ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [104]  Sammattaṃ  bhikkhave  āgamma  ārādhanā  hoti no virādhanā
kathañca   bhikkhave   sammattaṃ   āgamma   ārādhanā  hoti  no  virādhanā
sammādiṭṭhikassa    bhikkhave    sammāsaṅkappo    pahoti   sammāsaṅkappassa
sammāvācā  pahoti  sammāvācassa  sammākammanto  pahoti sammākammantassa
sammāājīvo     pahoti     sammāājīvassa    sammāvāyāmo    pahoti
sammāvāyāmassa   sammāsati   pahoti   sammāsatissa   sammāsamādhi  pahoti
@Footnote: 1 Po. Yu. micchāñāṇassa. sabbattha īdisameva.

--------------------------------------------------------------------------------------------- page227.

Sammāsamādhissa sammāñāṇaṃ pahoti sammāñāṇissa 1- sammāvimutti pahoti evaṃ kho bhikkhave sammattaṃ āgamma ārādhanā hoti no virādhanāti. {104.1} Micchādiṭṭhikassa bhikkhave purisapuggalassa micchāsaṅkappassa micchāvācassa micchākammantassa micchāājīvassa micchāvāyāmassa micchāsatissa micchāsamādhissa micchāñāṇissa micchāvimuttissa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca vacīkammaṃ ... yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti taṃ kissa hetu diṭṭhi hi 2- bhikkhave pāpikā seyyathāpi bhikkhave nimbabījaṃ vā kosātakibījaṃ vā tittakalābubījaṃ vā allāya paṭhaviyā nikkhittaṃ yañceva paṭhavīrasaṃ upādiyati yañca āporasaṃ upādiyati sabbantaṃ tittakattāya kaṭukattāya asātattāya saṃvattati taṃ kissa hetu bījamhi bhikkhave pāpakaṃ evameva kho bhikkhave micchādiṭṭhikassa purisapuggalassa micchāsaṅkappassa micchāvācassa micchākammantassa micchāvāyāmassa micchāsatissa micchāsamādhissa micchāñāṇissa micchāvimuttissa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca vacīkammaṃ ... yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā aniṭṭhāya akantāya amanāpāya ahitāya dukkhāya saṃvattanti taṃ kissa hetu diṭṭhi hi @Footnote: 1 Po. Yu. sammāñāṇassa. sabbattha īdisameva. 2 Ma. sabbavāresuhissa.

--------------------------------------------------------------------------------------------- page228.

Bhikkhave pāpikā. {104.2} Sammādiṭṭhikassa bhikkhave purisapuggalassa sammāsaṅkappassa sammāvācassa sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatissa sammāsamādhissa sammāñāṇissa sammāvimuttissa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca vacīkammaṃ yathādiṭṭhisamattaṃ samādinnaṃ ... yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti taṃ kissa hetu diṭṭhi hi bhikkhave bhaddikā seyyathāpi bhikkhave ucchubījaṃ vā sālibījaṃ vā muddikabījaṃ vā 1- allāya paṭhaviyā nikkhittaṃ yañca 2- paṭhavīrasaṃ upādiyati yañca āporasaṃ upādiyati sabbantaṃ sātattāya madhurattāya asecanakattāya saṃvattati taṃ kissa hetu bījamhi bhikkhave bhaddikaṃ 3- {104.3} evameva kho bhikkhave sammādiṭṭhikassa purisapuggalassa sammāsaṅkappassa sammāvācassa sammākammantassa sammāājīvassa sammāvāyāmassa sammāsatissa sammāsamādhissa sammāñāṇissa sammāvimuttissa yañceva kāyakammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yañca vacīkammaṃ ... yañca manokammaṃ yathādiṭṭhisamattaṃ samādinnaṃ yā ca cetanā yā ca patthanā yo ca paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya kantāya manāpāya hitāya sukhāya saṃvattanti taṃ kissa hetu diṭṭhi hi bhikkhave bhaddikāti.


             The Pali Tipitaka in Roman Character Volume 24 page 226-228. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=104&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=104&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=104&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=104&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8379              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8379              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :