ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [40]  Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ viharati ghositārāme. Athakho
āyasmā    ānando    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
kosambiṃ   piṇḍāya  pāvisi  .  athakho  āyasmato  ānandassa  etadahosi
atippago   kho   tāva   kosambiyaṃ   piṇḍāya   carituṃ   yannūnāhaṃ   yena
aññatitthiyānaṃ   paribbājakānaṃ   ārāmo   tenupasaṅkameyyanti  .  athakho
āyasmā    ānando   yena   aññatitthiyānaṃ   paribbājakānaṃ   ārāmo
@Footnote: 1 Ma. cepi.
Tenupasaṅkami     upasaṅkamitvā    tehi    aññatitthiyehi    paribbājakehi
saddhiṃ   sammodi   sammodanīyaṃ   kathaṃ   sārāṇīyaṃ   vītisāretvā  ekamantaṃ
nisīdi   .   tena  kho  pana  samayena  tesaṃ  aññatitthiyānaṃ  paribbājakānaṃ
sannisinnānaṃ   sannipatitānaṃ   ayamantarākathā   udapādi   yo   hi   koci
āvuso    dvādasa    vassāni   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ   carati
niddaso bhikkhūti alaṃ vacanāyāti.
     {40.1}    Athakho   āyasmā   ānando   tesaṃ   aññatitthiyānaṃ
paribbājakānaṃ    bhāsitaṃ    neva   abhinandi   nappaṭikkosi   anabhinanditvā
appaṭikkositvā   uṭṭhāyāsanā   pakkāmi   bhagavato   santike   etassa
bhāsitassa   atthaṃ   ājānissāmīti  athakho  āyasmā  ānando  kosambiyaṃ
piṇḍāya    caritvā    pacchābhattaṃ    piṇḍapātapaṭikkanto   yena   bhagavā
tenupasaṅkami   upasaṅkamitvā   bhagavantaṃ   abhivādetvā   ekamantaṃ   nisīdi
ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca
     {40.2}  idhāhaṃ  bhante  pubbaṇhasamayaṃ  nivāsetvā pattacīvaramādāya
kosambiṃ   piṇḍāya   pāvisiṃ   tassa   mayhaṃ  bhante  etadahosi  atippago
kho   tāva   kosambiyaṃ   piṇḍāya   carituṃ  yannūnāhaṃ  yena  aññatitthiyānaṃ
paribbājakānaṃ     ārāmo    tenupasaṅkameyyanti    athakhvāhaṃ    bhante
yena     aññatitthiyānaṃ     paribbājakānaṃ     ārāmo     tenupasaṅkamiṃ
upasaṅkamitvā    tehi    aññatitthiyehi   paribbājakehi   saddhiṃ   sammodiṃ
sammodanīyaṃ    kathaṃ   sārāṇīyaṃ   vītisāretvā   ekamantaṃ   nisīdiṃ   tena
kho    pana    bhante    samayena   tesaṃ   aññatitthiyānaṃ   paribbājakānaṃ
Sannisinnānaṃ      sannipatitānaṃ      ayamantarākathā     udapādi     yo
hi   koci   āvuso   dvādasa   vassāni   paripuṇṇaṃ  parisuddhaṃ  brahmacariyaṃ
carati   niddaso   bhikkhūti   alaṃ   vacanāyāti   athakhvāhaṃ   bhante   tesaṃ
aññatitthiyānaṃ    paribbājakānaṃ    bhāsitaṃ   neva   abhinandiṃ   nappaṭikkosiṃ
anabhinanditvā     appakositvā     uṭṭhāyāsanā    pakkāmiṃ    bhagavato
santike    etassa    bhāsitassa    atthaṃ   ājānissāmīti   sakkā   nu
kho   bhante   imasmiṃ   dhammavinaye   kevalaṃ   vassagaṇanamattena   niddaso
bhikkhu paññāpetunti.
     {40.3}   Na   kho   ānanda  sakkā  imasmiṃ  dhammavinaye  kevalaṃ
vassagaṇanamattena    niddaso    bhikkhu   paññāpetuṃ   satta   kho   imāni
ānanda niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni
     {40.4}  katamāni  satta  idhānanda  bhikkhu  saddho hoti hirimā hoti
ottappī   hoti   bahussuto   hoti   āraddhaviriyo  hoti  satimā  hoti
paññavā    hoti   imāni   kho   ānanda   satta   niddasavatthūni   mayā
sayaṃ   abhiññā   sacchikatvā   paveditāni   imehi   kho  ānanda  sattahi
niddasavatthūhi   samannāgato   bhikkhu   dvādasa   cepi   vassāni   paripuṇṇaṃ
parisuddhaṃ   brahmacariyaṃ   carati   niddaso   bhikkhūti   alaṃ  vacanāya  catuvīsati
cepi   vassāni   paripuṇṇaṃ   parisuddhaṃ   brahmacariyaṃ  carati  niddaso  bhikkhūti
alaṃ     vacanāya    chattiṃsati    cepi    vassāni    paripuṇṇaṃ    parisuddhaṃ
brahmacariyaṃ   carati   niddaso   bhikkhūti   alaṃ  vacanāya  aṭṭhacattāḷīsañcepi
vassāni        paripuṇṇaṃ        parisuddhaṃ       brahmacariyaṃ       carati
Niddaso bhikkhūti alaṃ vacanāyāti.
                    Devatāvaggo catuttho.
                        Tassuddānaṃ
        appamādo hirimā 1- ca        dve suvacā duve sakhā 2-
        dvepaṭisambhidā dve vasā     niddasavatthupare dveti 3-.
                    ---------------



             The Pali Tipitaka in Roman Character Volume 23 page 38-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=40&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=40&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=40&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=40&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=40              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :