ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [40]  Ekaṃ  samayaṃ  bhagavā  kosambiyaṃ viharati ghositārāme. Athakho
āyasmā    ānando    pubbaṇhasamayaṃ    nivāsetvā    pattacīvaramādāya
kosambiṃ   piṇḍāya  pāvisi  .  athakho  āyasmato  ānandassa  etadahosi
atippago   kho   tāva   kosambiyaṃ   piṇḍāya   carituṃ   yannūnāhaṃ   yena
aññatitthiyānaṃ   paribbājakānaṃ   ārāmo   tenupasaṅkameyyanti  .  athakho
āyasmā    ānando   yena   aññatitthiyānaṃ   paribbājakānaṃ   ārāmo
@Footnote: 1 Ma. cepi.

--------------------------------------------------------------------------------------------- page39.

Tenupasaṅkami upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi . tena kho pana samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi yo hi koci āvuso dvādasa vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāyāti. {40.1} Athakho āyasmā ānando tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandi nappaṭikkosi anabhinanditvā appaṭikkositvā uṭṭhāyāsanā pakkāmi bhagavato santike etassa bhāsitassa atthaṃ ājānissāmīti athakho āyasmā ānando kosambiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena bhagavā tenupasaṅkami upasaṅkamitvā bhagavantaṃ abhivādetvā ekamantaṃ nisīdi ekamantaṃ nisinno kho āyasmā ānando bhagavantaṃ etadavoca {40.2} idhāhaṃ bhante pubbaṇhasamayaṃ nivāsetvā pattacīvaramādāya kosambiṃ piṇḍāya pāvisiṃ tassa mayhaṃ bhante etadahosi atippago kho tāva kosambiyaṃ piṇḍāya carituṃ yannūnāhaṃ yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkameyyanti athakhvāhaṃ bhante yena aññatitthiyānaṃ paribbājakānaṃ ārāmo tenupasaṅkamiṃ upasaṅkamitvā tehi aññatitthiyehi paribbājakehi saddhiṃ sammodiṃ sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃ tena kho pana bhante samayena tesaṃ aññatitthiyānaṃ paribbājakānaṃ

--------------------------------------------------------------------------------------------- page40.

Sannisinnānaṃ sannipatitānaṃ ayamantarākathā udapādi yo hi koci āvuso dvādasa vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāyāti athakhvāhaṃ bhante tesaṃ aññatitthiyānaṃ paribbājakānaṃ bhāsitaṃ neva abhinandiṃ nappaṭikkosiṃ anabhinanditvā appakositvā uṭṭhāyāsanā pakkāmiṃ bhagavato santike etassa bhāsitassa atthaṃ ājānissāmīti sakkā nu kho bhante imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetunti. {40.3} Na kho ānanda sakkā imasmiṃ dhammavinaye kevalaṃ vassagaṇanamattena niddaso bhikkhu paññāpetuṃ satta kho imāni ānanda niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni {40.4} katamāni satta idhānanda bhikkhu saddho hoti hirimā hoti ottappī hoti bahussuto hoti āraddhaviriyo hoti satimā hoti paññavā hoti imāni kho ānanda satta niddasavatthūni mayā sayaṃ abhiññā sacchikatvā paveditāni imehi kho ānanda sattahi niddasavatthūhi samannāgato bhikkhu dvādasa cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāya catuvīsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāya chattiṃsati cepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati niddaso bhikkhūti alaṃ vacanāya aṭṭhacattāḷīsañcepi vassāni paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carati

--------------------------------------------------------------------------------------------- page41.

Niddaso bhikkhūti alaṃ vacanāyāti. Devatāvaggo catuttho. Tassuddānaṃ appamādo hirimā 1- ca dve suvacā duve sakhā 2- dvepaṭisambhidā dve vasā niddasavatthupare dveti 3-. ---------------


             The Pali Tipitaka in Roman Character Volume 23 page 38-41. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=40&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=40&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=40&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=40&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=40              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :