ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [36]  Sattahi  bhikkhave  dhammehi  samannāgato  sārīputto  catasso
paṭisambhidā   sayaṃ   abhiññā   sacchikatvā  upasampajja  viharati  .  katamehi
sattahi    idha    bhikkhave    sārīputto   idamme   cetaso   līnattanti
yathābhūtaṃ    pajānāti   ajjhattaṃ   saṅkhittaṃ   vā   cittaṃ   ajjhattaṃ   me
saṅkhittaṃ   cittanti   yathābhūtaṃ   pajānāti   bahiddhā   vā  vikkhittaṃ  cittaṃ
bahiddhā   me   vikkhittaṃ   cittanti   yathābhūtaṃ   pajānāti   tassa  viditā
vedanā   uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ   gacchanti
Viditā    saññā    uppajjanti   viditā   upaṭṭhahanti   viditā   abbhatthaṃ
gacchanti    viditā   vitakkā   uppajjanti   viditā   upaṭṭhahanti   viditā
abbhatthaṃ     gacchanti    sappāyāsappāyesu    kho    panassa    dhammesu
hīnappaṇītesu    kaṇhasukkasappaṭibhāgesu   cittaṃ   1-   suggahitaṃ   sumanasikataṃ
sūpadhāritaṃ  suppaṭividdhaṃ  paññāya  .  imehi  kho  bhikkhave  sattahi  dhammehi
samannāgato   sārīputto   catasso  paṭisambhidā  sayaṃ  abhiññā  sacchikatvā
upasampajja viharatīti.



             The Pali Tipitaka in Roman Character Volume 23 page 34-35. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=36&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=36&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=36&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=36&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=36              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :