ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                   Sammappadhānavaggo dutiyo
     [277]  73  Pañcimāni  bhikkhave  sikkhādubbalyāni . Katamāni pañca
@Footnote: 1 Ma.    sikkhānīvāraṇākāmā            khandhā ca orambhāgiyā gati
@        maccheraṃ uddhambhāgiyā aṭṭhamaṃ    cetokhīlā vinibandhāti.
Pāṇātipāto  .pe.  surāmerayamajjapamādaṭṭhānaṃ  .  imāni  kho  bhikkhave
pañca sikkhādubbalyāni.
     {277.1}  Imesaṃ  kho  bhikkhave  pañcannaṃ sikkhādubbalyānaṃ pahānāya
cattāro  sammappadhānā  bhāvetabbā . Katame cattāro idha bhikkhave bhikkhu
anuppannānaṃ   pāpakānaṃ   akusalānaṃ   dhammānaṃ  anuppādāya  chandaṃ  janeti
vāyamati    viriyaṃ    ārabhati    cittaṃ   paggaṇhāti   padahati   uppannānaṃ
pāpakānaṃ   akusalānaṃ   dhammānaṃ   pahānāya  chandaṃ  janeti  vāyamati  viriyaṃ
ārabhati   cittaṃ   paggaṇhāti   padahati   anuppannānaṃ   kusalānaṃ   dhammānaṃ
uppādāya   chandaṃ   janeti   vāyamati   viriyaṃ  ārabhati  cittaṃ  paggaṇhāti
padahati   uppannānaṃ  kusalānaṃ  dhammānaṃ  ṭhitiyā  asammosāya  bhiyyobhāvāya
vepullāya   bhāvanāya  pāripūriyā  chandaṃ  janeti  vāyamati  viriyaṃ  ārabhati
cittaṃ    paggaṇhāti    padahati    .   imesaṃ   kho   bhikkhave   pañcannaṃ
sikkhādubbalyānaṃ     pahānāya     ime     cattāro     sammappadhānā
bhāvetabbā.
(yāvatā sammappadhānavasena vitthārenti 1-).



             The Pali Tipitaka in Roman Character Volume 23 page 483-484. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=277&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=277&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=277&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=277&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=277              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :