ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā

page479.

Satipaṭṭhānavaggo dutiyo [267] 63 Pañcimāni bhikkhave sikkhādubbalyāni . Katamāni pañca pāṇātipāto adinnādānaṃ kāmesu micchācāro musāvādo surāmerayamajjapamādaṭṭhānaṃ. Imāni kho bhikkhave pañca sikkhādubbalyāni. {267.1} Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā . katame cattāro idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu .pe. citte .pe. dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Imesaṃ kho bhikkhave pañcannaṃ sikkhādubbalyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. [268] 64 Pañcimāni bhikkhave nīvaraṇāni . katamāni pañca kāmacchandanīvaraṇaṃ byāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. Imāni kho bhikkhave pañca nīvaraṇāni. {268.1} Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā . katame cattāro idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu .pe. citte .pe. dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ .

--------------------------------------------------------------------------------------------- page480.

Imesaṃ kho bhikkhave pañcannaṃ nīvaraṇānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. [269] 65 Pañcime bhikkhave kāmaguṇā . katame pañca cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā sotaviññeyyā saddā .pe. ghānaviññeyyā gandhā .pe. Jivhāviññeyyārasā .pe. kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasañhitā rajaniyā . ime kho bhikkhave pañca kāmaguṇā. Imesaṃ kho bhikkhave pañcannaṃ kāmaguṇānaṃ pahānāya .pe. ime cattāro satipaṭṭhānā bhāvetabbāti. [270] 66 Pañcime bhikkhave upādānakkhandhā . katame pañca rūpūpādānakkhandho vedanūpādānakkhandho saññūpādānakkhandho saṅkhārūpādānakkhandho viññāṇūpādānakkhandho . ime kho bhikkhave pañcupādānakkhandhā. Imesaṃ kho bhikkhave pañcannaṃ upādānakkhandhānaṃ pahānāya .pe. Ime cattāro satipaṭṭhānā bhāvetabbāti. [271] 67 Pañcimāni bhikkhave orambhāgiyāni saṃyojanāni . Katamāni pañca sakkāyadiṭṭhi vicikicchā sīlabbataparāmāso kāmacchando byāpādo. Imāni kho bhikkhave pañca orambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ pahānāya .pe. Ime cattāro satipaṭṭhānā bhāvetabbāti. [272] 68 Pañcimā bhikkhave gatiyo . katamā pañca nirayo

--------------------------------------------------------------------------------------------- page481.

Tiracchānayoni pittivisayo manussā devā . imā kho bhikkhave pañca gatiyo. Imāsaṃ kho bhikkhave pañcannaṃ gatīnaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. [273] 69 Pañcimāni bhikkhave macchariyāni . katamāni pañca āvāsamacchariyaṃ kulamacchariyaṃ lābhamacchariyaṃ vaṇṇamacchariyaṃ dhammamacchariyaṃ . Imāni kho bhikkhave pañca macchariyāni. Imesaṃ kho bhikkhave pañcannaṃ macchariyānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. [274] 70 Pañcimāni bhikkhave uddhambhāgiyāni saṃyojanāni . Katamāni pañca rūparāgo arūparāgo māno uddhaccaṃ avijjā . Imāni kho bhikkhave pañcuddhambhāgiyāni saṃyojanāni. Imesaṃ kho bhikkhave pañcannaṃ uddhambhāgiyānaṃ saṃyojanānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. [275] 71 Pañcime bhikkhave cetokhīlā . katame pañca idha bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati yo so bhikkhave bhikkhu satthari kaṅkhati vicikicchati nādhimuccati na sampasīdati tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya

--------------------------------------------------------------------------------------------- page482.

Padhānāya ayaṃ paṭhamo cetokhīlo . puna caparaṃ bhikkhave bhikkhu dhamme kaṅkhati .pe. saṅghe kaṅkhati sikkhāya kaṅkhati sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto yo so bhikkhave bhikkhu sabrahmacārīsu kupito hoti anattamano āhatacitto khīlajāto tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ pañcamo cetokhīlo. Imesaṃ kho bhikkhave pañcannaṃ cetokhīlānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. [276] 72 Pañcime bhikkhave cetaso vinibandhā . Katame pañca idha bhikkhave bhikkhu kāmesu avītarāgo hoti avītacchando 1- avītapemo avītapipāso avītapariḷāho avītataṇho yo so bhikkhave bhikkhu kāmesu avītarāgo hoti avītacchando avītapemo avītapipāso avītapariḷāho avītataṇho tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya yassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ paṭhamo cetaso vinibandho . puna caparaṃ bhikkhave bhikkhu kāye avītarāgo hoti rūpe avītarāgo hoti yāvadatthaṃ udarāvadehakaṃ bhuñjitvā seyyasukhaṃ passasukhaṃ middhasukhaṃ anuyutto viharati aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi @Footnote: 1 Ma. avigata .... evamuparipi.

--------------------------------------------------------------------------------------------- page483.

Devaññataro vāti yo so bhikkhave bhikkhu aññataraṃ devanikāyaṃ paṇidhāya brahmacariyaṃ carati imināhaṃ sīlena vā vatena vā tapena vā brahmacariyena vā devo vā bhavissāmi devaññataro vāti tassa cittaṃ na namati ātappāya anuyogāya sātaccāya padhānāya ayaṃ pañcamo cetaso vinibandho. Ime kho bhikkhave pañca cetaso vinibandhā. {276.1} Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya cattāro satipaṭṭhānā bhāvetabbā . katame cattāro idha bhikkhave bhikkhu kāye kāyānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ vedanāsu .pe. cittesu dhammesu dhammānupassī viharati ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ . Imesaṃ kho bhikkhave pañcannaṃ cetaso vinibandhānaṃ pahānāya ime cattāro satipaṭṭhānā bhāvetabbāti. Satipaṭṭhānavaggo dutiyo. Tassuddānaṃ sikkhā nīvāraṇā kāmā khandhā ca orambhāgiyā gati macchariyañceva uddhambhāgiyānaṃ aṭṭhamaṃ cetokhīlavinibandhoti 1-. ---------------


             The Pali Tipitaka in Roman Character Volume 23 page 479-483. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=267&items=10&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=267&items=10&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=267&items=10&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=267&items=10&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=267              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :