ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [200]  110  Tassapāpiyyasikākammakatena 1- bhikkhave bhikkhunā aṭṭhasu
dhammesu   sammāvattitabbaṃ   na   upasampādetabbaṃ   na  nissayo  dātabbo
na   sāmaṇero   upaṭṭhāpetabbo   na   bhikkhunovādakasammati   sāditabbā
sammatenapi   bhikkhuniyo  na  ovaditabbā  na  kāci  saṅghasammati  sāditabbā
na   kismiñci   paccekaṭṭhāne   niyametabbā   2-  na  ca  tena  mūlena
vuṭṭhāpetabbaṃ     .    tassapāpiyyasikākammakatena    bhikkhave    bhikkhunā
imesu aṭṭhasu dhammesu sammāvattitabbanti.
                     Sativaggo samatto.
                        Tassuddānaṃ
           sati puṇṇiyamūlena         corasamaṇena pañcamaṃ
           yaso pattāpasādena      paṭisāraṇīyañca vattatīti 3-.
                      -----------
                       Sāmaññavaggo
     bojjhā  sirimā  padumā  sudhammā  4-  maṇujā uttarā muttā khemā
rucī  5- cundī bimbī sumanā mallikā tissamātā 6- soṇamātā 7- kāṇamātā
uttaramātā  8-  visākhā  migāramātā  khujjuttarā upāsikā sāmāvatī 9-
upāsikā    suppavāsā    koḷiyadhītā   suppiyā   upāsikā   nakulamātā
gahapatānīti.
                    Sāmaññavaggo pañcamo
                     -------------
@Footnote: 1 Ma. tassapāpiyasikakammakatena. evamuparipi .  2 Ma. ṭhapetabbo  .  3 Ma. vattananti.
@4 Ma. sutanā. Yu. sudhanā .  5 Yu. rūpī .  6 Yu. tissāya mātā .  7 Yu. soṇāya
@mātā. 8 Ma. uttarā nandamātā. Yu. uttarā .  9 Yu. sāmavatī.
     [201]  111  Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā.
Katame  aṭṭha  .  sammādiṭṭhi  sammāsaṅkappo  sammāvācā  sammākammanto
sammāājīvo      sammāvāyāmo     sammāsati     sammāsamādhi    .
Rāgassa bhikkhave abhiññāya ime aṭṭha dhammā bhāvetabbā.
     [202]  112  Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā.
Katame   aṭṭha   .  ajjhattaṃ  rūpasaññī  bahiddhā  rūpāni  passati  parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti    ajjhattaṃ    rūpasaññī    bahiddhā   rūpāni   passati   appamāṇāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti    ajjhattaṃ    arūpasaññī    bahiddhā    rūpāni   passati   parittāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti    ajjhattaṃ    arūpasaññī   bahiddhā   rūpāni   passati   appamāṇāni
suvaṇṇadubbaṇṇāni    tāni    abhibhuyya    jānāmi    passāmīti   evaṃsaññī
hoti    ajjhattaṃ   arūpasaññī   vā   bahiddhā   rūpāni   passati   nīlāni
nīlavaṇṇāni    nīlanidassanāni   nīlanibhāsāni   .pe.   pītāni   pītavaṇṇāni
pītanidassanāni     pītanibhāsāni    .pe.    lohitakāni    lohitakavaṇṇāni
lohitakanidassanāni       lohitakanibhāsāni       .pe.       odātāni
odātavaṇṇāni       odātanidassanāni      odātanibhāsāni      tāni
abhibhuyya   jānāmi   passāmīti   evaṃsaññī   hoti   .  rāgassa  bhikkhave
abhiññāya ime aṭṭha dhammā bhāvetabbā.
     [203]  113  Rāgassa bhikkhave abhiññāya aṭṭha dhammā bhāvetabbā.
Katame  aṭṭha  .  rūpī  rūpāni  passati  ajjhattaṃ  arūpasaññī  bahiddhā rūpāni
passati   subhanteva   adhimutto   hoti   sabbaso   rūpasaññānaṃ  samatikkamā
paṭighasaññānaṃ        atthaṅgamā       nānattasaññānaṃ       amanasikārā
ananto     ākāsoti     ākāsānañcāyatanaṃ     upasampajja    viharati
sabbaso     ākāsānañcāyatanaṃ     samatikkamma     anantaṃ    viññāṇanti
viññāṇañcāyatanaṃ     upasampajja    viharati    sabbaso    viññāṇañcāyatanaṃ
samatikkamma    natthi    kiñcīti    ākiñcaññāyatanaṃ    upasampajja   viharati
sabbaso    ākiñcaññāyatanaṃ    samatikkamma    nevasaññānā    saññāyatanaṃ
upasampajja    viharati    sabbaso    nevasaññānāsaññāyatanaṃ    samatikkamma
saññāvedayitanirodhaṃ   upasampajja   viharati  .  rāgassa  bhikkhave  abhiññāya
ime aṭṭha dhammā bhāvetabbā.
     [204]  114  Rāgassa bhikkhave pariññāya parikkhayāya pahānāya khayāya
vayāya   virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  aṭṭha  dhammā
bhāvetabbāti  .  dosassa  mohassa  kodhassa  upanāhassa makkhassa palāsassa
issāya   macchariyassa  māyāya  sātheyyassa  thambhassa  sārambhassa  mānassa
atimānassa   madassa  pamādassa  abhiññāya  pariññāya  parikkhayāya  pahānāya
khayāya   vayāya  virāgāya  nirodhāya  cāgāya  paṭinissaggāya  ime  aṭṭha
dhammā bhāvetabbāti.
                          [1]-
                    Aṭṭhakanipāto samatto
                     -------------
@Footnote: 1 Ma. rāgapeyyālaṃ niṭṭhitaṃ.
@Footnote:           ******************************
@           *     hanṛ´ā 362 nīṛ´์ m‡mīkhṛ´amūla       *
@           ******************************



             The Pali Tipitaka in Roman Character Volume 23 page 359-362. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=200&items=5              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=200&items=5&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=200&items=5              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=200&items=5              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=200              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6384              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6384              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :