ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [110]   20  Ekaṃ  samayaṃ  bhagavā  sāvatthiyaṃ  viharati  pubbārāme
migāramātupāsāde   .   tena   kho  pana  samayena  bhagavā  tadahuposathe
bhikkhusaṅghaparivuto  nisinno  hoti  .  athakho āyasmā ānando abhikkantāya
rattiyā   nikkhante   paṭhame   yāme  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ
karitvā   yena   bhagavā   tenañjaliṃ   paṇāmetvā   bhagavantaṃ  etadavoca
abhikkantā  bhante  ratti  nikkhanto  paṭhamo  yāmo  ciranisinno bhikkhusaṅgho
uddisatu   bhante   bhagavā   bhikkhūnaṃ   pāṭimokkhanti   .   evaṃ   vutte
bhagavā tuṇhī ahosi.
     {110.1}  Dutiyampi  kho  āyasmā  ānando  abhikkantāya rattiyā
nikkhante   majjhime   yāme  uṭṭhāyāsanā  ekaṃsaṃ  uttarāsaṅgaṃ  karitvā
yena   bhagavā   tenañjaliṃ   paṇāmetvā  bhagavantaṃ  etadavoca  abhikkantā

--------------------------------------------------------------------------------------------- page208.

Bhante ratti nikkhanto majjhimo yāmo ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Dutiyampi kho bhagavā tuṇhī ahosi. {110.2} Tatiyampi kho āyasmā ānando abhikkantāya rattiyā nikkhante pacchime yāme uddhaste aruṇe nandimukhiyā rattiyā uṭṭhāyāsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena bhagavā tenañjaliṃ paṇāmetvā bhagavantaṃ etadavoca abhikkantā bhante ratti nikkhanto pacchimo yāmo uddhastaṃ aruṇaṃ nandimukhī ratti ciranisinno bhikkhusaṅgho uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Aparisuddhā ānanda parisāti. {110.3} Athakho āyasmato mahāmoggallānassa etadahosi kiṃ nu kho bhagavā puggalaṃ sandhāya evamāha aparisuddhā ānanda parisāti athakho āyasmā mahāmoggallāno sabbāvantaṃ bhikkhusaṅghaṃ cetasā ceto paricca manasākāsi addasā kho āyasmā mahāmoggallāno taṃ puggalaṃ dussīlaṃ pāpadhammaṃ asucisaṅkassarasamācāraṃ paṭicchannakammantaṃ assamaṇaṃ samaṇapaṭiññaṃ abrahmacāriṃ brahmacārīpaṭiññaṃ antopūtiṃ avassutaṃ kasambukajātaṃ majjhe bhikkhusaṅghassa nisinnaṃ disvā uṭṭhāyāsanā yena so puggalo tenupasaṅkami upasaṅkamitvā taṃ puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti evaṃ vutte so puggalo tuṇhī ahosi dutiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā

--------------------------------------------------------------------------------------------- page209.

Natthi te bhikkhūhi saddhiṃ saṃvāsoti dutiyampi kho so puggalo tuṇhī ahosi tatiyampi kho āyasmā mahāmoggallāno taṃ puggalaṃ etadavoca uṭṭhehāvuso diṭṭhosi bhagavatā natthi te bhikkhūhi saddhiṃ saṃvāsoti tatiyampi kho so puggalo tuṇhī ahosi athakho āyasmā mahāmoggallāno taṃ puggalaṃ bāhāyaṃ gahetvā bahidvārakoṭṭhakā nikkhāmetvā sūcighaṭikaṃ datvā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ etadavoca nikkhāmito so bhante puggalo mayā parisuddhā parisā uddisatu bhante bhagavā bhikkhūnaṃ pātimokkhanti. Acchariyaṃ moggallāna abbhutaṃ moggallāna yāvatā bāhāgahaṇāpi nāma so moghapuriso āgamissatīti athakho bhagavā bhikkhū āmantesi tumhevadāni bhikkhave uposathaṃ kareyyātha pātimokkhaṃ uddiseyyātha na dānāhaṃ bhikkhave ajjatagge [1]- pātimokkhaṃ uddisissāmi aṭṭhānametaṃ bhikkhave anavakāso yaṃ tathāgato aparisuddhāya parisāya pātimokkhaṃ uddiseyya. {110.4} Aṭṭhime bhikkhave mahāsamudde acchariyā abbhutadhammā ye disvā disvā asurā mahāsamudde abhiramanti katame aṭṭha mahāsamuddo bhikkhave anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto yampi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto ayaṃ bhikkhave mahāsamudde @Footnote: 1 Ma. uposathaṃ karissāmi.

--------------------------------------------------------------------------------------------- page210.

Paṭhamo acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti . yathā purimena tathā vitthāro .pe. puna caparaṃ bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā .pe. pañcayojanasatikāpi attabhāvā yampi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā .pe. pañcayojanasatikāpi attabhāvā ayaṃ bhikkhave mahāsamudde aṭṭhamo acchariyo abbhutadhammo yaṃ disvā disvā asurā mahāsamudde abhiramanti . ime kho bhikkhave mahāsamudde aṭṭha acchariyā abbhutadhammā ye disvā disvā asurā mahāsamudde abhiramanti. {110.5} Aṭṭhime 1- bhikkhave imasmiṃ dhammavinaye acchariyā abbhutadhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti katame aṭṭha seyyathāpi bhikkhave mahāsamuddo anupubbaninno anupubbapoṇo anupubbapabbhāro nāyatakeneva papāto evameva kho bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā nāyatakeneva aññāpaṭivedho yampi bhikkhave imasmiṃ dhammavinaye anupubbasikkhā anupubbakiriyā anupubbapaṭipadā nāyatakeneva aññāpaṭivedho ayaṃ bhikkhave imasmiṃ dhammavinaye paṭhamo acchariyo abbhutadhammo yaṃ disvā @Footnote: 1 Ma. evameva kho bhikkhave aṭṭha.

--------------------------------------------------------------------------------------------- page211.

Disvā bhikkhū imasmiṃ dhammavinaye abhiramanti .pe. seyyathāpi bhikkhave mahāsamuddo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā timitimiṅgalā timiramiṅgalā asurā nāgā gandhabbā santi mahāsamudde yojanasatikāpi attabhāvā .pe. pañcayojanasatikāpi attabhāvā evameva kho bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphalasacchikiriyāya paṭipanno .pe. arahā arahattāya paṭipanno yampi bhikkhave ayaṃ dhammavinayo mahataṃ bhūtānaṃ āvāso tatrīme bhūtā sotāpanno sotāpattiphalasacchikiriyāya paṭipanno .pe. arahā arahattāya paṭipanno ayaṃ bhikkhave imasmiṃ dhammavinaye aṭṭhamo acchariyo abbhutadhammo yaṃ disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramanti . ime kho bhikkhave aṭṭha acchariyā abbhutadhammā ye disvā disvā bhikkhū imasmiṃ dhammavinaye abhiramantīti. Mahāvaggo dutiyo. Tassuddānaṃ verañjasīho ājaññā 1- khaḷuṅkena malāni ca dūtā dve ca bandhananti 2- pahārāda uposathoti. ---------


             The Pali Tipitaka in Roman Character Volume 23 page 207-211. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=110&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=110&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=110&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=110&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=110              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5484              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5484              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :