ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [217] 13 Athakho āyasmā mahākoṭṭhito 2- yenāyasmā sārīputto
tenupasaṅkami   upasaṅkamitvā   āyasmatā   sārīputtena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
nisinno   kho  āyasmā  mahākoṭṭhito  āyasmantaṃ  sārīputtaṃ  etadavoca
kinnu  kho  āvuso  sārīputta  yaṃ  kammaṃ  diṭṭhadhammavedaniyaṃ  taṃ  me  kammaṃ
samparāyavedaniyaṃ    hotūti    etassa    atthāya    bhagavati   brahmacariyaṃ
vussatīti. No hidaṃ āvuso.
     {217.1}  Kiṃ  panāvuso  sārīputta  yaṃ kammaṃ samparāyavedaniyaṃ taṃ me
kammaṃ   diṭṭhadhammavedaniyaṃ   hotūti   etassa   atthāya  bhagavati  brahmacariyaṃ
vussatīti  .  no  hidaṃ  āvuso  .  kinnu  kho  āvuso sārīputta yaṃ kammaṃ
sukhavedaniyaṃ   taṃ   me   kammaṃ   dukkhavedaniyaṃ   hotūti   etassa  atthāya
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  kiṃ panāvuso sārīputta
yaṃ  kammaṃ  dukkhavedaniyaṃ  taṃ  me  kammaṃ  sukhavedaniyaṃ  hotūti etassa atthāya
bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso  .  kinnukho  āvuso
sārīputta   yaṃ   kammaṃ   paripakkavedaniyaṃ   taṃ  me  kammaṃ  aparipakkavedaniyaṃ
hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ  vussatīti  .  no  hidaṃ
āvuso  .  kiṃ  panāvuso  sārīputta  yaṃ kammaṃ aparipakkavedaniyaṃ taṃ me kammaṃ
paripakkavedaniyaṃ  hotūti  etassa  atthāya  bhagavati  brahmacariyaṃ  vussatīti .
@Footnote: 1 Ma. sārīputta dhammapariyāyo .  2 Ma. mahākoṭṭhiko.
No   hidaṃ   āvuso   .   kinnu   kho   āvuso   sārīputta  yaṃ  kammaṃ
bahuvedaniyaṃ   taṃ   me   kammaṃ   appavedaniyaṃ   hotūti   etassa  atthāya
bhagavati   brahmacariyaṃ   vussatīti   .  no  hidaṃ  āvuso  .  kiṃ  panāvuso
sārīputta   yaṃ   kammaṃ   appavedaniyaṃ   taṃ  me  kammaṃ  bahuvedaniyaṃ  hotūti
etassa  atthāya  bhagavati  brahmacariyaṃ  vussatīti  .  no  hidaṃ  āvuso .
Kinnu  kho  āvuso  sārīputta  yaṃ  kammaṃ  vedaniyaṃ  taṃ  me kammaṃ avedaniyaṃ
hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ  vussatīti  .  no  hidaṃ
āvuso  .  kiṃ  panāvuso  sārīputta  yaṃ  kammaṃ  avedaniyaṃ  taṃ  me  kammaṃ
vedaniyaṃ   hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ  vussatīti .
No hidaṃ āvuso.
     {217.2}  Kinnu  kho  āvuso sārīputta yaṃ kammaṃ diṭṭhadhammavedaniyaṃ taṃ
me  kammaṃ  samparāyavedaniyaṃ  hotūti  etassa  atthāya  bhagavati  brahmacariyaṃ
vussatīti  iti  puṭṭho  samāno  no  hidaṃ  āvusoti  vadesi  kiṃ  panāvuso
sārīputta   yaṃ   kammaṃ   samparāyavedaniyaṃ  taṃ  me  kammaṃ  diṭṭhadhammavedaniyaṃ
hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ   vussatīti  iti  puṭṭho
samāno   no   hidaṃ   āvusoti   vadesi  kinnu  kho  āvuso  sārīputta
yaṃ  kammaṃ  sukhavedaniyaṃ  taṃ  me  kammaṃ  dukkhavedanīyaṃ  hotūti etassa atthāya
bhagavati   brahmacariyaṃ   vussatīti  iti  puṭṭho  samāno  no  hidaṃ  āvusoti
vadesi   kiṃ   panāvuso  sārīputta  yaṃ  kammaṃ  dukkhavedaniyaṃ  taṃ  me  kammaṃ
sukhavedaniyaṃ   hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ   vussatīti
Iti   puṭṭho   samāno  no  hidaṃ  āvusoti  vadesi  kinnu  kho  āvuso
sārīputta   yaṃ   kammaṃ   paripakkavedaniyaṃ   taṃ  me  kammaṃ  aparipakkavedaniyaṃ
hotūti   etassa   atthāya   bhagavati   brahmacariyaṃ   vussatīti  iti  puṭṭho
samāno   no  hidaṃ  āvusoti  vadesi  kiṃ  panāvuso  sārīputta  yaṃ  kammaṃ
aparipakkavedaniyaṃ    taṃ   me   kammaṃ   paripakkavedaniyaṃ   hotūti   etassa
atthāya   bhagavati   brahmacariyaṃ   vussatīti   iti   puṭṭho   samāno   no
hidaṃ   āvusoti   vadesi   kinnu   kho   āvuso   sārīputta   yaṃ  kammaṃ
bahuvedaniyaṃ   taṃ   me   kammaṃ   appavedaniyaṃ   hotūti   etassa  atthāya
bhagavati   brahmacariyaṃ   vussatīti  iti  puṭṭho  samāno  no  hidaṃ  āvusoti
vadesi
     {217.3}  kiṃ  panāvuso  sārīputta yaṃ kammaṃ appavedaniyaṃ taṃ me kammaṃ
bahuvedaniyaṃ   hotūti   etassa  atthāya  bhagavati  brahmacariyaṃ  vussatīti  iti
puṭṭho   samāno   no   hidaṃ   āvusoti   vadesi   kinnu  kho  āvuso
sārīputta   yaṃ  kammaṃ  vedaniyaṃ  taṃ  me  kammaṃ  avedaniyaṃ  hotūti  etassa
atthāya   bhagavati   brahmacariyaṃ   vussatīti   iti   puṭṭho   samāno   no
hidaṃ   āvuso   vadesi   kiṃ   panāvuso   sārīputta  yaṃ  kammaṃ  avedaniyaṃ
taṃ   me   kammaṃ   vedaniyaṃ  hotūti  etassa  atthāya  bhagavati  brahmacariyaṃ
vussatīti   iti   puṭṭho   samāno   no   hidaṃ   āvusoti   vadesi  atha
kimatthaṃ carahāvuso bhagavati brahmacariyaṃ vussatīti.
     {217.4}  Yaṃ  khossa  1- āvuso aññātaṃ adiṭṭhaṃ appattaṃ asacchikataṃ
anabhisametaṃ   tassa   ñāṇāya  dassanāya  pattiyā  sacchikiriyāya  abhisamayāya
@Footnote: 1 Ma. khvassa. evamuparipi.
Bhagavati  brahmacariyaṃ  vussati  1-  [2]-  idaṃ  dukkhanti  khossa āvuso ayaṃ
dukkhasamudayoti   khossa  āvuso  ayaṃ  dukkhanirodhoti  khossa  āvuso  ayaṃ
dukkhanirodhagāminī   paṭipadāti   khossa   āvuso  aññātaṃ  adiṭṭhaṃ  appattaṃ
asacchikataṃ   anabhisametaṃ   tassa   ñāṇāya  dassanāya  pattiyā  sacchikiriyāya
abhisamayāya   bhagavati   brahmacariyaṃ   vussati  idaṃ  khossa  āvuso  aññātaṃ
adiṭṭhaṃ    appattaṃ   asacchikataṃ   anabhisametaṃ   tassa   ñāṇāya   dassanāya
pattiyā sacchikiriyāya abhisamathāya bhagavati brahmacariyaṃ vussatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 396-399. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=217&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=217&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=217&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=217&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=217              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6619              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6619              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :