ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                    Uposathavaggo pañcamo
     [131]  41  Evamme  sutaṃ  .  ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati
jetavane   anāthapiṇḍikassa   ārāme   .   tatra   kho  bhagavā   bhikkhū
āmantesi   bhikkhavoti  .  bhadanteti  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā etadavoca
     {131.1}    aṭṭhaṅgasamannāgato   bhikkhave   uposatho   upavuttho
mahapphalo  hoti  mahānisaṃso  mahājutiko  mahāvipphāro . Kathaṃ upavuttho ca
bhikkhave   aṭṭhaṅgasamannāgato   uposatho   mahapphalo   hoti   mahānisaṃso
mahājutiko   mahāvipphāro   idha  bhikkhave  ariyasāvako  iti  paṭisañcikkhati
yāvajīvaṃ    arahanto    pāṇātipātaṃ   pahāya   pāṇātipātā   paṭiviratā
nihitadaṇḍā    nihitasatthā    lajjī   dayāpannā   sabbapāṇabhūtahitānukampino
viharanti   ahaṃpajja   imañca   rattiṃ   imañca   divasaṃ  pāṇātipātaṃ  pahāya
pāṇātipātā    paṭivirato   nihitadaṇḍo   nihitasattho   lajjī   dayāpanno
@Footnote: 1 Ma. nānūpapattiyo .  2 Ma. kiriyaṃ dve sappurisā abhisando vipāko cāti.

--------------------------------------------------------------------------------------------- page254.

Sabbapāṇabhūtahitānukampī viharāmi imināpaṅgena 1- arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti .pe. {131.2} Yāvajīvaṃ arahanto adinnādānaṃ pahāya adinnādānā paṭiviratā dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharanti ahaṃpajja imañca rattiṃ imañca divasaṃ adinnādānaṃ pahāya adinnādānā paṭivirato dinnādāyī dinnapāṭikaṅkhī athenena sucibhūtena attanā viharāmi imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā dutiyena aṅgena samannāgato hoti .pe. {131.3} Yāvajīvaṃ arahanto abrahmacariyaṃ pahāya brahmacārino ārācārino viratā methunā gāmadhammā ahaṃpajja imañca rattiṃ imañca divasaṃ abrahmacariyaṃ pahāya brahmacārī ārācārī virato methunā gāmadhammā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā tatiyena aṅgena samannāgato hoti .pe. {131.4} Yāvajīvaṃ arahanto musāvādaṃ pahāya musāvādā paṭiviratā saccavādino saccasandhā ṭhetā paccayikā avisaṃvādakā lokassa ahaṃpajja imañca rattiṃ imañca divasaṃ musāvādaṃ pahāya musāvādā paṭivirato saccavādī saccasandho ṭheto paccayiko avisaṃvādako lokassa imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā catutthena aṅgena samannāgato hoti .pe. {131.5} Yāvajīvaṃ arahanto surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭiviratā @Footnote: 1 Sī. Yu. imināpi aṅgena. evamuparipi.

--------------------------------------------------------------------------------------------- page255.

Ahaṃpajja imañca rattiṃ imañca divasaṃ surāmerayamajjapamādaṭṭhānaṃ pahāya surāmerayamajjapamādaṭṭhānā paṭivirato imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā pañcamena aṅgena samannāgato hoti .pe. {131.6} Yāvajīvaṃ arahanto ekabhattikā rattūparatā viratā vikālabhojanā ahaṃpajja imañca rattiṃ imañca divasaṃ ekabhattiko rattūparato virato vikālabhojanā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā chaṭṭhena aṅgena samannāgato hoti .pe. {131.7} Yāvajīvaṃ arahanto naccagītavāditavisūkadassanamālāgandha- vilepanadhāraṇamaṇḍanavibhūsanaṭṭhānaṃ 1- pahāya naccagītavāditavisūka- dassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭiviratā ahaṃpajja imañca rattiṃ imañca divasaṃ naccagītavāditavisūkadassana- mālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānaṃ pahāya naccagīta- vāditavisūkadassanamālāgandhavilepanadhāraṇamaṇḍanavibhūsanaṭṭhānā paṭivirato imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā sattamena aṅgena samannāgato hoti .pe. {131.8} Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasantharake vā ahaṃpajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasantharake vā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti . Evaṃ upavuttho kho bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāroti. @Footnote: 1 aṅ. tika. 20/272 nacca... dassanā mālā....

--------------------------------------------------------------------------------------------- page256.

[132] 42 Aṭṭhaṅgasamannāgato bhikkhave uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro . kathaṃ upavuttho ca bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro idha bhikkhave ariyasāvako iti paṭisañcikkhati yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti ahaṃpajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūtahitānukampī viharāmi imināpaṅgena arahataṃ anukaromi upasatho ca me upavuttho bhavissatīti {132.1} iminā paṭhamena aṅgena samannāgato hoti .pe. Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasantharake vā ahaṃpajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasantharake vā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti . evaṃ upavuttho kho bhikkhave aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. {132.2} Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro seyyathāpi bhikkhave yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattanānaṃ 1- @Footnote: 1 Ma. pahūtarattaratanānaṃ. evamuparipi.

--------------------------------------------------------------------------------------------- page257.

Issarādhipaccaṃ rajjaṃ kāreyya seyyathīdaṃ aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṃsānaṃ kurūnaṃ pañcālānaṃ macchānaṃ sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ aṭṭhaṅga- samannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ taṃ kissa hetu kapaṇaṃ bhikkhave mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.3} Yāni bhikkhave mānusakāni paññāsaṃ vassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni pañca vassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ 1- bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.4} Yaṃ bhikkhave mānusakaṃ vassasataṃ 2- tāvatiṃsānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ @Footnote: 1 Ma. panetaṃ. evamuparipi . 2 Ma. yāni bhikkhave mānusakāni vassasatāni.

--------------------------------------------------------------------------------------------- page258.

Kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.5} Yāni bhikkhave mānusakāni dve vassasatāni yāmānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni dve vassasahassāni yāmānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā yāmānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.6} Yāni bhikkhave mānusakāni cattāri vassasatāni tusitānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni cattāri vassasahassāni tusitānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tusitānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.7} Yāni bhikkhave mānusakāni aṭṭha vassasatāni nimmānaratīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni aṭṭha vassasahassāni nimmānaratīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ

--------------------------------------------------------------------------------------------- page259.

Upavasitvā kāyassa bhedā parammaraṇā nimmānaratīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {132.8} Yāni bhikkhave mānusakāni soḷasa vassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ bhikkhave vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ bhikkhave sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti. Pāṇaṃ na haññe na cādinnamādiye musā na bhāse na ca majjapo siyā abrahmacariyā virameyya methunā rattiṃ na bhuñjeyya vikālabhojanaṃ mālaṃ na dhāraye na ca gandhamācare mañce chamāyaṃva sayetha santhate etañhi aṭṭhaṅgikamāhuposathaṃ buddhena dukkhantagunā pakāsitaṃ cando ca sūro 1- ca ubho sudassanā @Footnote: 1 Ma. suriyo. evamuparipi.

--------------------------------------------------------------------------------------------- page260.

Obhāsayantā anuyanti 1- yāvatā tamonudā te pana antalikkhagā nabhe pabhāsanti disā virocanā etamhi yaṃ vijjati antare dhanaṃ muttā maṇī veḷuriyañca bhaddakaṃ siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ yaṃ jātarūpaṃ haṭakanti vuccati aṭṭhaṅgupetassa uposathassa kalampi te nānubhavanti soḷasiṃ candappabhā tāragaṇāva 2- sabbe tasmā hi nārī ca naro ca sīlavā aṭṭhaṅgupetaṃ upavassuposathaṃ puññāni katvāna sukhudrayāni aninditā saggamupenti ṭhānanti. [133] 43 Ekaṃ samayaṃ bhagavā sāvatthiyaṃ viharati pubbārāme migāramātupāsāde . athakho visākhā migāramātā yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi . ekamantaṃ nisinnaṃ kho visākhaṃ migāramātaraṃ bhagavā etadavoca aṭṭhaṅgasamannāgato visākhe [2]- uposatho upavuttho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro . kathaṃ upavuttho ca visākhe aṭṭhaṅgasamannāgato @Footnote: 1 Ma. obhāsayaṃ anupariyanti. evamuparipi . 2 Ma. - ca. evamuparipi.

--------------------------------------------------------------------------------------------- page261.

Uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro idha visākhe ariyasāvako iti paṭisañcikkhati yāvajīvaṃ arahanto pāṇātipātaṃ pahāya pāṇātipātā paṭiviratā nihitadaṇḍā nihitasatthā lajjī dayāpannā sabbapāṇabhūtahitānukampino viharanti ahaṃpajja imañca rattiṃ imañca divasaṃ pāṇātipātaṃ pahāya pāṇātipātā paṭivirato nihitadaṇḍo nihitasattho lajjī dayāpanno sabbapāṇabhūta- hitānukampī viharāmi imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā paṭhamena aṅgena samannāgato hoti .pe. {133.1} Yāvajīvaṃ arahanto uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭiviratā nīcaseyyaṃ kappenti mañcake vā tiṇasantharake vā ahaṃpajja imañca rattiṃ imañca divasaṃ uccāsayanamahāsayanaṃ pahāya uccāsayanamahāsayanā paṭivirato nīcaseyyaṃ kappemi mañcake vā tiṇasantharake vā imināpaṅgena arahataṃ anukaromi uposatho ca me upavuttho bhavissatīti iminā aṭṭhamena aṅgena samannāgato hoti. Evaṃ upavuttho kho visākhe aṭṭhaṅgasamannāgato uposatho mahapphalo hoti mahānisaṃso mahājutiko mahāvipphāro. {133.2} Kīvamahapphalo hoti kīvamahānisaṃso kīvamahājutiko kīvamahāvipphāro seyyathāpi visākhe yo imesaṃ soḷasannaṃ mahājanapadānaṃ pahūtasattaratanānaṃ issarādhipaccaṃ rajjaṃ kāreyya seyyathīdaṃ aṅgānaṃ magadhānaṃ kāsīnaṃ kosalānaṃ vajjīnaṃ mallānaṃ cetīnaṃ vaṃsānaṃ kurūnaṃ pañcālānaṃ macchānaṃ

--------------------------------------------------------------------------------------------- page262.

Sūrasenānaṃ assakānaṃ avantīnaṃ gandhārānaṃ kambojānaṃ aṭṭhaṅga- samannāgatassa uposathassa etaṃ kalaṃ nāgghati soḷasiṃ taṃ kissa hetu kapaṇaṃ visākhe mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {133.3} Yāni visākhe mānusakāni paññāsa vassāni cātummahārājikānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni pañca vassasatāni cātummahārājikānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā cātummahārājikānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {133.4} Yaṃ visākhe mānusakaṃ vassasataṃ tāvatiṃsānaṃ devānaṃ eso eko rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbaṃ vassasahassaṃ tāvatiṃsānaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā tāvatiṃsānaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāya. {133.5} Yāni visākhe mānusakāni dve vassasatāni .pe. Cattāri vassasatāni .pe. aṭṭha vassasatāni .pe. soḷasa vassasatāni paranimmitavasavattīnaṃ devānaṃ eso eko

--------------------------------------------------------------------------------------------- page263.

Rattindivo tāya rattiyā tiṃsarattiyo māso tena māsena dvādasamāsiyo saṃvaccharo tena saṃvaccharena dibbāni soḷasa vassasahassāni paranimmitavasavattīnaṃ devānaṃ āyuppamāṇaṃ ṭhānaṃ kho panetaṃ visākhe vijjati yaṃ idhekacco itthī vā puriso vā aṭṭhaṅgasamannāgataṃ uposathaṃ upavasitvā kāyassa bhedā parammaraṇā paranimmitavasavattīnaṃ devānaṃ sahabyataṃ upapajjeyya idaṃ kho pana metaṃ visākhe sandhāya bhāsitaṃ kapaṇaṃ mānusakaṃ rajjaṃ dibbaṃ sukhaṃ upanidhāyāti. Pāṇaṃ na haññe na cādinnamādiye musā na bhāse na ca majjapo siyā abrahmacariyā virameyya methunā rattiṃ na bhuñjeyya vikālabhojanaṃ mālaṃ na dhāraye na ca gandhamācare mañce chamāyaṃva sayetha santhate etañhi aṭṭhaṅgikamāhuposathaṃ buddhena dukkhantagunā pakāsitaṃ cando ca sūro ca ubho sudassanā obhāsayantā anuyanti yāvatā tamonudā te pana antalikkhagā nabhe pabhāsanti disā virocanā etamhi yaṃ vijjati antare dhanaṃ

--------------------------------------------------------------------------------------------- page264.

Muttā maṇī veḷuriyañca bhaddakaṃ siṅgī suvaṇṇaṃ athavāpi kāñcanaṃ yaṃ jātarūpaṃ haṭakanti vuccati aṭṭhaṅgupetassa uposathassa kalampi te nānubhavanti soḷasiṃ candappabhā tāragaṇāva sabbe tasmā hi nārī ca naro ca sīlavā aṭṭhaṅgupetaṃ upavassuposathaṃ puññāni katvāna sukhudrayāni aninditā saggamupenti ṭhānanti.


             The Pali Tipitaka in Roman Character Volume 23 page 253-264. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=131&items=3&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=131&items=3&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=131&items=3&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=131&items=3&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=131              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :