ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [119]  29  Khaṇakicco  loko  khaṇakicco lokoti bhikkhave assutavā
puthujjano  bhāsati  no  ca  kho  so  jānāti  khaṇaṃ vā akkhaṇaṃ vā aṭṭhime
bhikkhave    akkhaṇā   asamayā   brahmacariyavāsāya   katame   aṭṭha   idha
bhikkhave   tathāgato   ca   loke  uppanno  hoti  arahaṃ  sammāsambuddho
vijjā    caraṇasampanno    sugato   lokavidū   anuttaro   purisadammasārathi
satthā  devamanussānaṃ  buddho  bhagavā  dhammo  ca  desiyati  upasamiko  1-
parinibbāniko     sambodhagāmī     sugatappavedito     ayañca    puggalo
nirayaṃ    upapanno   hoti   ayaṃ   bhikkhave   paṭhamo   akkhaṇo   asamayo
brahmacariyavāsāya.
     {119.1}   Puna   caparaṃ  bhikkhave  tathāgato  ca  loke  uppanno
hoti   .pe.  satthā  devamanussānaṃ  buddho  bhagavā  dhammo  ca  desiyati
upasamiko   parinibbāniko   sambodhagāmī   sugatappavedito  ayañca  puggalo
tiracchānayoniṃ   upapanno   hoti   .pe.   ayañca   puggalo   pittivisayaṃ
upapanno    hoti    .pe.    ayañca    puggalo    aññataraṃ   dīghāyukaṃ
devanikāyaṃ   upapanno   hoti   .pe.   ayañca   puggalo   paccantimesu
janapadesu  paccājāto  hoti  so  ca  hoti  aviññātāresu  milakkhūsu 2-
yattha   natthi   gati   bhikkhūnaṃ   bhikkhunīnaṃ   upāsakānaṃ   upāsikānaṃ  .pe.
Ayañca   puggalo  majjhimesu  janapadesu  paccājāto  hoti  so  ca  hoti
@Footnote: 1 Ma. opasamiko. evamuparipi .  2 Ma. milakkhesu.

--------------------------------------------------------------------------------------------- page230.

Micchādiṭṭhiko viparītadassano natthi dinnaṃ natthi yiṭṭhaṃ natthi hutaṃ natthi sukatadukkaṭānaṃ kammānaṃ phalaṃ vipāko natthi ayaṃ loko natthi paro loko natthi mātā natthi pitā natthi sattā opapātikā natthi loke samaṇabrāhmaṇā sammaggatā sammāpaṭipannā ye imañca lokaṃ parañca lokaṃ sayaṃ abhiññā sacchikatvā pavedentīti .pe. ayañca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti duppañño jaḷo eḷamūgo na paṭibalo subhāsitadubbhāsitassa atthamaññātuṃ ayaṃ bhikkhave sattamo akkhaṇo asamayo brahmacariyavāsāya. {119.2} Puna caparaṃ bhikkhave tathāgato ca loke anuppanno hoti arahaṃ sammāsambuddho .pe. satthā devamanussānaṃ buddho bhagavā dhammo ca na desiyati upasamiko parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo majjhimesu janapadesu paccājāto hoti so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitassa atthamaññātuṃ ayaṃ bhikkhave aṭṭhamo akkhaṇo asamayo brahmacariyavāsāya . ime kho bhikkhave aṭṭha akkhaṇā asamayā brahmacariyavāsāya. Eko 1- ca kho bhikkhave khaṇo ca samayo ca brahmacariyavāsāya katamo eko idha bhikkhave tathāgato loke uppanno hoti arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā dhammo ca desiyati upasamiko parinibbāniko sambodhagāmī sugatappavedito ayañca puggalo @Footnote: 1 ekova.

--------------------------------------------------------------------------------------------- page231.

Majjhimesu janapadesu paccājāto hoti so ca hoti paññavā ajaḷo aneḷamūgo paṭibalo subhāsitadubbhāsitassa atthamaññātuṃ ayaṃ bhikkhave eko 1- khaṇo ca samayo ca brahmacariyavāsāyāti. Manussalokaṃ 2- laddhāna saddhamme suppavedite ye khaṇaṃ nādhigacchanti atināmenti te khaṇaṃ bahūhi akkhaṇā vuttā puggalassantarāyikā 3- kadāci karahaci loke uppajjanti tathāgatā tayidaṃ sammukhībhūtaṃ yaṃ lokasmiṃ sudullabhaṃ manussapaṭilābho ca saddhammassa ca desanā alaṃ vāyamituṃ tattha atthakāmena 4- jantunā kathaṃ vijaññā saddhammaṃ khaṇo vo 5- mā upajjhagā khaṇātītā hi socanti nirayamhi samappitā idha ce na virādheti saddhammassa niyāmataṃ vāṇijova atītattho cirattanutapissati avijjānivuto poso saddhammaṃ aparādhiko jātimaraṇasaṃsāraṃ ciraṃ paccānubhossati ye ca laddhā manussattaṃ saddhamme suppavedite akaṃsu satthu vacanaṃ karissanti karonti vā khaṇaṃ paccaviduṃ loke brahmacariyaṃ anuttaraṃ ye maggaṃ paṭipajjiṃsu tathāgatappaveditaṃ @Footnote: 1 Ma. ekova . 2 Ma. manussalābhaṃ . 3 Ma. maggassa antarāyikā . 4 Ma. attakāmena. @5 Ma. ve.

--------------------------------------------------------------------------------------------- page232.

Ye saṃvarā cakkhumatā desitādiccabandhunā tesu gutto sadā sato viharetha 1- anavassuto sabbe anusaye chetvā māradheyyasarānuge 2- te ve pāragatā 3- loke ye pattā āsavakkhayanti.


             The Pali Tipitaka in Roman Character Volume 23 page 229-232. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=119&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=119&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=119&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=119&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=119              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5569              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5569              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :