ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [152]   62   Chahi   bhikkhave   dhammehi  samannāgato  bhikkhu  alaṃ
attano   alaṃ  paresaṃ  .  katamehi  chahi  idha  bhikkhave  bhikkhu  khippanisanti
ca  hoti  kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  1-  hoti
dhatānañca    dhammānaṃ    atthupaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  kalyāṇavāco  ca  hoti  kalyāṇavākkaraṇo
poriyā    vācāya    samannāgato   vissaṭṭhāya   anelagaḷāya   atthassa
viññāpaniyā   sandassako   ca  hoti  samādapako  samuttejako  sampahaṃsako
sabrahmacārīnaṃ  .  imehi  kho  bhikkhave  chahi dhammehi samannāgato bhikkhu alaṃ
attano alaṃ paresaṃ.
     [153]   63   Pañcahi  bhikkhave  dhammehi  samannāgato  bhikkhu  alaṃ
attano  alaṃ  paresaṃ  .  katamehi  pañcahi  idha  bhikkhave bhikkhu na heva kho
khippanisanti  ca  hoti  kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko
hoti     dhatānañca     dhammānaṃ    atthupaparikkhī    hoti    atthamaññāya
dhammamaññāya    dhammānudhammapaṭipanno    ca    hoti    kalyāṇavāco   ca
hoti   .pe.   atthassa   viññāpaniyā  sandassako  ca  hoti  samādapako
samuttejako    sampahaṃsako   sabrahmacārīnaṃ   .   imehi   kho   bhikkhave
pañcahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
@Footnote: 1 Ma. dhāraṇajātiko. evamuparipi.

--------------------------------------------------------------------------------------------- page306.

[154] 64 Catūhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano no 1- paresaṃ . katamehi catūhi idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthupaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ . imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ attano no 1- paresaṃ. [155] 65 Catūhi bhikkhave dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano . katamehi catūhi idha bhikkhave bhikkhu khippanisanti ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthupaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco ca hoti kalyāṇavākkaraṇo .pe. atthassa viññāpaniyā sandassako ca hoti .pe. Sabrahmacārīnaṃ. Imehi kho bhikkhave catūhi dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano. [156] 66 Tīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ . katamehi tīhi idha bhikkhave bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti @Footnote: 1 Ma. nālaṃ. evamīdisesu ṭhānesupi.

--------------------------------------------------------------------------------------------- page307.

Dhatānañca dhammānaṃ atthupaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti no ca kalyāṇavāco hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā no ca sandassako hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ. [157] 67 Tīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano . katamehi tīhi idha bhikkhave bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu sutānañca dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthupaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco ca hoti .pe. atthassa viññāpaniyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ . imehi kho bhikkhave tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano. [158] 68 Dvīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ . katamehi dvīhi idha bhikkhave bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti dhatānañca dhammānaṃ atthupaparikkhī hoti atthamaññāya dhammamaññāya dhammānudhammapaṭipanno ca hoti no ca kalyāṇavāco hoti .pe. Atthassa viññāpaniyā no ca sandassako hoti .pe. sabrahmacārīnaṃ.

--------------------------------------------------------------------------------------------- page308.

Imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ. [159] 69 Dvīhi bhikkhave dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano . katamehi dvīhi idha bhikkhave bhikkhu na heva kho khippanisanti ca hoti kusalesu dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca dhatānaṃ dhammānaṃ atthupaparikkhī hoti no ca atthamaññāya dhammamaññāya dhammānudhammapaṭipanno hoti kalyāṇavāco ca hoti kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā sandassako ca hoti samādapako samuttejako sampahaṃsako sabrahmacārīnaṃ . imehi kho bhikkhave dvīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ no attanoti.


             The Pali Tipitaka in Roman Character Volume 23 page 305-308. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=152&items=8&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=152&items=8&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=152&items=8&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=152&items=8&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=152              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6026              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6026              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :