ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [185] 95 Aṭṭhimāni bhikkhave kusītavatthūni. Katamāni aṭṭha.
     Idha  bhikkhave  bhikkhunā  kammaṃ  kattabbaṃ  hoti  tassa evaṃ hoti kammaṃ
kho   me   kattabbaṃ   bhavissati  kammaṃ  kho  pana  me  karontassa  kāyo
kilamissati   handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati
appattassa   pattiyā   anadhigatassa   adhigamāya   asacchikatassa  sacchikiriyāya
idaṃ bhikkhave paṭhamaṃ kusītavatthu.
     Puna  caparaṃ  bhikkhave  bhikkhunā  kammaṃ  kataṃ  hoti  tassa  evaṃ  hoti
@Footnote: 1 Ma. sekhassa. evamuparipi.
Ahaṃ  kho  kammaṃ  akāsiṃ  kammaṃ  kho  pana  me  karontassa  kāyo kilanto
handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati  appattassa
pattiyā    anadhigatassa    adhigamāya    asacchikatassa    sacchikiriyāya   idaṃ
bhikkhave dutiyaṃ kusītavatthu.
     {185.1}   Puna  caparaṃ  bhikkhave  bhikkhunā  maggo  gantabbo  hoti
tassa  evaṃ  hoti  maggo  kho  me  gantabbo  bhavissati maggaṃ kho pana me
gacchantassa    kāyo   kilamissati   handāhaṃ   nipajjāmīti   so   nipajjati
na    viriyaṃ    ārabhati    appattassa   pattiyā   anadhigatassa   adhigamāya
asacchikatassa sacchikiriyāya idaṃ bhikkhave tatiyaṃ kusītavatthu.
     {185.2}  Puna  caparaṃ  bhikkhave  bhikkhunā  maggo  gato  hoti tassa
evaṃ  hoti  ahaṃ  kho  maggaṃ  agamāsiṃ  maggaṃ  kho  pana me gacchato kāyo
kilanto    handāhaṃ   nipajjāmīti   so   nipajjati   na   viriyaṃ   ārabhati
appattassa      pattiyā      anadhigatassa     adhigamāya     asacchikatassa
sacchikiriyāya idaṃ bhikkhave catutthaṃ kusītavatthu.
     {185.3}  Puna  caparaṃ  bhikkhave  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto  na  labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa yāvadatthaṃ pāripūriṃ
tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā nigamaṃ vā piṇḍāya caranto nālatthaṃ
lūkhassa    vā   paṇītassa   vā   bhojanassa   yāvadatthaṃ   pāripūriṃ   tassa
me   kāyo   kilanto   akammañño   handāhaṃ  nipajjāmīti  so  nipajjati
na viriyaṃ ārabhati .pe. Idaṃ bhikkhave pañcamaṃ kusītavatthu.
     {185.4}  Puna  caparaṃ  bhikkhave  bhikkhu  gāmaṃ  vā nigamaṃ vā piṇḍāya
caranto   labhati  lūkhassa  vā  paṇītassa  vā  bhojanassa  yāvadatthaṃ  pāripūriṃ
tassa  evaṃ  hoti  ahaṃ  kho  gāmaṃ  vā  nigamaṃ vā piṇḍāya caranto alatthaṃ
lūkhassa   vā   paṇītassa   vā   bhojanassa  yāvadatthaṃ  pāripūriṃ  tassa  me
kāyo   garuko   akammañño   māsācitaṃ   maññe   handāhaṃ   nipajjāmīti
so nipajjati na viriyaṃ ārabhati .pe. Idaṃ bhikkhave chaṭṭhaṃ kusītavatthu
     {185.5}  puna  caparaṃ  bhikkhave  bhikkhuno uppanno hoti appamattako
ābādho  tassa  evaṃ  hoti  uppanno  kho me ayaṃ appamattako ābādho
atthi   kappo   nipajjituṃ   handāhaṃ   nipajjāmīti  so  nipajjati  na  viriyaṃ
ārabhati .pe. Idaṃ bhikkhave sattamaṃ kusītavatthu.
     {185.6}  Puna caparaṃ bhikkhave bhikkhu gilānā vuṭṭhito hoti aciravuṭṭhito
gelaññā   tassa   evaṃ  hoti  ahaṃ  kho  gilānā  vuṭṭhito  aciravuṭṭhito
gelaññā   tassa   me  kāyo  dubbalo  akammañño  handāhaṃ  nipajjāmīti
so  nipajjati  na  viriyaṃ  ārabhati  appattassa  pattiyā anadhigatassa adhigamāya
asacchikatassa  sacchikiriyāya  idaṃ  bhikkhave  aṭṭhamaṃ  kusītavatthu  .  imāni kho
bhikkhave aṭṭha kusītavatthūnīti.



             The Pali Tipitaka in Roman Character Volume 23 page 343-345. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=185&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=185&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=185&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=185&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=185              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6311              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6311              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :