ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [48]   Saññogavisaññogaṃ   vo  bhikkhave  dhammapariyāyaṃ  desessāmi
taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti  .  evaṃ  bhanteti  kho
te    bhikkhū   bhagavato   paccassosuṃ   .   bhagavā   etadavoca   katamo
ca bhikkhave saññogavisaññogo 2- dhammapariyāyo
     {48.1}    itthī    bhikkhave   ajjhattaṃ   itthindriyaṃ   manasikaroti
itthīkuttaṃ      itthākappaṃ      itthīvidhaṃ     itthicchandaṃ     itthissaraṃ
itthālaṅkāraṃ   sā   tattha   rajjati   tatrābhiramati   sā   tattha  rattā
tatrābhiratā      bahiddhā      purisindriyaṃ     manasikaroti     purisakuttaṃ
purisākappaṃ      purisavidhaṃ     purisacchandaṃ     purisassaraṃ     purisālaṅkāraṃ
sā  tattha  rajjati  tatrābhiramati  sā  tattha  rattā  tatrābhiratā  bahiddhā
saññogaṃ    ākaṅkhati    yañcassā    saññogapaccayā    uppajjati    sukhaṃ
@Footnote: 1 Ma. abhisambuddhoti. evamuparipi .   2 Ma. saṃyogo visaṃyogo. evamuparipi.

--------------------------------------------------------------------------------------------- page59.

Somanassaṃ tañca ākaṅkhati itthatte bhikkhave abhiratā sattā purisesu saññogaṃ gatā evaṃ kho bhikkhave itthī itthattaṃ nātivattati. {48.2} Puriso bhikkhave ajjhattaṃ purisindriyaṃ manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ so tattha rajjati tatrābhiramati so tattha ratto tatrābhirato bahiddhā itthindriyaṃ manasikaroti itthīkuttaṃ itthākappaṃ itthīvidhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ so tattha rajjati tatrābhiramati so tattha ratto tatrābhirato bahiddhā saññogaṃ ākaṅkhati yañcassa saññogapaccayā uppajjati sukhaṃ somanassaṃ tañca ākaṅkhati purisatte bhikkhave abhiratā sattā itthīsu saññogaṃ gatā evaṃ kho bhikkhave puriso purisattaṃ nātivattati. Evaṃ kho bhikkhave saññogo hoti. {48.3} Kathañca bhikkhave visaññogo hoti itthī bhikkhave ajjhattaṃ itthindriyaṃ na manasikaroti itthīkuttaṃ itthākappaṃ itthīvidhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ sā tattha na rajjati tatra nābhiramati sā tattha arattā tatra anabhiratā bahiddhā purisindriyaṃ na manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ sā tattha na rajjati tatra nābhiramati sā tattha arattā tatra anabhiratā bahiddhā saññogaṃ nākaṅkhati yañcassā saññogapaccayā uppajjati sukhaṃ somanassaṃ tañca nākaṅkhati itthatte kho bhikkhave anabhiratā sattā purisesu visaññogaṃ gatā evaṃ kho bhikkhave itthī

--------------------------------------------------------------------------------------------- page60.

Itthattaṃ ativattati. {48.4} Puriso bhikkhave ajjhattaṃ purisindriyaṃ na manasikaroti purisakuttaṃ purisākappaṃ purisavidhaṃ purisacchandaṃ purisassaraṃ purisālaṅkāraṃ so tattha na rajjati tatra nābhiramati so tattha aratto tatra anabhirato bahiddhā itthīndriyaṃ na manasikaroti itthīkuttaṃ itthākappaṃ itthīvidhaṃ itthicchandaṃ itthissaraṃ itthālaṅkāraṃ so tattha na rajjati tatra nābhiramati so tattha aratto tatra anabhirato bahiddhā saññogaṃ nākaṅkhati yañcassa saññogapaccayā uppajjati sukhaṃ somanassaṃ tañca nākaṅkhati purisatte bhikkhave anabhiratā sattā itthīsu visaññogaṃ gatā evaṃ kho bhikkhave puriso purisattaṃ ativattati . Evaṃ kho bhikkhave visaññogo hoti. Ayaṃ kho bhikkhave saññogavisaññogo dhammapariyāyoti.


             The Pali Tipitaka in Roman Character Volume 23 page 58-60. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=48&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=48&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=48&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=48&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=48              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4131              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4131              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :