ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [152]   62   Chahi   bhikkhave   dhammehi  samannāgato  bhikkhu  alaṃ
attano   alaṃ  paresaṃ  .  katamehi  chahi  idha  bhikkhave  bhikkhu  khippanisanti
ca  hoti  kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  1-  hoti
dhatānañca    dhammānaṃ    atthupaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  kalyāṇavāco  ca  hoti  kalyāṇavākkaraṇo
poriyā    vācāya    samannāgato   vissaṭṭhāya   anelagaḷāya   atthassa
viññāpaniyā   sandassako   ca  hoti  samādapako  samuttejako  sampahaṃsako
sabrahmacārīnaṃ  .  imehi  kho  bhikkhave  chahi dhammehi samannāgato bhikkhu alaṃ
attano alaṃ paresaṃ.
     [153]   63   Pañcahi  bhikkhave  dhammehi  samannāgato  bhikkhu  alaṃ
attano  alaṃ  paresaṃ  .  katamehi  pañcahi  idha  bhikkhave bhikkhu na heva kho
khippanisanti  ca  hoti  kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko
hoti     dhatānañca     dhammānaṃ    atthupaparikkhī    hoti    atthamaññāya
dhammamaññāya    dhammānudhammapaṭipanno    ca    hoti    kalyāṇavāco   ca
hoti   .pe.   atthassa   viññāpaniyā  sandassako  ca  hoti  samādapako
samuttejako    sampahaṃsako   sabrahmacārīnaṃ   .   imehi   kho   bhikkhave
pañcahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
@Footnote: 1 Ma. dhāraṇajātiko. evamuparipi.
     [154]  64  Catūhi  bhikkhave  dhammehi samannāgato bhikkhu alaṃ attano
no  1-  paresaṃ  .  katamehi  catūhi  idha bhikkhave bhikkhu khippanisanti ca hoti
kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko  hoti  dhatānañca
dhammānaṃ      atthupaparikkhī      hoti      atthamaññāya     dhammamaññāya
dhammānudhammapaṭipanno    ca    hoti    no    ca   kalyāṇavāco   hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya    atthassa    viññāpaniyā    no   ca   sandassako   hoti
samādapako   samuttejako   sampahaṃsako   sabrahmacārīnaṃ   .   imehi  kho
bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ attano no 1- paresaṃ.
     [155]  65  Catūhi  bhikkhave  dhammehi  samannāgato bhikkhu alaṃ paresaṃ
no  attano  .  katamehi  catūhi  idha  bhikkhave  bhikkhu  khippanisanti ca hoti
kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  hoti  no  ca dhatānaṃ
dhammānaṃ    atthupaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco   ca  hoti  kalyāṇavākkaraṇo
.pe.  atthassa  viññāpaniyā  sandassako  ca  hoti .pe. Sabrahmacārīnaṃ.
Imehi  kho  bhikkhave  catūhi  dhammehi  samannāgato  bhikkhu  alaṃ  paresaṃ no
attano.
     [156]  66  Tīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  tīhi  idha  bhikkhave  bhikkhu  na  heva  kho  khippanisanti
ca   hoti   kusalesu   dhammesu   sutānañca  dhammānaṃ  dhārakajātiko  hoti
@Footnote: 1 Ma. nālaṃ. evamīdisesu ṭhānesupi.
Dhatānañca    dhammānaṃ    atthupaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno    ca    hoti    no    ca   kalyāṇavāco   hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya    atthassa    viññāpaniyā    no   ca   sandassako   hoti
samādapako   samuttejako   sampahaṃsako   sabrahmacārīnaṃ   .   imehi  kho
bhikkhave tīhi dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ.
     [157]  67  Tīhi  bhikkhave dhammehi samannāgato bhikkhu alaṃ paresaṃ no
attano  .  katamehi  tīhi  idha  bhikkhave  bhikkhu  na heva kho khippanisanti ca
hoti    kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti
no   ca   dhatānaṃ   dhammānaṃ   atthupaparikkhī   hoti  no  ca  atthamaññāya
dhammamaññāya    dhammānudhammapaṭipanno    hoti   kalyāṇavāco   ca   hoti
.pe.    atthassa    viññāpaniyā   sandassako   ca   hoti   samādapako
samuttejako   sampahaṃsako   sabrahmacārīnaṃ   .  imehi  kho  bhikkhave  tīhi
dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano.
     [158]  68 Dvīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  dvīhi  idha  bhikkhave  bhikkhu  na heva kho khippanisanti ca
hoti   kusalesu   dhammesu  no  ca  sutānaṃ  dhammānaṃ  dhārakajātiko  hoti
dhatānañca    dhammānaṃ    atthupaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   ca   hoti   no   ca  kalyāṇavāco  hoti  .pe.
Atthassa  viññāpaniyā  no  ca  sandassako  hoti  .pe.  sabrahmacārīnaṃ.
Imehi   kho   bhikkhave  dvīhi  dhammehi  samannāgato  bhikkhu  alaṃ  attano
no paresaṃ.
     [159]  69  Dvīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ paresaṃ no
attano  .  katamehi  dvīhi  idha  bhikkhave  bhikkhu  na  heva kho khippanisanti
ca  hoti  kusalesu  dhammesu  no  ca  sutānaṃ  dhammānaṃ  dhārakajātiko hoti
no   ca   dhatānaṃ   dhammānaṃ   atthupaparikkhī   hoti  no  ca  atthamaññāya
dhammamaññāya    dhammānudhammapaṭipanno    hoti   kalyāṇavāco   ca   hoti
kalyāṇavākkaraṇo     poriyā     vācāya    samannāgato    vissaṭṭhāya
anelagaḷāya   atthassa   viññāpaniyā   sandassako   ca  hoti  samādapako
samuttejako   sampahaṃsako   sabrahmacārīnaṃ  .  imehi  kho  bhikkhave  dvīhi
dhammehi samannāgato bhikkhu alaṃ paresaṃ no attanoti.



             The Pali Tipitaka in Roman Character Volume 23 page 305-308. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=152&items=8&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=152&items=8              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=152&items=8&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=152&items=8&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=152              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6026              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6026              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :