ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                     Pañcālavaggo 3- pañcamo
     [246]   42  Ekaṃ  samayaṃ  āyasmā  ānando  kosambiyaṃ  viharati
ghositārāme   .   athakho   āyasmā   udāyi   yenāyasmā  ānando
tenupasaṅkami    upasaṅkamitvā   āyasmatā   ānandena   saddhiṃ   sammodi
sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ  nisīdi  ekamantaṃ
@Footnote: 1 Ma. vihārā .   2 Ma. brāhmaṇā devo .   3 Ma. sāmaññavaggo.

--------------------------------------------------------------------------------------------- page470.

Nisinno kho āyasmā udāyi āyasmantaṃ ānandaṃ etadavoca vuttamidaṃ āvuso pañcālacaṇḍena devaputtena sambādhe gataṃ okāsaṃ avidā bhūrimedhaso yo jhānamanubujjhi buddho paṭilīnanisabho munīti. Katamo āvuso sambādho katamo sambādhe okāsādhigamo vutto bhagavatāti . pañcime āvuso kāmaguṇā sambādho vutto bhagavatā katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā sotaviññeyyā saddā .pe. Ghānaviññeyyā gandhā .pe. jivhāviññeyyā rasā .pe. Kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā ime kho āvuso pañca kāmaguṇā sambādho vutto bhagavatā. {246.1} Idhāvuso bhikkhu vivicceva kāmehi .pe. paṭhamajjhānaṃ upasampajja viharati ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena tatrapatthi sambādho kiñca tattha sambādho yadeva tattha vitakkavicārā aniruddhā honti ayamettha sambādho. {246.2} Puna caparaṃ āvuso bhikkhu vitakkavicārānaṃ vūpasamā .pe. Dutiyajjhānaṃ upasampajja viharati ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena tatrapatthi sambādho kiñca tattha sambādho yadeva tattha pīti aniruddhā

--------------------------------------------------------------------------------------------- page471.

Hoti ayamettha sambādho. {246.3} Puna caparaṃ āvuso bhikkhu pītiyā ca virāgā .pe. Tatiyajjhānaṃ upasampajja viharati ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena tatrapatthi sambādho kiñca tattha sambādho yadeva tattha upekkhāsukhaṃ aniruddhaṃ hoti ayamettha sambādho. {246.4} Puna caparaṃ āvuso bhikkhu sukhassa ca pahānā .pe. Catutthajjhānaṃ upasampajja viharati ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena tatrapatthi sambādho kiñca tattha sambādho yadeva tattha rūpasaññā aniruddhā hoti ayamettha sambādho. {246.5} Puna caparaṃ āvuso bhikkhu sabbaso rūpasaññānaṃ samatikkamā paṭighasaññānaṃ atthaṅgamā nānattasaññānaṃ amanasikārā ananto ākāsoti ākāsānañcāyatanaṃ upasampajja viharati ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena tatrapatthi sambādho kiñca tattha sambādho yadeva tattha ākāsānañcāyatanasaññā aniruddhā hoti ayamettha sambādho. {246.6} Puna caparaṃ āvuso bhikkhu sabbaso ākāsānañcāyatanaṃ samatikkamma anantaṃ viññāṇanti viññāṇañcāyatanaṃ upasampajja viharati ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā

--------------------------------------------------------------------------------------------- page472.

Pariyāyena tatrapatthi sambādho kiñca tattha sambādho yadeva tattha viññāṇañcāyatanasaññā aniruddhā hoti ayamettha sambādho. {246.7} Puna caparaṃ āvuso bhikkhu sabbaso viññāṇañcāyatanaṃ samatikkamma natthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena tatrapatthi sambādho kiñca tattha sambādho yadeva tattha ākiñcaññāyatanasaññā aniruddhā hoti ayamettha sambādho. {246.8} Puna caparaṃ āvuso bhikkhu sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā pariyāyena tatrapatthi sambādho kiñca tattha sambādho yadeva tattha nevasaññānāsaññāyatanasaññā aniruddhā hoti ayamettha sambādho. {246.9} Puna caparaṃ āvuso bhikkhu sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati paññāyapassa disvā āsavā parikkhīṇā honti ettāvatāpi kho āvuso sambādhe okāsādhigamo vutto bhagavatā nippariyāyenāti.


             The Pali Tipitaka in Roman Character Volume 23 page 469-472. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=246&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=246&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=246&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=246&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=246              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=7102              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=7102              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :