ขอนอบน้อมแด่
พระผู้มีพระภาคอรหันตสัมมาสัมพุทธเจ้า
                      พระองค์นั้น
บทนำ พระวินัยปิฎก พระสุตตันตปิฎก พระอภิธรรมปิฎก ค้นพระไตรปิฎก ชาดก หนังสือธรรมะ
   ThaiVersion   PaliThai   PaliRoman 
read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter
TIPITAKA Volume 24 : PALI ROMAN Sutta Pitaka Vol 16 : Sutta. Aṅ. (5): dasaka-ekādasakanipātā
     [109]   Tikicchakā   bhikkhave   vamanaṃ   denti  pittasamuṭṭhānānampi
@Footnote: 1 Ma. Yu. sabbavāresu virittā.
Ābādhānaṃ    paṭighātāya   semhasamuṭṭhānānampi   ābādhānaṃ   paṭighātāya
vātasamuṭṭhānānampi  ābādhānaṃ  paṭighātāya  atthetaṃ  bhikkhave  vamanaṃ  netaṃ
natthīti vadāmi tañca kho etaṃ bhikkhave vamanaṃ sampajjatipi vipajjatipi
     {109.1}  ahañca  kho taṃ 1- bhikkhave ariyaṃ vamanaṃ desissāmi yaṃ vamanaṃ
sampajjatiyeva  no  vipajjati  yaṃ  vamanaṃ  āgamma  jātidhammā sattā jātiyā
parimuccanti  jarādhammā  sattā  jarāya parimuccanti maraṇadhammā sattā maraṇena
parimuccanti   sokaparidevadukkhadomanassupāyāsadhammā   sattā   sokaparideva-
dukkhadomanassupāyāsehi  parimuccanti  taṃ  suṇātha  ...  katamañca taṃ bhikkhave
ariyaṃ  vamanaṃ  [2]-  sampajjatiyeva  no vipajjati yaṃ vamanaṃ āgamma jātidhammā
sattā   jātiyā  parimuccanti  .pe.  sokaparidevadukkhadomanassupāyāsadhammā
sattā    sokaparidevadukkhadomanassupāyāsehi   parimuccanti   sammādiṭṭhikassa
bhikkhave   micchādiṭṭhi   vantā  hoti  ye  ca  micchādiṭṭhipaccayā  aneke
pāpakā  akusalā  dhammā sambhavanti te cassa vantā honti sammādiṭṭhipaccayā
ca aneke kusalā dhammā bhāvanāpāripūriṃ gacchanti.
     {109.2}  Sammāsaṅkappassa bhikkhave micchāsaṅkappo vanto hoti ...
Sammāvācassa  bhikkhave  micchāvācā  vantā  hoti  ...  sammākammantassa
bhikkhave   micchākammanto   vanto   hoti  ...  sammāājīvassa  bhikkhave
micchāājīvo  vanto  hoti  ...  sammāvāyāmassa bhikkhave micchāvāyāmo
vanto hoti ... Sammāsatissa bhikkhave micchāsati vantā hoti ... Sammāsamādhissa
bhikkhave micchāsamādhi vanto hoti ... Sammāñāṇissa bhikkhave micchāñāṇaṃ vantaṃ
@Footnote: 1 Ma. Yu. ayaṃ pāṭho natthi .  2 Ma. Yu. yaṃ vamanaṃ.
Hoti ...
     {109.3}  Sammāvimuttissa  bhikkhave  micchāvimutti vantā hoti ye ca
micchāvimuttipaccayā   aneke   pāpakā   akusalā  dhammā  sambhavanti  te
cassa   vantā   honti   sammāvimuttipaccayā  ca  aneke  kusalā  dhammā
bhāvanāpāripūriṃ   gacchanti  .  idaṃ  kho  taṃ  bhikkhave  ariyaṃ  vamanaṃ  [1]-
sampajjatiyeva   no   vipajjati   yaṃ   vamanaṃ   āgamma  jātidhammā  sattā
jātiyā   parimuccanti   jarādhammā  sattā  jarāya  parimuccanti  maraṇadhammā
sattā     maraṇena    parimuccanti    sokaparidevadukkhadomanassupāyāsadhammā
sattā sokaparidevadukkhadomanassupāyāsehi parimuccantīti.



             The Pali Tipitaka in Roman Character Volume 24 page 234-236. http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=109&items=1              Classified by [Item Number] :- http://84000.org/tipitaka/pitaka_item/roman_item_s.php?book=24&item=109&items=1&mode=bracket              Compare with The Pali Tipitaka in Thai Character :- http://84000.org/tipitaka/read/pali_item_s.php?book=24&item=109&items=1              Compare with The Royal Version of Thai Tipitaka :- http://84000.org/tipitaka/read/byitem_s.php?book=24&item=109&items=1              Study Atthakatha :- http://84000.org/tipitaka/attha/attha.php?b=24&i=109              Contents of The Tipitaka Volume 24 http://84000.org/tipitaka/read/?index_24

read First itemread Previous itemแสดงหมายเลขหน้า
ในกรณี :- 
   บรรทัดแรกของแต่ละหน้าread Next itemread Last item chage to ENGLISH letter

บันทึก ๑๔ พฤศจิกายน พ.ศ. ๒๕๖๐. การแสดงผลนี้อ้างอิงข้อมูลจากพระไตรปิฎกฉบับภาษาบาลี อักษรโรมัน. หากพบข้อผิดพลาด กรุณาแจ้งได้ที่ [email protected]

Background color :