ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [175]  85  Tatra  kho āyasmā sārīputto bhikkhū āmantesi .pe.
Chahāvuso   dhammehi   samannāgato   bhikkhu  alaṃ  attano  alaṃ  paresaṃ .
Katamehi  chahi  .  idhāvuso  bhikkhu  khippanisanti  ca  hoti  kusalesu dhammesu
sutānañca  dhammānaṃ  dhārakajātiko  hoti  dhatānañca dhammānaṃ atthūpaparikkhī 1-
hoti      atthamaññāya     dhammamaññāya     dhammānudhammapaṭipanno     ca
hoti   kalyāṇavāco   ca   hoti   kalyāṇavākkaraṇo   poriyā  vācāya
samannāgato   vissaṭṭhāya   anelagaḷāya  atthassa  viññāpaniyā  sandassako
ca  hoti  samādapako  samuttejako  sampahaṃsako  sabrahmacārīnaṃ. Imehi kho
āvuso chahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
     [176]  86  Pañcahāvuso dhammehi samannāgato bhikkhu alaṃ attano alaṃ
paresaṃ  .  katamehi  pañcahi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti
ca   hoti   kusalesu   dhammesu   sutānañca  dhammānaṃ  dhārakajātiko  hoti
dhatānañca    dhammānaṃ    atthūpaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno    ca    hoti   kalyāṇavāco   ca   hoti   .pe.
Sandassako   ca   hoti   .pe.  sabrahmacārīnaṃ  .  imehi  kho  āvuso
pañcahi dhammehi samannāgato bhikkhu alaṃ attano alaṃ paresaṃ.
     [177]  87  Catūhāvuso  dhammehi samannāgato bhikkhu alaṃ attano no
@Footnote: 1 Ma. atthūpaparikkhitā. evamuparipi.
Paresaṃ  .  katamehi  catūhi  .  idhāvuso  bhikkhu khippanisanti ca hoti kusalesu
dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti  dhatānañca  dhammānaṃ
atthūpaparikkhī    hoti    atthamaññāya   dhammamaññāya   dhammānudhammapaṭipanno
ca  hoti  no  ca  kalyāṇavāco hoti .pe. No ca sandassako hoti .pe.
Sabrahmacārīnaṃ  .  imehi  kho  āvuso  catūhi  dhammehi  samannāgato bhikkhu
alaṃ attano no paresaṃ.
     [178]  88  Catūhāvuso  dhammehi  samannāgato  bhikkhu  alaṃ  paresaṃ
no  attano  .  katamehi  catūhi  .  idhāvuso  bhikkhu  khippanisanti ca hoti
kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  hoti  no  ca dhatānaṃ
dhammānaṃ    atthūpaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco  ca  hoti  .pe.  sandassako
ca  hoti  .pe.  sabrahmacārīnaṃ  .  imehi  kho  āvuso  catūhi  dhammehi
samannāgato bhikkhu alaṃ paresaṃ no attano.
     [179]  89  Tīhāvuso  dhammehi  samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  tīhi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti ca
hoti    kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko   hoti
dhatānañca    dhammānaṃ    atthūpaparikkhī   hoti   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  no  ca  kalyāṇavāco  hoti  .pe.  no
ca  sandassako  hoti  .pe.   sabrahmacārīnaṃ  .  imehi  kho āvuso tīhi
dhammehi samannāgato bhikkhu alaṃ  attano no paresaṃ.
     [180]  90  Tīhāvuso  dhammehi  samannāgato  bhikkhu alaṃ paresaṃ no
attano  .  katamehi  tīhi. Idhāvuso bhikkhu na heva kho khippanisanti ca hoti
kusalesu  dhammesu  sutānañca  dhammānaṃ  dhārakajātiko  hoti  no  ca dhatānaṃ
dhammānaṃ    atthūpaparikkhī    hoti   no   ca   atthamaññāya   dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco   ca   hoti  .pe.  atthassa
viññāpaniyā  sandassako  ca  hoti  .pe.  sabrahmacārīnaṃ  .  imehi  kho
āvuso tīhi dhammehi samannāgato bhikkhu alaṃ paresaṃ no attano.
     [181]  91  Dvīhāvuso  dhammehi samannāgato bhikkhu alaṃ attano no
paresaṃ  .  katamehi  dvīhi. Idhāvuso bhikkhu na heva kho khippanisanti ca hoti
kusalesu   dhammesu   sutānañca   dhammānaṃ   dhārakajātiko  hoti  dhatānañca
dhammānaṃ      atthūpaparikkhī      hoti      atthamaññāya     dhammamaññāya
dhammānudhammapaṭipanno  ca  hoti  no  ca  kalyāṇavāco  hoti  .pe.  no
ca  sandassako  hoti  .pe.  sabrahmacārīnaṃ  .  imehi  kho āvuso dvīhi
dhammehi samannāgato bhikkhu alaṃ attano no paresaṃ.
     [182]  92  Dvīhāvuso  dhammehi  samannāgato bhikkhu alaṃ paresaṃ no
attano  .  katamehi  dvīhi  .  idhāvuso  bhikkhu  na  heva kho khippanisanti
ca  hoti  kusalesu  dhammesu no ca sutānaṃ dhammānaṃ dhārakajātiko hoti no ca
dhatānaṃ   dhammānaṃ   atthūpaparikkhī  hoti  no  ca  atthamaññāya  dhammamaññāya
dhammānudhammapaṭipanno   hoti   kalyāṇavāco   ca  hoti  kalyāṇavākkaraṇo
poriyā      vācāya      samannāgato     vissaṭṭhāya     anelagaḷāya
Atthassa   viññāpaniyā   sandassako   ca   hoti  samādapako  samuttejako
sampahaṃsako   sabrahmacārīnaṃ   .   imehi   kho   āvuso  dvīhi  dhammehi
samannāgato bhikkhu alaṃ paresaṃ no attanoti.



             The Pali Tipitaka in Roman Character Volume 23 page 340-343. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=175&items=8              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=175&items=8&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=175&items=8              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=175&items=8              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=175              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :