ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [136]  46  Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ viharati ghositārāme.
Tena   kho   pana  samayena  āyasmā  anuruddho  divāvihāraṃ  gato  hoti
paṭisallīno   .   athakho   sambahulā  manāpakāyikā  devatā  yenāyasmā
anuruddho     tenupasaṅkamiṃsu     upasaṅkamitvā     āyasmantaṃ    anuruddhaṃ
abhivādetvā   ekamantaṃ   aṭṭhaṃsu   ekamantaṃ   ṭhitā  kho  tā  devatā
āyasmantaṃ   anuruddhaṃ   etadavocuṃ   mayaṃ   bhante  anuruddha  manāpakāyikā
nāma  devatā  tīsu  ṭhānesu  issariyaṃ  kārema  vasaṃ  vattema  mayaṃ bhante
anuruddha    yādisakaṃ    vaṇṇaṃ    ākaṅkhāma    tādisakaṃ   vaṇṇaṃ   ṭhānaso
paṭilabhāma   yādisakaṃ  saddaṃ  1-  ākaṅkhāma  tādisakaṃ  saddaṃ  1-  ṭhānaso
paṭilabhāma   yādisakaṃ   sukhaṃ   ākaṅkhāma  tādisakaṃ  sukhaṃ  ṭhānaso  paṭilabhāma
mayaṃ  bhante  anuruddha  manāpakāyikā  nāma  devatā  imesu  tīsu  ṭhānesu
issariyaṃ kārema vasaṃ vattemāti.
     {136.1}  Athakho  āyasamto  anuruddhassa  etadahosi  aho vatimā
devatā   sabbāva  nīlā  assu  nīlavaṇṇā  nīlavatthā   nīlālaṅkārāti .
Athakho     tā     devatā    āyasmato    anuruddhassa    cittamaññāya
sabbāva    nīlā    ahesuṃ   nīlavaṇṇā   nīlavatthā    nīlālaṅkārā  .
Athakho   āyasmato   anuruddhassa   etadahosi   aho    vatimā  devatā
sabbāva   pītā   assu   .pe.   sabbāva   lohitakā   assu   sabbāva
@Footnote: 1 Ma. saraṃ. evamuparipi.
Odātā   assu   odātavaṇṇā   odātavatthā   odātālaṅkārāti .
Athakho   tā   devatā   āyasamto   anuruddhassa   cittamaññāya  sabbāva
odātā   ahesuṃ  odātavaṇṇā  odātavatthā  odātālaṅkārā  athakho
tā  devatā  ekāva  1- gāyi ekāva 1- nacci ekāva 1- accharikaṃ 2-
vādesi    seyyathāpi   nāma   pañcaṅgikassa   turiyassa   3-   suvinītassa
suppaṭippatāḷitassa    kusalehi    susamannāhatassa    saddo   hoti   vaggū
ca  rajaniyo  ca  kamaniyo  ca  pemaniyo  ca  ramaṇiyo  ca  evameva  tāsaṃ
devatānaṃ  alaṅkārānaṃ  saddo  hoti  vaggū  ca  rajaniyo  ca  kamaniyo  ca
pemaniyo   ca   ramaṇiyo  ca  .  athakho  āyasmā  anuruddho  indriyāni
okkhipi   .   athakho   tā   devatā  na  khvayyo  anuruddho  sādiyatīti
tattheva antaradhāyiṃsu.
     {136.2}   Athakho  āyasmā  anuruddho  sāyaṇhasamayaṃ  paṭisallānā
vuṭṭhito     yena    bhagavā    tenupasaṅkami    upasaṅkamitvā    bhagavantaṃ
abhivādetvā   ekamantaṃ   nisīdi   ekamantaṃ   nisinno   kho   āyasmā
anuruddho    bhagavantaṃ   etadavoca   idhāhaṃ   bhante   divāvihāraṃ   gato
homi   paṭisallīno   athakho   bhante   sambahulā   manāpakāyikā  devatā
yenāhaṃ    tenupasaṅkamiṃsu   upasaṅkamitvā   maṃ   abhivādetvā   ekamantaṃ
aṭṭhaṃsu   ekamantaṃ   ṭhitā   kho   bhante   tā  devatā  maṃ  etadavocuṃ
mayaṃ     bhante    anuruddha    manāpakāyikā    nāma    devatā    tīsu
ṭhānesu    issariyaṃ   kārema   vasaṃ   vattema   mayaṃ   bhante   anuruddha
yādisakaṃ      vaṇṇaṃ      ākaṅkhāma     tādisakaṃ     vaṇṇaṃ     ṭhānaso
paṭilabhāma      yādisakaṃ     saddaṃ     ākaṅkhāma     tādisakaṃ     saddaṃ
@Footnote: 1 Ma. ekā ca .  2 Ma. accharaṃ. evamuparipi .  3 Ma. tūriyassa. evamuparipi.
Ṭhānaso   paṭilabhāma   yādisakaṃ   sukhaṃ   ākaṅkhāma  tādisakaṃ  sukhaṃ  ṭhānaso
paṭilabhāma    mayaṃ    bhante    anuruddha   manāpakāyikā   nāma   devatā
imesu   tīsu   ṭhānesu   issariyaṃ  kārema  vasaṃ  vattemāti  tassa  mayhaṃ
bhante   etadahosi   aho   vatimā   devatā   sabbāva   nīlā   assu
nīlavaṇṇā   nīlavatthā   nīlālaṅkārāti   athakho   bhante   tā   devatā
mama    cittamaññāya    sabbāva    nīlā   ahesuṃ   nīlavaṇṇā   nīlavatthā
nīlālaṅkārā   tassa   mayhaṃ   bhante  etadahosi  aho  vatimā  devatā
sabbāva   pītā  assu  .pe.  sabbāva  lohitakā  assu  .pe.  sabbāva
odātā    assu    odātavaṇṇā    odātavatthā   odātālaṅkārāti
athakho   bhante   tā   devatā   mama  cittamaññāya   sabbāva  odātā
ahesuṃ odātavaṇṇā odātavatthā odātālaṅkārā
     {136.3} athakho bhante tā devatā ekāva gāyi ekāva nacci ekāva
accharikaṃ   vādesi   seyyathāpi   nāma   pañcaṅgikassa  turiyassa  suvinītassa
suppaṭippatāḷitassa   kusalehi   susamannāhatassa   saddo   hoti   vaggū  ca
rajaniyo  ca  kamaniyo  ca  pemaniyo  ca ramaṇiyo ca evameva tāsaṃ devatānaṃ
alaṅkārānaṃ  saddo  hoti  vaggū  ca  rajaniyo  ca  kamaniyo ca pemaniyo ca
ramaṇiyo   ca   athakhohaṃ  bhante  indriyāni  okkhipiṃ  athakho  bhante  tā
devatā   na   khvayyo  anuruddho  sādiyatīti  tattheva  antaradhāyiṃsu  katīhi
nu   kho   bhante   dhammehi   samannāgato   mātugāmo  kāyassa  bhedā
parammaraṇā manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.
     {136.4}  Aṭṭhahi  kho  anuruddha  dhammehi  samannāgato  mātugāmo
kāyassa  bhedā  parammaraṇā  manāpakāyikānaṃ  devānaṃ  sahabyataṃ upapajjati.
Katamehi   aṭṭhahi   idha  anuruddha  mātugāmo  yassa  mātāpitaro  bhattuno
denti   atthakāmā   hitesino   anukampakā   anukampaṃ   upādāya  tassa
hoti    pubbuṭṭhāyinī    pacchānipātinī    kiṃkārapaṭissāvinī    manāpacārinī
piyavādinī
     {136.5}  ye  te  bhattu  garuno  honti  mātāti vā pitāti vā
samaṇabrāhmaṇāti  vā  te  sakkaroti  garukaroti  māneti pūjeti abbhāgate
ca  āsanodakena  paṭipūjeti  ye  te  bhattu  abbhantarā kammantā uṇṇāti
vā  kappāsāti  vā  tattha  dakkhā  hoti  analasā  tatrupāyāya  vīmaṃsāya
samannāgatā   alaṃ   kātuṃ   alaṃ   saṃvidhātuṃ   ye  te  bhattu  abbhantarā
antojanā  1-  dāsāti  vā  pessāti  vā  kammakarāti vā tesaṃ katañca
katato   jānāti   akatañca   akatato   jānāti   gilānakānañca  balābalaṃ
jānāti  khādanīyabhojanīyañcassa  paccayaṃsena  2-  saṃvibhajati  yaṃ bhattā āharati
dhanaṃ   vā  dhaññaṃ  vā  rajataṃ  vā  jātarūpaṃ  vā  taṃ  ārakkhena  guttiyā
sampādeti   tattha   ca   hoti   adhuttī   athenī   asoṇḍī   avināsikā
upāsikā   kho  pana  hoti  buddhaṃ  saraṇaṃ  gatā  dhammaṃ  saraṇaṃ  gatā  saṅghaṃ
saraṇaṃ gatā
     {136.6}   sīlavatī   kho   pana   hoti   pāṇātipātā  paṭiviratā
adinnādānā   paṭiviratā   kāmesu   micchācārā   paṭiviratā  musāvādā
paṭiviratā   surāmerayamajjapamādaṭṭhānā   paṭiviratā   cāgavatī   kho   pana
hoti  vigatamalamaccherena  cetasā  agāraṃ ajjhāvasati muttacāgī 3- payatapāṇī
@Footnote: 1 Ma. yo so bhattu abbhantaro antojano. evamuparipi .  2 Ma. paccaṃsena.
@3 Ma. muttacāgā payatapāṇinī. evamuparipi.
Vossaggaratā   yācayogā   dānasaṃvibhāgaratā   .   imehi  kho  anuruddha
aṭṭhahi   dhammehi   samannāgato   mātugāmo  kāyassa  bhedā  parammaraṇā
manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.
         Yo naṃ bharati sabbadā          niccaṃ ātāpi ussuko
         taṃ sabbakāmaharaṃ posaṃ         bhattāraṃ nātimaññati
         na cāpi sotthi bhattāraṃ       issāvādena 1- rosaye
         bhattu ca garuno sabbe         paṭipūjeti paṇḍitā
         uṭṭhāhikā analasā            saṅgahitaparijjanā
         bhattu manāpañcarati            sambhataṃ anurakkhati
         yā evaṃ vattati nārī            bhattu chandavasānugā
         manāpā nāma te devā       yattha sā upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 269-273. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=136&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=136&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=136&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=136&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=136              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5818              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5818              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :