ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                    Sativaggo catuttho
     [187]   97   Satisampajaññe  bhikkhave  asati  satisampajaññavipannassa
hatūpanisaṃ    hoti   hirottappaṃ   hirottappe   asati   hirottappavipannassa
hatūpaniso   hoti  indriyasaṃvaro  indriyasaṃvare  asati  indriyasaṃvaravipannassa
hatūpanisaṃ  hoti  sīlaṃ  sīle  asati  sīlavipannassa  hatūpaniso hoti sammāsamādhi
sammāsamādhimhi     asati     sammāsamādhivipannassa     hatūpanisaṃ     hoti
yathābhūtañāṇadassanaṃ     yathābhūtañāṇadassane     asati    yathābhūtañāṇadassana-
vipannassa    hatūpaniso   hoti   nibbidāvirāgo   nibbidāvirāge   asati
nibbidāvirāgavipannassa    hatūpanisaṃ    hoti   vimuttiñāṇadassanaṃ   seyyathāpi
bhikkhave  rukkho  sākhāpalāsavipanno  tassa  papaṭikāpi  na  pāripūriṃ  gacchati
tacopi   pheggupi   sāropi  na  pāripūriṃ  gacchati  evameva  kho  bhikkhave
satisampajaññe      asati     satisampajaññavipannassa     hatūpanisaṃ     hoti
hirottappaṃ    hirottappe   asati   hirottappavipannassa   hatūpanisaṃ   hoti
.pe. Vimuttiñāṇadassanaṃ.
     {187.1}   Satisampajaññe   bhikkhave   sati   satisampajaññasampannassa
upanisasampannaṃ   hoti   hirottappaṃ  hirottappe  sati  hirottappasampannassa
upanisasampanno  hoti  indriyasaṃvaro indriyasaṃvare sati indriyasaṃvarasampannassa
@Footnote: 1 Ma.    dve saddhā dve maraṇassatī    dve sampadā athāpare
@        icchā alaṃ parihānaṃ                  kusītārabbhavatthūnīti.
Upanisasampannaṃ   hoti   sīlaṃ   sīle   sati   sīlasampannassa  upanisasampanno
hoti     sammāsamādhi    sammāsamādhimhi    sati    sammāsamādhisampannassa
upanisasampannaṃ      hoti      yathābhūtañāṇadassanaṃ      yathābhūtañāṇadassane
sati       yathābhūtañāṇadassanasampannassa       upanisasampanno       hoti
nibbidāvirāgo      nibbidāvirāge      sati     nibbidāvirāgasampannassa
upanisasampannaṃ     hoti    *-   vimuttiñāṇadassanaṃ   seyyathāpi   bhikkhave
rukkho   sākhāpalāsasampanno   tassa   papaṭikāpi  pāripūriṃ  gacchati  tacopi
pheggupi  sāropi  pāripūriṃ  gacchati  evameva kho bhikkhave satisampajaññe sati
satisampajaññasampannassa    upanisasampannaṃ   hoti   hirottappaṃ   hirottappe
sati hirottappasampannassa upanisasampannaṃ hoti .pe. Vimuttiñāṇadassananti.



             The Pali Tipitaka in Roman Character Volume 23 page 348-349. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=187&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=187&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=187&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=187&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=187              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6326              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6326              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :