ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [106]  Dasayimāni  bhikkhave  nijjaravatthūni katamāni dasa sammādiṭṭhikassa
bhikkhave  micchādiṭṭhi  nijjiṇṇā  hoti  ye  ca  micchādiṭṭhipaccayā  aneke
pāpakā   akusalā   dhammā   sambhavanti   te   cassa   nijjiṇṇā  honti
sammādiṭṭhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {106.1}   Sammāsaṅkappassa   bhikkhave   micchāsaṅkappo  nijjiṇṇo
hoti    ye    ca   micchāsaṅkappapaccayā   aneke   pāpakā   akusalā

--------------------------------------------------------------------------------------------- page230.

Dhammā sambhavanti te cassa nijjiṇṇā honti sammāsaṅkappapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {106.2} Sammāvācassa bhikkhave micchāvācā nijjiṇṇā hoti ye ca micchāvācāpaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti sammāvācāpaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {106.3} Sammākammantassa bhikkhave micchākammanto nijjiṇṇo hoti ye ca micchākammantapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti sammākammantapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {106.4} Sammāājīvassa bhikkhave micchāājīvo nijjiṇṇo hoti ye ca micchāājīvapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti sammāājīvapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {106.5} Sammāvāyāmassa bhikkhave micchāvāyāmo nijjiṇṇo hoti ye ca micchāvāyāmapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti sammāvāyāmapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {106.6} Sammāsatissa bhikkhave micchāsati nijjiṇṇā hoti ye ca micchāsatipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti sammāsatipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {106.7} Sammāsamādhissa bhikkhave micchāsamādhi nijjiṇṇo hoti ye ca micchāsamādhipaccayā aneke pāpakā akusalā dhammā

--------------------------------------------------------------------------------------------- page231.

Sambhavanti te cassa nijjiṇṇā honti sammāsamādhipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {106.8} Sammāñāṇissa bhikkhave micchāñāṇaṃ nijjiṇṇaṃ hoti ye ca micchāñāṇapaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti sammāñāṇapaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. {106.9} Sammāvimuttissa bhikkhave micchāvimutti nijjiṇṇā hoti ye ca micchāvimuttipaccayā aneke pāpakā akusalā dhammā sambhavanti te cassa nijjiṇṇā honti sammāvimuttipaccayā ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti. Imāni kho bhikkhave dasa nijjaravatthūnīti.


             The Pali Tipitaka in Roman Character Volume 24 page 229-231. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=106&items=1&pagebreak=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=106&items=1&pagebreak=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=106&items=1&pagebreak=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=106&items=1&pagebreak=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=106              The Pali Atthakatha in Thai :- http://84000.org/tipitaka/atthapali/read_th.php?B=16&A=8385              The Pali Atthakatha in Roman :- http://84000.org/tipitaka/atthapali/read_rm.php?B=16&A=8385              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemไม่แสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :