ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [68]   Bhāvanaṃ   ananuyuttassa  bhikkhave  bhikkhuno  viharato  kiñcāpi
evaṃ   icchā  uppajjeyya  aho  vata  me  anupādāya  āsavehi  cittaṃ
vimucceyyāti   athakhvassa   neva   anupādāya   āsavehi  cittaṃ  vimuccati
taṃ   kissa   hetu   abhāvitattātissa   vacanīyaṃ  kissa  abhāvitattā  catunnaṃ
satipaṭṭhānānaṃ     catunnaṃ     sammappadhānānaṃ     catunnaṃ     iddhipādānaṃ
pañcannaṃ   indriyānaṃ   pañcannaṃ   balānaṃ   sattannaṃ  bojjhaṅgānaṃ  ariyassa
aṭṭhaṅgikassa maggassa
     {68.1}   seyyathāpi   bhikkhave   kukkuṭiyā   aṇḍāni  aṭṭha  vā
dasa   vā   dvādasa   vā   tānassu   kukkuṭiyā   na   sammāadhisayitāni
na    sammāpariseditāni    na    sammāparibhāvitāni    kiñcāpi    tassā
@Footnote: 1 Ma. sagāravoti.

--------------------------------------------------------------------------------------------- page127.

Kukkuṭiyā evaṃ icchā uppajjeyya aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbijjheyyunti athakho abhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbijjhituṃ taṃ kissa hetu tathāhamūni 1- bhikkhave kukkuṭiyā aṇḍāni na sammāadhisayitāni na sammāpariseditāni na sammāparibhāvitāni evameva kho bhikkhave bhāvanaṃ ananuyuttassa bhikkhuno viharato kiñcāpi evaṃ icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti athakhvassa neva anupādāya āsavehi cittaṃ vimuccati taṃ kissa hetu abhāvitattātissa vacanīyaṃ kissa abhāvitattā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa maggassa. {68.2} Bhāvanaṃ anuyuttassa bhikkhave bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti athakhvassa anupādāya āsavehi cittaṃ vimuccati taṃ kissa hetu bhāvitattātissa vacanīyaṃ kissa bhāvitattā catunnaṃ satipaṭṭhānānaṃ catunnaṃ sammappadhānānaṃ catunnaṃ iddhipādānaṃ pañcannaṃ indriyānaṃ pañcannaṃ balānaṃ sattannaṃ bojjhaṅgānaṃ ariyassa aṭṭhaṅgikassa {68.3} maggassa seyyathāpi bhikkhave kukkuṭiyā aṇḍāni aṭṭha vā dasa vā dvādasa vā tānassu kukkuṭiyā sammāadhisayitāni sammāpariseditāni sammāparibhāvitāni @Footnote: 1 tathā hi. evamuparipi.

--------------------------------------------------------------------------------------------- page128.

Kiñcāpi tassā kukkuṭiyā na evaṃ icchā uppajjeyya aho vata me kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbijjheyyunti athakho bhabbāva te kukkuṭapotakā pādanakhasikhāya vā mukhatuṇḍakena vā aṇḍakosaṃ padāletvā sotthinā abhinibbijjhituṃ taṃ kissa hetu tathāhamūni bhikkhave kukkuṭiyā aṇḍāni sammāadhisayitāni sammāpariseditāni sammāparibhāvitāni evameva kho bhikkhave bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ icchā uppajjeyya aho vata me anupādāya āsavehi cittaṃ vimucceyyāti athakhvassa anupādāya āsavehi cittaṃ vimuccati taṃ kissa hetu bhāvitattātissa vacanīyaṃ kissa bhāvitattā catunnaṃ satipaṭṭhānānaṃ .pe. Ariyassa aṭṭhaṅgikassa maggassa {68.4} seyyathāpi bhikkhave phalabhaṇḍassa vā phalabhaṇḍantevāsissa vā dissanteva vāsijaṭe aṅgulipadāni dissati aṅguṭṭhapadaṃ no ca khvassa evaṃ ñāṇaṃ hoti ettakaṃ vā me ajja tassa vāsijaṭassa khīṇaṃ ettakaṃ vā hīyo ettakaṃ vā pareti athakhvassa khīṇe khīṇantveva ñāṇaṃ hoti evameva kho bhikkhave bhāvanaṃ anuyuttassa bhikkhuno viharato kiñcāpi na evaṃ ñāṇaṃ hoti ettakaṃ vā me ajja āsavānaṃ khīṇaṃ ettakaṃ vā hīyo ettakaṃ vā pareti athakhvassa khīṇe khīṇantveva ñāṇaṃ hoti {68.5} seyyathāpi bhikkhave sāmuddikāya nāvāya vettabandhanabaddhāya chammāsāni udake pariyādāya hemantikena thale ukkhittāya

--------------------------------------------------------------------------------------------- page129.

Vātātapavātātapaparetāni bandhanāni tāni pāvussakena meghena abhippavuṭṭhāni appakasireneva paṭippassambhanti 1- pūtikāni bhavanti evameva kho bhikkhave bhāvanaṃ anuyuttassa bhikkhuno viharato appakasireneva saññojanāni paṭippassambhantīti [2]-.


             The Pali Tipitaka in Roman Character Volume 23 page 126-129. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=68&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=68&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=68&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=68&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=68              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=4586              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=4586              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :