ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [138] 48 Ekaṃ samayaṃ bhagavā bhaggesu viharati suṃsumāragire bhesakaḷāvane
migadāye   .   athakho  nakulamātā  gahapatānī  yena  bhagavā  tenupasaṅkami
upasaṅkamitvā   .pe.   nisīdi   .   ekamantaṃ   nisinnaṃ  kho  nakulamātaraṃ
gahapatāniṃ    bhagavā    etadavoca   aṭṭhahi   kho   nakulamāte   dhammehi
samannāgato   mātugāmo   kāyassa   bhedā   parammaraṇā  manāpakāyikānaṃ
devānaṃ   sahabyataṃ   upapajjati   .   katamehi   aṭṭhahi  idha   nakulamāte
mātugāmo   yassa   mātāpitaro   bhattuno  denti  atthakāmā  hitesino
anukampakā   anukampaṃ   upādāya  tassa  hoti  pubbuṭṭhāyinī  pacchānipātinī
Kiṃkārapaṭissāvinī   manāpacārinī   piyavādinī   .pe.   cāgavatī   kho  pana
hoti  vigatamalamaccherena  cetasā  agāraṃ  ajjhāvasati  muttacāgī  payatapāṇī
vossaggaratā   yācayogā   dānasaṃvibhāgaratā  .  imehi  kho  nakulamāte
aṭṭhahi   dhammehi   samannāgato   mātugāmo  kāyassa  bhedā  parammaraṇā
manāpakāyikānaṃ devānaṃ sahabyataṃ upapajjatīti.
         Yo naṃ bharati sabbadā          niccaṃ ātāpi ussuko
         taṃ sabbakāmaharaṃ posaṃ        bhattāraṃ nātimaññati
         na cāpi sotthi bhattāraṃ      issāvādena rosaye
         bhattu ca garuno sabbe        paṭipūjeti paṇḍitā
         uṭṭhāhikā analasā           saṅgahitaparijjanā
         bhattu manāpañcarati            sambhataṃ anurakkhati
         yā evaṃ vattati nārī           bhattu chandavasānugā
         manāpā nāma te devā       yattha sā upapajjatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 274-275. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=138&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=138&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=138&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=138&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=138              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :