ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [143]   53   Ekaṃ   samayaṃ  bhagavā  vesāliyaṃ  viharati  mahāvane
kūṭāgārasālāyaṃ  .  athakho  mahāpajāpati  gotamī  yena bhagavā tenupasaṅkami
upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   aṭṭhāsi   ekamantaṃ
ṭhitā  kho  [2]-  mahāpajāpati  gotamī bhagavantaṃ etadavoca sādhu me bhante
bhagavā   saṅkhittena  dhammaṃ  desetu  yamahaṃ  bhagavato  dhammaṃ  sutvā  ekā
vūpakaṭṭhā  appamattā  ātāpinī  pahitattā  vihareyyanti  .  ye  kho tvaṃ
gotami   dhamme   jāneyyāsi   ime   dhammā  sarāgāya  saṃvattanti  no
virāgāya  saṃyogāya  saṃvattanti  no  visaṃyogāya  ācayāya  saṃvattanti  no
apacayāya    mahicchatāya    saṃvattanti    no   appicchatāya   asantuṭṭhiyā
saṃvattanti  no  santuṭṭhiyā  saṅgaṇikāya  saṃvattanti no pavivekāya kosajjāya
saṃvattanti  no  viriyārambhāya dubbharatāya saṃvattanti no subharatāyāti ekaṃsena
gotami dhāreyyāsi neso dhammo neso vinayo netaṃ satthusāsananti.
@Footnote: 1 Ma. suppavattīni .  2 Ma. sā.
     {143.1}  Ye  ca  kho  tvaṃ gotami dhamme jāneyyāsi ime dhammā
virāgāya  saṃvattanti  no  sarāgāya  visaṃyogāya  saṃvattanti  no  saṃyogāya
apacayāya    saṃvattanti   no   ācayāya   appicchatāya   saṃvattanti   no
mahicchatāya    santuṭṭhiyā    saṃvattanti    no   asantuṭṭhiyā   pavivekāya
saṃvattanti   no   saṅgaṇikāya   viriyārambhāya   saṃvattanti  no  kosajjāya
subharatāya   saṃvattanti   no  dubbharatāyāti  ekaṃsena  gotami  dhāreyyāsi
eso dhammo eso vinayo etaṃ satthusāsananti.



             The Pali Tipitaka in Roman Character Volume 23 page 288-289. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=143&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=143&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=143&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=143&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=143              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=5964              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=5964              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :