ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
                    Devatāvaggo catuttho
     [29]    Athakho    aññatarā    devatā   abhikkantāya   rattiyā
abhikkantavaṇṇā    kevalakappaṃ    jetavanaṃ   obhāsetvā   yena   bhagavā
@Footnote: 1-2 Ma.  sārandavassakāro ca       tisattakāni bhikkhukā
@        bodhisaññā dve ca hāni      vipatti ca parābhavoti.
Tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā  ekamantaṃ  aṭṭhāsi
ekamantaṃ  ṭhitā  kho  sā  devatā  bhagavantaṃ  etadavoca  sattime  bhante
dhammā bhikkhuno aparihānāya saṃvattanti
     {29.1}  katame  satta  satthugāravatā  dhammagāravatā  saṅghagāravatā
sikkhāgāravatā    samādhigāravatā   appamādagāravatā   paṭisanthāragāravatā
ime  kho  bhante  satta  dhammā  bhikkhuno aparihānāya saṃvattantīti idamavoca
sā  devatā  samanuñño  satthā  ahosi. Athakho sā devatā samanuñño me
satthāti bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā tatthevantaradhāyi.
     {29.2}  Athakho bhagavā tassā rattiyā accayena bhikkhū āmantesi imaṃ
bhikkhave   rattiṃ  aññatarā  devatā  abhikkantāya  rattiyā  abhikkantavaṇṇā
kevalakappaṃ   jetavanaṃ   obhāsetvā  yenāhaṃ  tenupasaṅkami  upasaṅkamitvā
maṃ  abhivādetvā  ekamantaṃ  aṭṭhāsi  ekamantaṃ  ṭhitā  kho  bhikkhave  sā
devatā   maṃ   etadavoca  sattime  bhante  dhammā  bhikkhuno  aparihānāya
saṃvattanti   katame   satta   satthugāravatā   dhammagāravatā   saṅghagāravatā
sikkhāgāravatā    samādhigāravatā   appamādagāravatā   paṭisanthāragāravatā
ime   kho   bhante   satta   dhammā   bhikkhuno  aparihānāya  saṃvattantīti
idamavoca  bhikkhave  sā  devatā  idaṃ  vatvā  maṃ  abhivādetvā  padakkhiṇaṃ
katvā tatthevantaradhāyīti.
         Satthugaru dhammagaru             saṃghe ca tibbagāravo
         samādhigaru ātāpī            sikkhāya tibbagāravo
         Appamādagaru bhikkhu         paṭisanthāragāravo
         abhabbo parihānāya        nibbānasseva santiketi.



             The Pali Tipitaka in Roman Character Volume 23 page 28-30. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=29&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=29&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=29&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=29&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=29              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :