ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [189]   99   Sace   bhikkhave   aññatitthiyā  paribbājakā  evaṃ
puccheyyuṃ   kiṃmūlakā   āvuso   sabbe  dhammā  kiṃsambhavā  sabbe  dhammā
kiṃsamudayā    sabbe    dhammā   kiṃsamosaraṇā   sabbe   dhammā   kiṃpamukhā
sabbe    dhammā   kiṃādhipateyyā   sabbe   dhammā   kiṃuttarā   sabbe
dhammā   kiṃsārā   sabbe   dhammāti   evaṃ   puṭṭhā   tumhe   bhikkhave
tesaṃ    aññatitthiyānaṃ    paribbājakānaṃ    kinti   byākareyyāthāti  .
Bhagavaṃmūlakā    no    bhante    dhammā    bhagavaṃnettikā    bhagavaṃpaṭisaraṇā
sādhu    bhante    bhagavantaṃyeva   paṭibhātu   etassa   bhāsitassa   attho
bhagavato sutvā bhikkhū dhāressantīti.
     {189.1}   Tenahi   bhikkhave   [2]-  suṇātha  sādhukaṃ  manasikarotha
@Footnote: 1 Ma. samannāgatā ekantapaṭikānā .   2 Ma. desessāmi taṃ.
Bhāsissāmīti  .  evaṃ  bhanteti  kho  te  bhikkhū  bhagavato  paccassosuṃ .
Bhagavā   etadavoca   sace   bhikkhave   aññatitthiyā   paribbājakā  evaṃ
puccheyyuṃ   kiṃmūlakā   āvuso   sabbe  dhammā  kiṃsambhavā  sabbe  dhammā
kiṃsamudayā    sabbe    dhammā   kiṃsamosaraṇā   sabbe   dhammā   kiṃpamukhā
sabbe    dhammā   kiṃādhipateyyā   sabbe   dhammā   kiṃuttarā   sabbe
dhammā   kiṃsārā   sabbe  dhammāti  evaṃ  puṭṭhā  tumhe  bhikkhave  tesaṃ
aññatitthiyānaṃ   paribbājakānaṃ   evaṃ  byākareyyātha  chandamūlakā  āvuso
sabbe   dhammā   manasikārasambhavā   sabbe   dhammā  phassasamudayā  sabbe
dhammā   vedanāsamosaraṇā   sabbe  dhammā  samādhippamukhā  sabbe  dhammā
satādhipateyyā   sabbe   dhammā  paññuttarā  sabbe  dhammā  vimuttisārā
sabbe   dhammāti   evaṃ   puṭṭhā   tumhe  bhikkhave  tesaṃ  aññatitthiyānaṃ
paribbājakānaṃ evaṃ byākareyyāthāti.



             The Pali Tipitaka in Roman Character Volume 23 page 350-351. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=189&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=189&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=189&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=189&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=189              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6334              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6334              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :