ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [151]  61  Aṭṭhime bhikkhave puggalā santo saṃvijjamānā lokasmiṃ.
Katame  aṭṭha  idha  bhikkhave  bhikkhuno  pavivittassa  viharato nirāyattavuttino
icchā   uppajjati  lābhāya  so  uṭṭhahati  ghaṭati  vāyamati  lābhāya  tassa
uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  nuppajjati so tena alābhena
socati   kilamati   paridevati   urattāḷī   2-  kandati  sammohaṃ  āpajjati
ayaṃ   vuccati   bhikkhave   bhikkhu   iccho  viharati  lābhāya  uṭṭhahati  ghaṭati
vāyamati lābhāya na ca lābhī soci ca paridevi 3- ca cuto ca saddhammā.
     {151.1}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino    icchā   uppajjati   lābhāya   so   uṭṭhahati   ghaṭati
vāyamati   lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho
uppajjati    so    tena   lābhena   majjati   pamajjati   pamādamāpajjati
@Footnote: 1 Ma. ḍīghajāṇu .  2 Ma. urattāḷiṃ. evamuparipi .  3 Ma. socī ca paridevī ca.
@evamuparipi.
Ayaṃ   vuccati   bhikkhave   bhikkhu   iccho  viharati  lābhāya  uṭṭhahati  ghaṭati
vāyamati lābhāya lābhī ca madī pamādī ca cuto ca saddhammā.
     {151.2}  Idha  pana  bhikkhave bhikkhuno pavivittassa viharato nirāyatta-
vuttino  icchā  uppajjati  lābhāya  so  na  uṭṭhahati na ghaṭati na vāyamati
lābhāya  tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya  lābho nuppajjati
so  tena  alābhena  socati  kilamati  paridevati  urattāḷī  kandati sammohaṃ
āpajjati  ayaṃ  vuccati  bhikkhave  bhikkhu  iccho  viharati  lābhāya na uṭṭhahati
na  ghaṭati  na  vāyamati  lābhāya  na  ca  lābhī  soci ca paridevi ca cuto ca
saddhammā.
     {151.3}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino   icchā   uppajjati   lābhāya   so   na   uṭṭhahati  na
ghaṭati   na   vāyamati   lābhāya   tassa   anuṭṭhahato  aghaṭato  avāyamato
lābhāya   lābho   uppajjati   so   tena   lābhena   majjati   pamajjati
pamādamāpajjati   ayaṃ   vuccati   bhikkhave   bhikkhu  iccho  viharati  lābhāya
na   uṭṭhahati  na  ghaṭati  na  vāyamati  lābhāya  lābhī  ca  madī  ca  pamādī
ca cuto ca saddhammā.
     {151.4}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino     icchā     uppajjati    lābhāya    so    uṭṭhahati
ghaṭati   vāyamati   lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya
lābho   nuppajjati   so   tena   alābhena   na  socati  na  kilamati  na
paridevati   na   urattāḷī   kandati   na  sammohaṃ  āpajjati  ayaṃ  vuccati
bhikkhave  bhikkhu  iccho  viharati  lābhāya  uṭṭhahati  ghaṭati  vāyamati  lābhāya
Na ca lābhī na ca soci na ca paridevi accuto ca saddhammā.
     {151.5}  Idha  pana  bhikkhave bhikkhuno pavivittassa viharato nirāyatta-
vuttino   icchā   uppajjati   lābhāya   so   uṭṭhahati  ghaṭati  vāyamati
lābhāya   tassa   uṭṭhahato  ghaṭato  vāyamato  lābhāya  lābho  uppajjati
so  tena  lābhena  na  majjati  na  pamajjati  na pamādamāpajjati ayaṃ vuccati
bhikkhave   bhikkhu  iccho  viharati  lābhāya  uṭṭhahati  ghaṭati  vāyati  lābhāya
lābhī ca na ca madī na ca pamādī accuto ca saddhammā.
     {151.6}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino   icchā   uppajjati   lābhāya   so   na   uṭṭhahati  na
ghaṭati   na   vāyamati   lābhāya   tassa   anuṭṭhahato  aghaṭato  avāyamato
lābhāya   lābho  nuppajjati  so  tena  alābhena  na  socati  na  kilamati
na   paridevati  na  urattāḷī  kandati  na  sammohaṃ  āpajjati  ayaṃ  vuccati
bhikkhave  bhikkhu  iccho  viharati  lābhāya  na  uṭṭhahati  na  ghaṭati na vāyamati
lābhāya na ca lābhī na ca soci na ca paridevi accuto ca saddhammā.
     {151.7}   Idha   pana   bhikkhave   bhikkhuno   pavivittassa  viharato
nirāyattavuttino   icchā  uppajjati  lābhāya  so  na  uṭṭhahati  na  ghaṭati
na   vāyamati   lābhāya   tassa  anuṭṭhahato  aghaṭato  avāyamato  lābhāya
lābho  uppajjati  so  tena lābhena na majjati na pamajjati na pamādamāpajjati
ayaṃ  vuccati  bhikkhave  bhikkhu  iccho  viharati  lābhāya na uṭṭhahati na ghaṭati na
vāyamati   lābhāya   lābhī   ca  na  ca  madī  na  ca  pamādī  accuto  ca
Saddhammā   .   ime  kho  bhikkhave  aṭṭha  puggalā  santo  saṃvijjamānā
lokasminti.



             The Pali Tipitaka in Roman Character Volume 23 page 302-305. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=151&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=151&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=151&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=151&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=151              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6019              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6019              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :