ettha   bhiyyo  abhiramatu  āyasmā
brahmacariye    mā    āyasmā    sikkhādubbalyaṃ    āvikatvā    sikkhaṃ
paccakkhāya hīnāyāvattīti
@Footnote: 1 Ma. Yu. rāgapariyuṭṭhitomhi.
     {76.12}  So sabrahmacārīhi evaṃ ovadiyamāno evaṃ anusāsiyamāno
evamāha   ussahissāmi  āvuso  dhārayissāmi  1-  āvuso  abhiramissāmi
āvuso  na  dānāhaṃ  āvuso  sikkhādubbalyaṃ  āvikatvā  sikkhaṃ paccakkhāya
hīnāyāvattissāmīti  seyyathāpi  so  bhikkhave  yodhājīvo asicammaṃ gahetvā
dhanukalāpaṃ   sannayhitvā   viyūḷhaṃ  saṅgāmaṃ  otarati  so  tasmiṃ  saṅgāme
ussahati    vāyamati   tamenaṃ   ussahantaṃ   vāyamantaṃ   pare   upalikkhanti
tamenaṃ    apanenti   apanetvā   ñātakānaṃ   nenti   tamenaṃ   ñātakā
upaṭṭhahanti   paricaranti   so   ñātakehi   upaṭṭhahiyamāno   paricariyamāno
vuṭṭhāti   tamhā   ābādhā   tathūpamāhaṃ   bhikkhave   imaṃ  puggalaṃ  vadāmi
evarūpopi   bhikkhave   idhekacco  puggalo  hoti  ayaṃ  bhikkhave  catuttho
yodhājīvūpamo puggalo santo saṃvijjamāno bhikkhūsu.
     {76.13}  Puna  caparaṃ  bhikkhave  bhikkhu  aññataraṃ  gāmaṃ vā nigamaṃ vā
upanissāya   viharati   so   pubbaṇhasamayaṃ   nivāsetvā   pattacīvaramādāya
tameva   gāmaṃ   vā   nigamaṃ  vā  piṇḍāya  pavisati  rakkhiteneva  kāyena
rakkhitāya   vācāya   rakkhitena   cittena   upaṭṭhitāya   satiyā  saṃvutehi
indriyehi    so    cakkhunā   rūpaṃ   disvā   na   nimittaggāhī   hoti
nānubyañjanaggāhī       yatvādhikaraṇamenaṃ       cakkhundriyaṃ       asaṃvutaṃ
viharantaṃ      abhijjhādomanassā      pāpakā      akusalā      dhammā
anvāssaveyyuṃ    tassa    saṃvarāya    paṭipajjati    rakkhati    cakkhundriyaṃ
cakkhundriye  saṃvaraṃ  āpajjati  sotena  saddaṃ  sutvā  ...  ghānena gandhaṃ
@Footnote: 1 Ma. Yu. vāyamissāmi.
Ghāyitvā  ...  jivhāya rasaṃ sāyitvā ... Kāyena phoṭṭhabbaṃ phusitvā ...
Manasā    dhammaṃ   viññāya   na   nimittaggāhī   hoti   nānubyañjanaggāhī
yatvādhikaraṇamenaṃ     manindriyaṃ    asaṃvutaṃ    viharantaṃ    abhijjhādomanassā
pāpakā   akusalā   dhammā   anvāssaveyyuṃ   tassa   saṃvarāya  paṭipajjati
rakkhati    manindriyaṃ    manindriye   saṃvaraṃ   āpajjati   so   pacchābhattaṃ
piṇḍapātapaṭikkanto    vivittaṃ    senāsanaṃ    bhajati    araññaṃ    rukkhamūlaṃ
pabbataṃ    kandaraṃ    giriguhaṃ   susānaṃ   vanapatthaṃ   abbhokāsaṃ   palālapuñjaṃ
so   araññagato   vā   rukkhamūlagato   vā  suññāgāragato  vā  nisīdati
pallaṅkaṃ   ābhujitvā   ujuṃ   kāyaṃ   paṇidhāya  parimukhaṃ  satiṃ  upaṭṭhapetvā
so   abhijjhaṃ   loke  pahāya  .pe.  so  ime  pañca  nīvaraṇe  pahāya
cetaso    upakkilese    paññāya    dubbalīkaraṇe   vivicceva   kāmehi
.pe. Catutthaṃ jhānaṃ upasampajja viharati
     {76.14}   so   evaṃ  samāhite  citte  parisuddhe  pariyodāte
anaṅgaṇe   vigatūpakkilese   mudubhūte   kammaniye   ṭhite  āneñjappatte
āsavānaṃ    khayañāṇāya    cittaṃ    abhininnāmeti   so   idaṃ   dukkhanti
yathābhūtaṃ     pajānāti    .pe.    nāparaṃ    itthattāyāti    pajānāti
seyyathāpi   so   bhikkhave   yodhājīvo   asicammaṃ   gahetvā  dhanukalāpaṃ
sannayhitvā     viyūḷhaṃ    saṅgāmaṃ    otarati    so    taṃ    saṅgāmaṃ
abhivijinitvā     vijitasaṅgāmo     tameva     saṅgāmasīsaṃ     ajjhāvasati
tathūpamāhaṃ    bhikkhave    imaṃ    puggalaṃ    vadāmi   evarūpopi   bhikkhave
idhekacco    puggalo   hoti   ayaṃ   bhikkhave   pañcamo   yodhājīvūpamo
puggalo     santo     saṃvijjamāno     bhikkhūsu     .    ime    kho
Bhikkhave     pañca    yodhājīvūpamā    puggalā    santo    saṃvijjamānā
bhikkhūsūti.



             The Pali Tipitaka in Roman Character Volume 22 page 106-115. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=76&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=22&item=76&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=22&item=76&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=22&item=76&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=22&i=76              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=859              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=859              Contents of The Tipitaka Volume 22 http://84000.org/tipitaka/read/?index_22

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :