ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [104]  Sammattaṃ  bhikkhave  āgamma  ārādhanā  hoti no virādhanā
kathañca   bhikkhave   sammattaṃ   āgamma   ārādhanā  hoti  no  virādhanā
sammādiṭṭhikassa    bhikkhave    sammāsaṅkappo    pahoti   sammāsaṅkappassa
sammāvācā  pahoti  sammāvācassa  sammākammanto  pahoti sammākammantassa
sammāājīvo     pahoti     sammāājīvassa    sammāvāyāmo    pahoti
sammāvāyāmassa   sammāsati   pahoti   sammāsatissa   sammāsamādhi  pahoti
@Footnote: 1 Po. Yu. micchāñāṇassa. sabbattha īdisameva.
Sammāsamādhissa   sammāñāṇaṃ   pahoti   sammāñāṇissa   1-   sammāvimutti
pahoti evaṃ kho bhikkhave sammattaṃ āgamma ārādhanā hoti no virādhanāti.
     {104.1}  Micchādiṭṭhikassa  bhikkhave  purisapuggalassa  micchāsaṅkappassa
micchāvācassa     micchākammantassa     micchāājīvassa    micchāvāyāmassa
micchāsatissa    micchāsamādhissa   micchāñāṇissa   micchāvimuttissa   yañceva
kāyakammaṃ  yathādiṭṭhisamattaṃ  samādinnaṃ  yañca  vacīkammaṃ  ...  yañca manokammaṃ
yathādiṭṭhisamattaṃ  samādinnaṃ  yā  ca  cetanā  yā  ca  patthanā yo ca paṇidhi
ye   ca  saṅkhārā  sabbe  te  dhammā  aniṭṭhāya  akantāya  amanāpāya
ahitāya   dukkhāya   saṃvattanti   taṃ  kissa  hetu  diṭṭhi  hi  2-  bhikkhave
pāpikā    seyyathāpi    bhikkhave    nimbabījaṃ   vā   kosātakibījaṃ   vā
tittakalābubījaṃ    vā   allāya   paṭhaviyā   nikkhittaṃ   yañceva   paṭhavīrasaṃ
upādiyati     yañca    āporasaṃ    upādiyati    sabbantaṃ    tittakattāya
kaṭukattāya   asātattāya   saṃvattati   taṃ   kissa   hetu  bījamhi  bhikkhave
pāpakaṃ    evameva    kho    bhikkhave    micchādiṭṭhikassa   purisapuggalassa
micchāsaṅkappassa     micchāvācassa    micchākammantassa    micchāvāyāmassa
micchāsatissa      micchāsamādhissa      micchāñāṇissa      micchāvimuttissa
yañceva  kāyakammaṃ  yathādiṭṭhisamattaṃ  samādinnaṃ  yañca  vacīkammaṃ  ...  yañca
manokammaṃ   yathādiṭṭhisamattaṃ  samādinnaṃ  yā  ca  cetanā  yā  ca  patthanā
yo  ca  paṇidhi  ye  ca  saṅkhārā  sabbe  te  dhammā aniṭṭhāya akantāya
amanāpāya   ahitāya   dukkhāya   saṃvattanti   taṃ   kissa  hetu  diṭṭhi  hi
@Footnote: 1 Po. Yu. sammāñāṇassa. sabbattha īdisameva. 2 Ma. sabbavāresuhissa.
Bhikkhave pāpikā.
     {104.2}  Sammādiṭṭhikassa  bhikkhave  purisapuggalassa  sammāsaṅkappassa
sammāvācassa     sammākammantassa     sammāājīvassa    sammāvāyāmassa
sammāsatissa      sammāsamādhissa      sammāñāṇissa      sammāvimuttissa
yañceva    kāyakammaṃ    yathādiṭṭhisamattaṃ    samādinnaṃ    yañca    vacīkammaṃ
yathādiṭṭhisamattaṃ    samādinnaṃ    ...   yañca   manokammaṃ   yathādiṭṭhisamattaṃ
samādinnaṃ  yā  ca  cetanā  yā  ca  patthanā yo ca paṇidhi ye ca saṅkhārā
sabbe  te  dhammā  iṭṭhāya  kantāya  manāpāya  hitāya  sukhāya saṃvattanti
taṃ  kissa  hetu  diṭṭhi  hi  bhikkhave  bhaddikā  seyyathāpi  bhikkhave ucchubījaṃ
vā  sālibījaṃ  vā  muddikabījaṃ  vā  1-  allāya paṭhaviyā nikkhittaṃ yañca 2-
paṭhavīrasaṃ   upādiyati   yañca   āporasaṃ   upādiyati   sabbantaṃ  sātattāya
madhurattāya asecanakattāya saṃvattati taṃ kissa hetu bījamhi bhikkhave bhaddikaṃ 3-
     {104.3}   evameva  kho  bhikkhave  sammādiṭṭhikassa  purisapuggalassa
sammāsaṅkappassa     sammāvācassa     sammākammantassa    sammāājīvassa
sammāvāyāmassa      sammāsatissa      sammāsamādhissa     sammāñāṇissa
sammāvimuttissa   yañceva   kāyakammaṃ   yathādiṭṭhisamattaṃ   samādinnaṃ   yañca
vacīkammaṃ  ...  yañca  manokammaṃ  yathādiṭṭhisamattaṃ  samādinnaṃ  yā ca cetanā
yā  ca  patthanā  yo  ca  paṇidhi ye ca saṅkhārā sabbe te dhammā iṭṭhāya
kantāya   manāpāya  hitāya  sukhāya  saṃvattanti  taṃ  kissa  hetu  diṭṭhi  hi
bhikkhave bhaddikāti.



             The Pali Tipitaka in Roman Character Volume 24 page 226-228. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=104&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=104&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=104&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=104&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=104              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8379              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8379              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :