ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [46]   Sattimā   bhikkhave   saññā  bhāvitā  bahulīkatā  mahapphalā
honti   mahānisaṃsā   amatogadhā   amatapariyosānā   .   katamā   satta
asubhasaññā     maraṇasaññā     āhāre     paṭikkūlasaññā    sabbaloke
anabhiratasaññā  aniccasaññā  anicce  dukkhasaññā  dukkhe anattasaññā [1]-
asubhasaññā   bhikkhave   bhāvitā   bahulīkatā   mahapphalā  hoti  mahānisaṃsā
amatogadhā   amatapariyosānāti   iti  kho  panetaṃ  vuttaṃ  kiñcetaṃ  paṭicca
vuttaṃ   asubhasaññāparicitena   bhikkhave   bhikkhuno   cetasā  bahulaṃ  viharato
methunadhammasamāpattiyā   cittaṃ   paṭilīyati   paṭikujjati   2-   paṭivattati  na
sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā saṇṭhāti seyyathāpi bhikkhave
kukkuṭapattaṃ  vā  nhārudaddulaṃ  vā  aggimhi  pakkhittaṃ  paṭilīyati  paṭikujjati
paṭivattati  na  sampasārīyati evameva kho bhikkhave bhikkhuno asubhasaññāparicitena
cetasā   bahulaṃ  viharato  methunadhammasamāpattiyā  cittaṃ  paṭilīyati  paṭikujjati
paṭivattati na sampasārīyati upekkhā vā paṭikkūlyatā vā saṇṭhāti
     {46.1}   sace   bhikkhave   bhikkhuno  asubhasaññāparicitena  cetasā
bahulaṃ     viharato    methunadhammasamāpattiyā    cittaṃ    anusandati    3-
@Footnote: 1 Ma. imā kho bhikkhave satta saññā bhāvitā bahulīkatā mahapphalā honti mahānisaṃsā
@amatogadhā amatapariyosānāti .   2 Ma. patikuṭati. evamuparipi .  3 Ma. anusandahati.
@evamuparipi.
Appāṭikkūlyatā    vā    saṇṭhāti    veditabbametaṃ   bhikkhave   bhikkhunā
abhāvitā   me   asubhasaññā   natthi  me  pubbenāparaṃ  viseso  appattaṃ
me   bhāvanāphalanti   itiha  tattha  sampajāno  hoti  sace  pana  bhikkhave
bhikkhuno  asubhasaññāparicitena  cetasā  bahulaṃ  viharato methunadhammasamāpattiyā
cittaṃ   paṭilīyati   paṭikujjati   paṭivattati   na  sampasārīyati  upekkhā  vā
pāṭikkūlyatā   vā   saṇṭhāti   veditabbametaṃ  bhikkhave  bhikkhunā  bhāvitā
me  asubhasaññā  atthi  me  pubbenāparaṃ  viseso  pattaṃ me bhāvanāphalanti
itiha   tattha  sampajāno  hoti  asubhasaññā  bhikkhave   bhāvitā  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   amatogadhā  amatapariyosānāti  iti  yantaṃ
vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.2}  Maraṇasaññā  bhikkhave  bhāvitā  bahulīkatā  mahapphalā  hoti
mahānisaṃsā  amadhogadhā  amatapariyosānāti  iti  kho  panetaṃ  vuttaṃ kiñcetaṃ
paṭicca   vuttaṃ   maraṇasaññāparicitena   bhikkhave   bhikkhuno   cetasā  bahulaṃ
viharato  jīvitanikantiyā  cittaṃ  paṭilīyati  paṭikujjati  paṭivattati na sampasārīyati
upekkhā  vā  pāṭikkūlyatā  vā  saṇṭhāti  seyyathāpi bhikkhave kukkuṭapattaṃ
vā   nhārudaddulaṃ   vā  aggimhi  pakkhittaṃ  paṭilīyati  paṭikujjati  paṭivattati
na   sampasārīyati   evameva   kho  bhikkhave  bhikkhuno  maraṇasaññāparicitena
cetasā  bahulaṃ  viharato  jīvitanikantiyā  cittaṃ  paṭilīyati  paṭikujjati paṭivattati
na sampasārīyati upekkhā vā pāṭikkūlyatā vā saṇṭhāti
     {46.3} sace bhikkhave bhikkhuno maraṇasaññāparicitena cetasā bahulaṃ viharato
Jīvitanikantiyā    cittaṃ    anusandati    appāṭikkūlyatā    vā   saṇṭhāti
veditabbametaṃ   bhikkhave   bhikkhunā   abhāvitā   me   maraṇasaññā   natthi
me   pubbenāparaṃ   viseso   appattaṃ   me  bhāvanāphalanti  itiha  tattha
sampajāno   hoti   sace   pana   bhikkhave   bhikkhuno  maraṇasaññāparicitena
cetasā  bahulaṃ  viharato  jīvitanikantiyā  cittaṃ  paṭilīyati  paṭikujjati paṭivattati
na    sampasārīyati    upekkhā    vā    pāṭikkūlyatā   vā   saṇṭhāti
veditabbametaṃ    bhikkhave   bhikkhunā   bhāvitā   me   maraṇasaññā   atthi
me   pubbenāparaṃ   viseso   pattaṃ   me   bhāvanāphalanti   itiha  tattha
sampajāno   hoti   maraṇasaññā   bhikkhave   bhāvitā  bahulīkatā  mahapphalā
hoti   mahānisaṃsā   amatogadhā   amatapariyosānāti   iti   yantaṃ   vuttaṃ
idametaṃ paṭicca vuttaṃ.
     {46.4}   Āhāre   paṭikkūlasaññā   bhikkhave  bhāvitā  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānāti  iti  kho
panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca  vuttaṃ  āhāre  paṭikkūlasaññāparicitena
bhikkhave   bhikkhuno   cetasā   bahulaṃ  viharato  rasataṇhāya  cittaṃ  paṭilīyati
paṭikujjati   paṭivattati   na   sampasārīyati   upekkhā   vā  pāṭikkūlyatā
vā   saṇṭhāti   seyyathāpi   bhikkhave  kukkuṭapattaṃ  vā  nhārudaddulaṃ  vā
aggimhi    pakkhittaṃ   paṭilīyati   paṭikujjati   paṭivattati   na   sampasārīyati
evameva    kho   bhikkhave   bhikkhuno   āhāre   paṭikkūlasaññāparicitena
cetasā    bahulaṃ    viharato    rasataṇhāya   cittaṃ   paṭilīyati   paṭikujjati
paṭivattati    na    sampasārīyati    upekkhā   vā   pāṭikkūlyatā   vā
Saṇṭhāti    sace   bhikkhave   bhikkhuno   āhāre   paṭikkūlasaññāparicitena
cetasā   bahulaṃ   viharato   rasataṇhāya  cittaṃ  anusandati  appāṭikkūlyatā
vā    saṇṭhāti    veditabbametaṃ    bhikkhave   bhikkhunā   abhāvitā   me
āhāre   paṭikkūlasaññā  natthi  me  pubbenāparaṃ  viseso  appattaṃ  me
bhāvanāphalanti   itiha   tattha   sampajāno   hoti   sace   pana  bhikkhave
bhikkhuno    āhāre   paṭikkūlasaññāparicitena   cetasā   bahulaṃ   viharato
rasataṇhāya   cittaṃ   paṭilīyati   .pe.  upekkhā  vā  pāṭikkūlyatā  vā
saṇṭhāti   veditabbametaṃ   bhikkhave   bhikkhunā   bhāvitā   me   āhāre
paṭikkūlasaññā  atthi  me  pubbenāparaṃ  viseso  pattaṃ  me  bhāvanāphalanti
itiha    tattha   sampajāno   hoti   āhāre   paṭikkūlasaññā   bhikkhave
bhāvitā     bahulīkatā    mahapphalā    hoti    mahānisaṃsā    amatogadhā
amatapariyosānāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.5}   Sabbaloke   anabhiratasaññā  bhikkhave  bhāvitā  bahulīkatā
mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānāti  iti  kho
panetaṃ   vuttaṃ   kiñcetaṃ  paṭicca  vuttaṃ  sabbaloke  anabhiratasaññāparicitena
bhikkhave  bhikkhuno  cetasā bahulaṃ viharato lokacittesu cittaṃ paṭilīyati paṭikujjati
paṭivattati   na   sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā  saṇṭhāti
seyyathāpi  bhikkhave  kukkuṭapattaṃ  vā  nhārudaddulaṃ  vā  aggimhi  pakkhittaṃ
paṭilīyati   paṭikujjati   paṭivattati  na  sampasārīyati  evameva  kho  bhikkhave
bhikkhuno   sabbaloke   anabhiratasaññāparicitena   cetasā   bahulaṃ   viharato
Lokacittesu   cittaṃ   paṭilīyati   paṭikujjati   paṭivattati   na   sampasārīyati
upekkhā vā pāṭikkūlyatā vā saṇṭhāti
     {46.6}  sace  bhikkhave  bhikkhuno  sabbaloke anabhiratasaññāparicitena
cetasā   bahulaṃ   viharato  lokacittesu  cittaṃ  anusandati  appāṭikkūlyatā
vā  saṇṭhāti  veditabbametaṃ  bhikkhave  bhikkhunā  abhāvitā  me  sabbaloke
anabhiratasaññā  natthi  me  pubbenāparaṃ  viseso  appattaṃ me bhāvanāphalanti
itiha   tattha  sampajāno  hoti  sace  pana  bhikkhave  bhikkhuno  sabbaloke
anabhiratasaññāparicitena  cetasā  bahulaṃ  viharato  lokacittesu  cittaṃ paṭilīyati
paṭikujjati   paṭivattati  na  sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā
saṇṭhāti   veditabbametaṃ   bhikkhave   bhikkhunā   bhāvitā   me  sabbaloke
anabhiratasaññā  atthi  me  pubbenāparaṃ  viseso  pattaṃ  me  bhāvanāphalanti
itiha  tattha  sampajāno  hoti  sabbaloke  anabhiratasaññā  bhikkhave bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā  amatapariyosānāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.7}  Aniccasaññā  bhikkhave  bhāvitā  bahulīkatā  mahapphalā hoti
mahānisaṃsā   amatogadhā   amatapariyosānāti   iti   kho   panetaṃ   vuttaṃ
kiñcetaṃ    paṭicca    vuttaṃ    aniccasaññāparicitena    bhikkhave   bhikkhuno
cetasā   bahulaṃ   viharato   lābhasakkārasiloke  cittaṃ  paṭilīyati  paṭikujjati
paṭivattati   na   sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā  saṇṭhāti
seyyathāpi  bhikkhave  kukkuṭapattaṃ  vā  nhārudaddulaṃ  vā  aggimhi  pakkhittaṃ
Paṭilīyati    paṭikujjati    paṭivattati    na   sampasārīyati   evameva   kho
bhikkhave    bhikkhuno    aniccasaññāparicitena    cetasā   bahulaṃ   viharato
lābhasakkārasiloke   cittaṃ  paṭilīyati  paṭikujjati  na  sampasārīyati  upekkhā
vā pāṭikkūlyatā vā saṇṭhāti
     {46.8}   sace   bhikkhave  bhikkhuno  aniccasaññāparicitena  cetasā
bahulaṃ   viharato   lābhasakkārasiloke   cittaṃ   anusandati  appāṭikkūlyatā
vā  saṇṭhāti  veditabbametaṃ  bhikkhave  bhikkhunā  abhāvitā  me aniccasaññā
natthi  me  pubbenāparaṃ  viseso  appattaṃ  me  bhāvanāphalanti  itiha tattha
sampajāno   hoti   sace   pana   bhikkhave  bhikkhuno  aniccasaññāparicitena
cetasā   bahulaṃ   viharato   lābhasakkārasiloke  cittaṃ  paṭilīyati  paṭikujjati
paṭivattati   na   sampasārīyati  upekkhā  vā  pāṭikkūlyatā  vā  saṇṭhāti
veditabbametaṃ   bhikkhave   bhikkhunā  bhāvitā  me  aniccasaññā  atthi  me
pubbenāparaṃ  viseso  pattaṃ  me  bhāvanāphalanti itiha tattha sampajāno hoti
aniccasaññā   bhikkhave   bhāvitā   bahulīkatā  mahapphalā  hoti  mahānisaṃsā
amatogadhā amatapariyosānāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.9}  Anicce  dukkhasaññā  bhikkhave  bhāvitā bahulīkatā mahapphalā
hoti   mahānisaṃsā  amatogadhā  amatapariyosānāti  iti  kho  panetaṃ  vuttaṃ
kiñcetaṃ   paṭicca   vuttaṃ   anicce  dukkhasaññāparicitena  bhikkhave  bhikkhuno
cetasā  bahulaṃ viharato ālasse 1- kosajje vissaṭṭhiye pamāde ananuyoge
appaccavekkhaṇāya  tibbā  bhayasaññā  paccupaṭṭhitā  hoti  seyyathāpi [2]-
@Footnote: 1 Ma. ālasye. evamuparipi .   2 Ma. bhikkhave. evamīdisesu ṭhānesupi.
Ukkhittāsike vadhake
     {46.10}   sace   bhikkhave  bhikkhuno  anicce  dukkhasaññāparicitena
cetasā   bahulaṃ   viharato   ālasse   kosajje   vissaṭṭhiye   pamāde
ananuyoge   appaccavekkhaṇāya   tibbā  bhayasaññā  na  paccupaṭṭhitā  hoti
seyyathāpi    ukkhittāsike   vadhake   veditabbametaṃ   bhikkhave   bhikkhunā
abhāvitā   me   anicce   dukkhasaññā  natthi  me  pubbenāparaṃ  viseso
appattaṃ   me   bhāvanāphalanti   itiha   tattha   sampajāno   hoti  sace
pana  bhikkhave  bhikkhuno  anicce  dukkhasaññāparicitena  cetasā bahulaṃ viharato
ālasse   kosajje   vissaṭṭhiye  pamāde  ananuyoge  appaccavekkhaṇāya
tibbā    bhayasaññā    paccupaṭṭhitā    hoti   seyyathāpi   ukkhittāsike
vadhake    veditabbametaṃ    bhikkhave   bhikkhunā   bhāvitā   me   anicce
dukkhasaññā   atthi   me  pubbenāparaṃ  viseso  pattaṃ  me  bhāvanāphalanti
itiha   tattha   sampajāno   hoti  anicce  dukkhasaññā  bhikkhave  bhāvitā
bahulīkatā   mahapphalā   hoti   mahānisaṃsā   amatogadhā  amatapariyosānāti
iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.11}   Dukkhe   anattasaññā   bhikkhave   bhāvitā   bahulīkatā
mahapphalā   hoti   mahānisaṃsā   amatogadhā   amatapariyosānāti  iti  kho
panetaṃ   vuttaṃ   kiñcetaṃ   paṭicca   vuttaṃ   dukkhe   anattasaññāparicitena
bhikkhave   bhikkhuno   cetasā   bahulaṃ   viharato   imasmiñca   saviññāṇake
kāye   bahiddhā   ca   sabbanimittesu   ahaṃkāramamaṃkāramānāpagataṃ   mānasaṃ
hoti    vidhāsamatikkantaṃ    santaṃ    suvimuttaṃ   sace   bhikkhave   bhikkhuno
dukkhe      anattasaññāparicitena      cetasā      bahulaṃ      viharato
Imasmiñca     saviññāṇake     kāye    bahiddhā    ca    sabbanimittesu
ahaṃkāramamaṃkāramānāpagataṃ    mānasaṃ    na   hoti   vidhāsamatikkantaṃ   santaṃ
suvimuttaṃ    veditabbametaṃ   bhikkhave   bhikkhunā   abhāvitā   me   dukkhe
anattasaññā  natthi  me  pubbenāparaṃ  viseso  appattaṃ  me bhāvanāphalanti
itiha   tattha   sampajāno   hoti   sace  pana  bhikkhave  bhikkhuno  dukkhe
anattasaññāparicitena   cetasā   bahulaṃ   viharato   imasmiñca  saviññāṇake
kāye  bahiddhā  ca  sabbanimittesu  ahaṃkāramamaṃkāramānāpagataṃ  mānasaṃ  hoti
vidhāsamatikkantaṃ    santaṃ    suvimuttaṃ    veditabbametaṃ   bhikkhave   bhikkhunā
bhāvitā   me   dukkhe   anattasaññā   atthi  me  pubbenāparaṃ  viseso
pattaṃ   me   bhāvanāphalanti   itiha   tattha   sampajāno   hoti   dukkhe
anattasaññā   bhikkhave   bhāvitā   bahulīkatā  mahapphalā  hoti  mahānisaṃsā
amatogadhā amatapariyosānāti iti yantaṃ vuttaṃ idametaṃ paṭicca vuttaṃ.
     {46.12}   Imā  kho  bhikkhave  satta  saññā  bhāvitā  bahulīkatā
mahapphalā honti mahānisaṃsā amatogadhā amatapariyosānāti.



             The Pali Tipitaka in Roman Character Volume 23 page 48-55. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=46&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=46&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=46&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=46&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=46              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4106              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4106              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :