ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 23 : PALI ROMAN Sutta Pitaka Vol 15 : Sutta. Aṅ. (4): sattaka-aṭṭhaka-navakanipātā
     [9]   Sattannaṃ   bhikkhave   saññojanānaṃ   pahānāya   samucchedāya
brahmacariyaṃ   vussati   .   katamesaṃ  sattannaṃ  anunayasaññojanassa  pahānāya
samucchedāya  brahmacariyaṃ  vussati  paṭighasaññojanassa  .pe.  diṭṭhisaññojanassa
vicikicchāsaññojanassa         mānasaññojanassa        bhavarāgasaññojanassa
Avijjāsaññojanassa     pahānāya    samucchedāya    brahmacariyaṃ    vussati
imesaṃ   kho   bhikkhave   sattannaṃ   saññojanānaṃ   pahānāya  samucchedāya
brahmacariyaṃ   vussati   .   yato   kho  bhikkhave  bhikkhuno  anunayasaññojanaṃ
pahīnaṃ  hoti  ucchinnamūlaṃ  tālāvatthukataṃ  anabhāvaṃ  kataṃ  āyatiṃ anuppādadhammaṃ
paṭighasaññojanaṃ       .pe.       diṭṭhisaññojanaṃ       vicikicchāsaññojanaṃ
mānasaññojanaṃ     bhavarāgasaññojanaṃ     avijjāsaññojanaṃ    pahīnaṃ    hoti
ucchinnamūlaṃ   tālāvatthukataṃ   anabhāvaṃ   kataṃ   āyatiṃ   anuppādadhammaṃ  ayaṃ
vuccati   bhikkhave   bhikkhu   acchejji   1-   taṇhaṃ   vivattayi   saññojanaṃ
sammāmānābhisamayā antamakāsi dukkhassāti.
     [10]   Sattimāni   bhikkhave   saññojanāni   .   katamāni   satta
anunayasaññojanaṃ     paṭighasaññojanaṃ     diṭṭhisaññojanaṃ     vicikicchāsaññojanaṃ
mānasaññojanaṃ     issāsaññojanaṃ     macchariyasaññojanaṃ     imāni    kho
bhikkhave satta saññojanānīti.
                       Dhanavaggo paṭhamo.
                         Tassuddānaṃ
         dvepiyañca 2- balaṃ dhanaṃ          (saṃkhittañceva vitthataṃ)
         uggasaññojanañceva 3-      pahānamacchariyena 4- cāti.
                      -------------



             The Pali Tipitaka in Roman Character Volume 23 page 7-8. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=9&items=2              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=23&item=9&items=2&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=23&item=9&items=2              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=23&item=9&items=2              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=23&i=9              Contents of The Tipitaka Volume 23 http://84000.org/tipitaka/read/?index_23

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :