ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [52]   Satta  ca  bhikkhave  purisagatiyo  desessāmi  anupādā  ca
parinibbānaṃ   taṃ   suṇātha   sādhukaṃ   manasikarotha   bhāsissāmīti   .  evaṃ
bhanteti   kho   te   bhikkhū  bhagavato  paccassosuṃ  .  bhagavā  etadavoca
katamā   ca   bhikkhave   satta   purisagatiyo   idha   bhikkhave  bhikkhu  evaṃ
paṭipanno   hoti   no  cassa  no  ca  me  siyā  na  bhavissati  na  me
bhavissati   yadatthi   yaṃ   bhūtaṃ   taṃ   pajahāmīti   upekkhaṃ   paṭilabhati   so
bhave   na   rajjati   sambhave   na   sajjati   1-  atthuttari  padaṃ  santaṃ
sammappaññāya    passati    tañca    khvassa   padaṃ   na   sabbena   sabbaṃ
sacchikataṃ   hoti   tassa   na   sabbena  sabbaṃ  mānānusayo  pahīno  hoti
na   sabbena   sabbaṃ   bhavarāgānusayo   pahīno  hoti  na  sabbena  sabbaṃ
avijjānusayo     pahīno     hoti    so    pañcannaṃ    orambhāgiyānaṃ
saññojanānaṃ     parikkhayā     antarāparinibbāyī     hoti    seyyathāpi
bhikkhave      divasasantatte      2-      ayokapāle      haññamāne
pappaṭikā    nibbattitvā    nibbāyeyya    evameva    kho    bhikkhave
bhikkhu  evaṃ  paṭipanno  hoti  no  cassa  no  ca  me  siyā  na bhavissati
na   me  bhavissati  yadatthi  yaṃ  bhūtaṃ  taṃ  pajahāmīti  upekkhaṃ  paṭilabhati  so
@Footnote: 1 Ma. rajjati. evamuparipi .   2 Ma. divasaṃsantatte. evamuparipi.
Bhave  na  rajjati  sambhave  na  sajjati  atthuttari  padaṃ  santaṃ sammappaññāya
passati   tañca  khvassa  padaṃ  na  sabbena  sabbaṃ  sacchikataṃ  hoti  tassa  na
sabbena    sabbaṃ    mānānusayo   pahīno   hoti   na   sabbena   sabbaṃ
bhavarāgānusayo    pahīno    hoti   na   sabbena   sabbaṃ   avijjānusayo
pahīno   hoti   so   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā
antarāparinibbāyī hoti.
     {52.1}  Idha  pana  bhikkhave  bhikkhu  evaṃ  paṭipanno hoti no cassa
no  ca  me  siyā  na  bhavissati  na me bhavissati yadatthi yaṃ bhūtaṃ taṃ pajahāmīti
upekkhaṃ  paṭilabhati  so  bhave  na  rajjati  sambhave  na sajjati atthuttari padaṃ
santaṃ   sammappaññāya   passati   tañca   khvassa   padaṃ  na  sabbena  sabbaṃ
sacchikataṃ   hoti  tassa  na  sabbena  sabbaṃ  mānānusayo  pahīno  hoti  na
sabbena  sabbaṃ  bhavarāgānusayo  pahīno  hoti na sabbena sabbaṃ avijjānusayo
pahīno   hoti   so   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā
antarāparinibbāyī   hoti  seyyathāpi  bhikkhave  divasasantatte  ayokapāle
haññamāne   pappaṭikā   nibbattitvā   uppatitvā  nibbāyeyya  evameva
kho  bhikkhave  bhikkhu  evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ parikkhayā antarāparinibbāyī hoti.
     {52.2}  Idha  pana  bhikkhave  bhikkhu  evaṃ  paṭipanno  hoti  .pe.
So      pañcannaṃ      orambhāgiyānaṃ      saññojanānaṃ      parikkhayā
antarāparinibbāyī     hoti     seyyathāpi     bhikkhave    divasasantatte
ayokapāle         haññamāne         pappaṭikā        nibbattitvā
Uppatitvā    anupahaccatalaṃ    nibbāyeyya    evameva    kho   bhikkhave
bhikkhu   evaṃ   paṭipanno   hoti   .pe.   so  pañcannaṃ  orambhāgiyānaṃ
saññojanānaṃ parikkhayā antarāparinibbāyī hoti.
     {52.3}  Idha  pana  bhikkhave  bhikkhu  evaṃ paṭipanno hoti .pe. So
pañcannaṃ    orambhāgiyānaṃ    saññojanānaṃ   parikkhayā   upahaccaparinibbāyī
hoti    seyyathāpi   bhikkhave   divasasantatte   ayokapāle   haññamāne
pappaṭikā     nibbattitvā     uppatitvā     upahaccatalaṃ    nibbāyeyya
evameva  kho  bhikkhave  bhikkhu  evaṃ  paṭipanno  hoti  .pe. So pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ parikkhayā upahaccaparinibbāyī hoti.
     {52.4} Idha pana bhikkhave bhikkhu evaṃ paṭipanno hoti .pe. So pañcannaṃ
orambhāgiyānaṃ  saññojanānaṃ  parikkhayā  asaṅkhāraparinibbāyī hoti seyyathāpi
bhikkhave   divasasantatte   ayokapāle  haññamāne  pappaṭikā  nibbattitvā
uppatitvā  paritte  tiṇapuñje  vā  kaṭṭhapuñje  vā  nipateyya  sā tattha
aggimpi  janeyya  dhūmampi  janeyya aggimpi janetvā dhūmampi janetvā tameva
parittaṃ  tiṇapuñjaṃ  vā  kaṭṭhapuñjaṃ  vā  pariyādiyitvā anāhārā nibbāyeyya
evameva  kho  bhikkhave  bhikkhu  evaṃ  paṭipanno  hoti  .pe. So pañcannaṃ
orambhāgiyānaṃ saññojanānaṃ parikkhayā asaṅkhāraparinibbāyī hoti.
     {52.5}   Idha   pana   bhikkhave   bhikkhu   evaṃ   paṭipanno  hoti
.pe.       so       pañcannaṃ      orambhāgiyānaṃ      saññojanānaṃ
parikkhayā     sasaṅkhāraparinibbāyī     hoti      seyyathāpi     bhikkhave
divasasantatte     ayokapāle    haññamāne    pappaṭikā    nibbattitvā
Uppatitvā   vipule   tiṇapuñje   vā   kaṭṭhapuñje   vā  nipateyya  sā
tattha   aggimpi   janeyya   dhūmampi   janeyya  aggimpi  janetvā  dhūmampi
janetvā   tameva   vipulaṃ   tiṇapuñjaṃ   vā  kaṭṭhapuñjaṃ  vā  pariyādiyitvā
anāhārā   nibbāyeyya  evameva  kho  bhikkhave  bhikkhu  evaṃ  paṭipanno
hoti   .pe.   so   pañcannaṃ   orambhāgiyānaṃ   saññojanānaṃ  parikkhayā
sasaṅkhāraparinibbāyī hoti.
     {52.6}  Idha  pana  bhikkhave  bhikkhu  evaṃ paṭipanno hoti .pe. So
pañcannaṃ    orambhāgiyānaṃ   saññojanānaṃ   parikkhayā   uddhaṃsoto   hoti
akaniṭṭhagāmī   seyyathāpi  bhikkhave  divasasantatte  ayokapāle  haññamāne
pappaṭikā     nibbattitvā    uppatitvā    mahante    tiṇapuñje    vā
kaṭṭhapuñje   vā   nipateyya   sā   tattha   aggimpi   janeyya   dhūmampi
janeyya    aggimpi    janetvā    dhūmampi    janetvā   tiṇapuñjaṃ   vā
kaṭṭhapuñjaṃ   vā   pariyādiyitvā   gacchampi   daheyya   dāyampi   daheyya
gacchampi  dahitvā  dāyampi  dahitvā haritantaṃ vā [1]- selantaṃ vā udakantaṃ
vā   ramaṇīyaṃ   vā  bhūmibhāgaṃ  āgamma  anāhārā  nibbāyeyya  evameva
kho  bhikkhave  bhikkhu  evaṃ paṭipanno hoti .pe. So pañcannaṃ orambhāgiyānaṃ
saññojanānaṃ  parikkhayā  uddhaṃsoto  hoti  akaniṭṭhagāmī  .  imā  bhikkhave
satta purisagatiyo.
     {52.7}   Kathañca   2-   bhikkhave   anupādā   parinibbānaṃ   idha
bhikkhave   bhikkhu   evaṃ  paṭipanno  hoti  no  cassa  no  ca  me  siyā
na   bhavissati   na   me   bhavissati   yadatthi   yaṃ   bhūtaṃ   taṃ   pajahāmīti
upekkhaṃ    paṭilabhati   so   bhave   na   rajjati   sambhave   na   sajjati
@Footnote: 1 Ma. pathanataṃ vā .  2 Ma. katamañca.
Atthuttari    padaṃ   santaṃ   sammappaññāya   passati   tañca   khvassa   padaṃ
sabbena  sabbaṃ  sacchikataṃ  hoti  tassa  sabbena  sabbaṃ  mānānusayo  pahīno
hoti   sabbena   sabbaṃ   bhavarāgānusayo   pahīno   hoti  sabbena  sabbaṃ
avijjānusayo   pahīno   hoti   so  āsavānaṃ  khayā  .pe.  sacchikatvā
upasampajja   viharati   idaṃ   vuccati   bhikkhave   anupādā  parinibbānaṃ .
Imā kho bhikkhave satta purisagatiyo anupādā ca parinibbānanti.



             The Pali Tipitaka in Roman Character Volume 23 page 71-75. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=52&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=52&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=52&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=52&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=52              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4235              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4235              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :