ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [63]  Ekaṃ  samayaṃ  bhagavā  vesāliyaṃ  viharati ambapālīvane. Tatra
kho  bhagavā  bhikkhū  āmantesi  bhikkhavoti  .  bhadanteti  te bhikkhū bhagavato
paccassosuṃ   .   bhagavā  etadavoca  aniccā  bhikkhave  saṅkhārā  adhuvā
bhikkhave   saṅkhārā   anassāsikā  bhikkhave  saṅkhārā  yāvañcidaṃ  bhikkhave
alameva sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {63.1}   sineru   bhikkhave   pabbatarājā  caturāsītiyojanasahassāni
āyāmena   caturāsītiyojanasahassāni   vitthārena   caturāsītiyojanasahassāni
mahāsamudde     ajjhogāḷho     caturāsītiyojanasahassāni    mahāsamuddā
accuggato  hoti  kho  so  bhikkhave  samayo  yaṃ [1]- bahūni vassāni bahūni
vassasatāni   bahūni   vassasahassāni   bahūni   vassasatasahassāni   devo  na
vassati  deve  kho  pana  bhikkhave  avassante  yekecime vījagāmabhūtagāma-
osadhītiṇavanappatayo  te  ussussanti  vissussanti  na  bhavanti evaṃ aniccā
bhikkhave   saṅkhārā  evaṃ  adhuvā  bhikkhave  saṅkhārā  evaṃ  anassāsikā
bhikkhave    saṅkhārā    yāvañcidaṃ    bhikkhave   alameva   sabbasaṅkhāresu
nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {63.2}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena  dutiyo  suriyo  pātubhavati  dutiyassa  bhikkhave  suriyassa
pātubhāvā   yākāci  kunnadiyo  kussobbhā  2-  sabbā  tā  ussussanti
vissussanti na bhavanti evaṃ aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ
     {63.3}    hoti    kho   so   bhikkhave   samayo   yaṃ   kadāci
karahaci        dīghassa        addhuno        accayena        tatiyo
@Footnote: 1 Ma. kadāci karahaci dīghassa addhuno accayena .  2 Sī. kussubbhā. Ma. kusobbhā.
@evamuparipi.
Suriyo   pātubhavati   tatiyassa   bhikkhave   suriyassa   pātubhāvā  yā  tā
mahānadiyo   seyyathīdaṃ   gaṅgā   yamunā   aciravatī   sarabhū   mahī  sabbā
tā   ussussanti   vissussanti   na   bhavanti   evaṃ   aniccā   bhikkhave
saṅkhārā ... Alaṃ vimuccituṃ
     {63.4}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena   catuttho   suriyo   pātubhavati   catutthassa   bhikkhave
suriyassa  pātubhāvā  ye  te mahāsarā yato imā mahānadiyo sambhavanti 1-
seyyathīdaṃ  gaṅgā  yamunā  aciravatī  sarabhū  mahī  2-  sabbe te ussussanti
vissussanti na bhavanti evaṃ aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ
     {63.5}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena   pañcamo   suriyo   pātubhavati   pañcamassa   bhikkhave
suriyassa     pātubhāvā     yojanasatikānipi     mahāsamudde     udakāni
ogacchanti     dviyojanasatikānipi    tiyojanasatikānipi    catuyojanasatikānipi
pañcayojanasatikānipi         chayojanasatikānipi         sattayojanasatikānipi
mahāsamudde     udakāni     ogacchanti     sattatālampi    mahāsamudde
udakaṃ    saṇṭhāti    chatālampi    pañcatālampi    catutālampi    titālampi
dvitālampi      tālamattampi      mahāsamudde      udakaṃ      saṇṭhāti
sattaporisampi      mahāsamudde      udakaṃ      saṇṭhāti     chaporisampi
pañcaporisampi        catuporisampi        tiporisampi       dviporisampi
porisamattampi     3-     aḍḍhaporisampi     kaṭimattampi    jannukamattampi
goppakamattampi    mahāsamudde    udakaṃ   saṇṭhāti   seyyathāpi   bhikkhave
saradasamaye  thullaphusitake  deve  vassante  tattha  tattha  gopadesu udakāni
@Footnote: 1 Ma. pavattanti .   2 Ma. anotattā sīhapapātā rathakārā kaṇṇamuṇḍā kuṇālā
@chaddantā mandākiniyā .   3 Ma. porisampi.
Ṭhitāni   honti  evameva  kho  bhikkhave  tattha  tattha  gopadamattāni  1-
mahāsamudde   udakāni   ṭhitāni   honti   pañcamassa   bhikkhave   suriyassa
pātubhāvā   aṅgulipabbamattampi   mahāsamudde   udakaṃ   na   hoti   evaṃ
aniccā bhikkhave saṅkhārā ... Alaṃ vimuccituṃ
     {63.6}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena  chaṭṭho  suriyo  pātubhavati  chaṭṭhassa  bhikkhave  suriyassa
pātubhāvā    ayañca   mahāpaṭhavī   sineru   ca   pabbatarājā   dhūpāyanti
sandhūpāyanti   sampadhūpāyanti   2-   seyyathāpi   bhikkhave  kumbhakārapāko
ālimpito   dhūpeti   sandhūpeti   sampadhūpeti   evameva   kho   bhikkhave
chaṭṭhassa   suriyassa  pātubhāvā  ayañca  mahāpaṭhavī  sineru  ca  pabbatarājā
dhūpāyanti    sandhūpāyanti   evaṃ   aniccā   bhikkhave   saṅkhārā   ...
Alaṃ vimuccituṃ
     {63.7}  hoti  kho  so  bhikkhave  samayo  yaṃ kadāci karahaci dīghassa
addhuno   accayena   sattamo   suriyo   pātubhavati   sattamassa   bhikkhave
suriyassa    pātubhāvā    ayañca   mahāpaṭhavī   sineru   ca   pabbatarājā
ādippanti    pajjalanti    ekajālā   bhavanti   imassā   ca   bhikkhave
mahāpaṭhaviyā      sinerussa      ca      pabbatarājassa     jhāyamānānaṃ
dayhamānānaṃ     acci     vātena     khittā    yāva    brahmalokāpi
gacchati      sinerussa      bhikkhave      pabbatarājassa     jhāyamānassa
dayhamānassa     vinassamānassa     mahatā     tejokhandhena    abhibhūtassa
yojanasatakānipi   kūṭāni   palujjanti   dviyojanasatikānipi   tiyojanasatikānipi
catuyojanasatikānipi       pañcayojanasatikānipi       kūṭāni      palujjanti
imassā    ca    bhikkhave   mahāpaṭhaviyā   sinerussa   ca   pabbatarājassa
@Footnote: 1 Ma. gopphakamattāni .  2 Ma. dhūmāyanti saṃdhūmāyanti sampadhūmāyanti. evamuparipi.
Jhāyamānānaṃ    dayhamānānaṃ    neva    chārikā    paññāyati   na   masi
seyyathāpi    bhikkhave    sappissa    vā   telassa   vā   jhāyamānassa
dayhamānassa    neva   chārikā   paññāyati   na   masi   evameva   kho
bhikkhave    imassā    ca   mahāpaṭhaviyā   sinerussa   ca   pabbatarājassa
jhāyamānānaṃ    dayhamānānaṃ    neva    chārikā    paññāyati   na   masi
evaṃ  aniccā  bhikkhave  saṅkhārā  evaṃ  adhuvā  bhikkhave  saṅkhārā evaṃ
anassāsikā    bhikkhave    saṅkhārā    yāvañcidaṃ    bhikkhave    alameva
sabbasaṅkhāresu nibbindituṃ alaṃ virajjituṃ alaṃ vimuccituṃ
     {63.8}  tatra  bhikkhave  ko  mantā  ko  saddhātā  ayañca paṭhavī
sineru    ca   pabbatarājā   dayhissanti   vinassissanti   na   bhavissantīti
aññatra diṭṭhapadehi.
     Bhūtapubbaṃ  bhikkhave  sunetto  nāma  satthā  ahosi titthakaro kāmesu
vītarāgo  sunettassa  kho  pana  bhikkhave  satthuno  anekāni  sāvakasatāni
ahesuṃ   sunetto   [1]-  satthā  sāvakānaṃ  brahmalokasahabyatāya  dhammaṃ
deseti  ye  kho  pana  bhikkhave  sunettassa  satthuno brahmalokasahabyatāya
dhammaṃ   desentassa   sabbena   sabbaṃ   sāsanaṃ   ājāniṃsu  te  kāyassa
bhedā   parammaraṇā   sugatiṃ   brahmalokaṃ   upapajjiṃsu   ye   na  sabbena
sabbaṃ   sāsanaṃ   ājāniṃsu  te  kāyassa  bhedā  parammaraṇā  appekacce
paranimmitavasavattīnaṃ     devānaṃ     sahabyataṃ     upapajjiṃsu    appekacce
nimmānaratīnaṃ    devānaṃ    sahabyataṃ    upapajjiṃsu   appekacce   tusitānaṃ
devānaṃ   sahabyataṃ   upapajjiṃsu   appekacce   yāmānaṃ  devānaṃ  sahabyataṃ
@Footnote: 1 Ma. bhikkhave.
Upapajjiṃsu    appekacce    tāvatiṃsānaṃ    devānaṃ   sahabyataṃ   upapajjiṃsu
appekacce     cātummahārājikānaṃ     devānaṃ    sahabyataṃ    upapajjiṃsu
appekacce    khattiyamahāsālānaṃ    sahabyataṃ    upapajjiṃsu    appekacce
brāhmaṇamahāsālānaṃ        sahabyataṃ       upapajjiṃsu       appekacce
gahapatimahāsālānaṃ sahabyataṃ upapajjiṃsu.
     Athakho   bhikkhave   sunettassa  satthuno  etadahosi  na  kho  metaṃ
paṭirūpaṃ   yohaṃ   sāvakānaṃ   samasamagatiyo   assaṃ   abhisamparāyaṃ  yannūnāhaṃ
uttariṃ   mettaṃ   bhāveyyanti   athakho  bhikkhave  sunetto  satthā  satta
vassāni  mettacittaṃ  bhāvesi  satta  vassāni  mettacittaṃ  bhāvetvā satta
saṃvaṭṭavivaṭṭakappe  na  yimaṃ  lokaṃ  punāgamāsi  1- saṃvaṭṭamāne sudaṃ bhikkhave
loke   ābhassarūpago   hoti   vivaṭṭamāne   loke  suññaṃ  brahmavimānaṃ
upapajjati   tatra   sudaṃ   bhikkhave   brahmā   hoti   mahābrahmā  abhibhū
anabhibhūto   aññadatthudaso   vasavattī   chattiṃsakkhattuṃ   kho   pana   bhikkhave
sakko   ahosi   devānamindo  anekasatakkhattuṃ  rājā  ahosi  cakkavattī
dhammiko    dhammarājā    cāturanto    vijitāvī    janapadatthāvariyappatto
sattaratanasamannāgato    parosahassaṃ    kho    panassa    puttā    ahesuṃ
sūrā   vīraṅgarūpā   parasenappamaddanā   so   imaṃ   paṭhaviṃ  sāgarapariyantaṃ
adaṇḍena    asatthena    dhammena    abhivijiya    ajjhāvasi    so    hi
nāma     bhikkhave     sunetto     satthā    evaṃdīghāyuko    samāno
evaṃciraṭṭhitiko    aparimutto    ahosi    jātiyā    jarāya    maraṇena
sokehi   paridevehi   dukkhehi   domanassehi   upāyāsehi   aparimutto
@Footnote: 1 Ma. punarāgamāsi.
Mutto dukkhasmāti vadāmi
     {63.9}  taṃ  kissa  hetu  catunnaṃ  dhammānaṃ  ananubodhā appaṭivedhā
katamesaṃ   catunnaṃ   ariyassa   sīlassa   ananubodhā   appaṭivedhā  ariyassa
samādhissa    ananubodhā    appaṭivedhā   ariyāya   paññāya   ananubodhā
appaṭivedhā   ariyāya  vimuttiyā  ananubodhā  appaṭivedhā  tayidaṃ  bhikkhave
ariyaṃ  sīlaṃ  anubuddhaṃ  paṭividdhaṃ  ariyo  samādhi  anubuddho  paṭividdho  ariyā
paññā    anubuddhā   paṭividdhā   ariyā   vimutti   anubuddhā   paṭividdhā
ucchinnā    bhavataṇhā    khīṇā   bhavanetti   natthidāni   punabbhavoti  .
Idamavoca bhagavā idaṃ vatvāna sugato athāparaṃ etadavoca satthā
         sīlaṃ samādhi paññā ca         vimutti ca anuttarā
         anubuddhā ime dhammā        gotamena yasassinā
         iti buddho abhiññāya        dhammamakkhāsi bhikkhunaṃ
         dukkhassantakaro satthā     cakkhumā parinibbutoti.



             The Pali Tipitaka in Roman Character Volume 23 page 102-107. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=63&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=63&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=63&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=63&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=63              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4421              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4421              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :