ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [223]  19  Imañca  bhikkhave  rattiṃ  sambahulā devatā abhikkantāya
rattiyā   abhikkantavaṇṇā   kevalakappaṃ   jetavanaṃ   obhāsetvā  yenāhaṃ
tenupasaṅkamiṃsu    upasaṅkamitvā    maṃ   abhivādetvā   ekamantaṃ   aṭṭhaṃsu
ekamantaṃ   ṭhitā  kho  bhikkhave  tā  devatā  maṃ  etadavocuṃ  upasaṅkamiṃsu
no   bhante   pubbe   manussabhūtānaṃ  pabbajitā  agārāni  te  1-  mayaṃ
bhante   paccuṭṭhimha   no   ca   kho   abhivādimha   te   mayaṃ   bhante
aparipuṇṇakammantā       vippaṭisāriniyo       pacchānutāpiniyo      hīnaṃ
kāyaṃ upapannāti.
     {223.1}  Aparāpi  maṃ  bhikkhave  sambahulā  devatā  upasaṅkamitvā
etadavocuṃ   upasaṅkamiṃsu   no   bhante   pubbe   manussabhūtānaṃ  pabbajitā
agārāni  te  mayaṃ  bhante  paccuṭṭhimha  ca  2-   abhivādimha  ca 2- no
ca   kho  3-  āsanaṃ  adimha  4-  te  mayaṃ  bhante   aparipuṇṇakammantā
vippaṭisāriniyo pacchānutāpiniyo hīnaṃ kāyaṃ upapannāti.
     {223.2}     Aparāpi    maṃ    bhikkhave    sambahulā    devatā
@Footnote: 1 Ma. tā. evamuparipi .  2 Ma. casaddo natthi. evamuparipi .  3 Ma. tesaṃ.
@4 Ma. adamhā. evamuparipi.
Upasaṅkamitvā     etadavocuṃ     upasaṅkamiṃsu    no    bhante    pubbe
manussabhūtānaṃ    pabbajitā    agārāni   te   mayaṃ   bhante   paccuṭṭhimha
ca   abhivādimha   ca  āsanañca  adimha  no  ca  kho  yathāsatti  yathābalaṃ
saṃvibhajimha  .pe.  yathāsatti  yathābalaṃ  saṃvibhajimha  no  ca  kho  upanisīdimha
dhammassavanāya   upanisīdimha   dhammassavanāya   no   ca   kho  ohitasotā
dhammaṃ   suṇimha   ohitasotā   dhammaṃ  suṇimha  no  ca  kho  sutvā  dhammaṃ
dhārayimha  sutvā  ca  dhammaṃ  dhārayimha  no  ca  kho  dhatānaṃ dhammānaṃ atthaṃ
upaparikkhimha   dhatānañca   dhammānaṃ   atthaṃ   upaparikkhimha   no   ca  kho
atthamaññāya    dhammamaññāya   dhammānudhammapaṭipajjimha   te   mayaṃ   bhante
aparipuṇṇakammantā     vippaṭisāriniyo    pacchānutāpiniyo    hīnaṃ    kāyaṃ
upapannāti   .   aparāpi  maṃ  bhikkhave  sambahulā  devatā  upasaṅkamitvā
etadavocuṃ   upasaṅkamiṃsu   no   bhante   pubbe   manussabhūtānaṃ  pabbajitā
agārāni   te   mayaṃ   bhante  paccuṭṭhimha  ca  abhivādimha  ca  āsanañca
adimha   yathāsatti   yathābalaṃ   saṃvibhajimha   upanisīdimha   ca  dhammassavanāya
ohitasotā   ca   dhammaṃ   suṇimha   sutvā   dhammaṃ   dhārayimha  dhatānañca
dhammānaṃ      atthaṃ      upaparikkhimha      atthamaññāya     dhammamaññāya
dhammānudhammapaṭipajjimha      te     mayaṃ     bhante     paripuṇṇakammantā
avippaṭisāriniyo    apacchānutāpiniyo    paṇītaṃ    kāyaṃ   upapannāti  .
Etāni   bhikkhave   rukkhamūlāni   etāni  suññāgārāni  jhāyatha  bhikkhave
mā   pamādatha   mā   pacchā   vippaṭisārino   ahuvattha  seyyathāpi  tā
purimikā devatāti.



             The Pali Tipitaka in Roman Character Volume 23 page 403-404. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=223&items=1&mode=bracket              Classified by content :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=223&items=1              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=223&items=1&mode=bracket              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=223&items=1&mode=bracket              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=223              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=6666              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=6666              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :